2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, ब्यूनस आयर्स, अक्टोबर ६, शीर्षकम्: "चीन सर्वदा मम आश्चर्यं आनयति" - अर्जेन्टिना-चीन नागरिकसहकारसङ्घस्य कार्यकारी अध्यक्षेन डिएगो मार्केज् इत्यनेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी संवाददाता जियांग बियाओ
"चीनदेशः मम कृते सर्वदा आश्चर्यं आनयति।" ततः परं चीनदेशः तस्य कृते अनेकानि अविस्मरणीयानि स्मृतयः त्यक्तवान्।
मार्केज् इत्यनेन पत्रकारैः उक्तं यत् चीनस्य उद्घाटनप्रक्रियायां सः विशेषतया रुचिं लभते, "दक्षिणपूर्वतटे विशेषार्थिकक्षेत्राणां स्थापनातः आरभ्य आर्थिकसुधारं कृत्वा उद्घाटनं कृत्वा क्रमेण तियानजिन्, शङ्घाई इत्यादिषु स्थानेषु विस्तारं यावत्, ततः वास्तविकरूपेण" इति seeing how this can जनानां कृते अधिकं लाभं आनयितुं चीनस्य व्यावहारिकः दृष्टिकोणः अतीव प्रभावशाली अस्ति।"
मार्केज् चीनदेशस्य अधिकांशप्रान्तान्, स्वायत्तप्रदेशान्, नगरपालिकान् च गतः, चीनस्य तिब्बतस्वायत्तक्षेत्रस्य भ्रमणेन सः गभीरं भावविह्वलः अभवत् । सः अवदत् यत् प्रस्थानपूर्वं सः दूरस्थं, आदिमं, अनिवासी च स्थानं मन्यते स्म । परन्तु वास्तविकता एषा यत् तत्र आधारभूतसंरचना सम्पूर्णा अस्ति, संचारसंकेतः च उत्तमः अस्ति। एतेन तस्य पश्चिमप्रभाविताः पूर्वकल्पनाः सर्वथा उल्लिखिताः ।
"यत् अपि मां आश्चर्यचकितं करोति तत् चीनस्य विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः तथा च प्रौद्योगिकीम् आलिंगयितुं चीनीयजनानाम् दृष्टिकोणः। पूर्वं नगदपरिवर्तनात् अद्यतनस्य डिजिटलभुगतानपर्यन्तं मया स्वयमेव चीनस्य प्रौद्योगिकीपरिवर्तनस्य अनुभवः कृतः। चीनीजनाः युवानः वृद्धाः च embrace and are willing to परिवर्तनस्य प्रगतेः च नूतनानां वस्तूनाम् स्वीकारस्य च मनोवृत्तिः आश्चर्यजनकः अस्ति” इति मार्केज् अवदत्।
मार्केज् इत्यनेन उक्तं यत् उपर्युक्ताः परिवर्तनाः चीनस्य पारम्परिक-आर्थिक-विकासात् अभिनव-आर्थिक-विकासाय परिवर्तनं प्रतिबिम्बयन्ति | तस्य दृष्ट्या चीनदेशेन प्रस्ताविताः उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयस्य उद्घाटनस्य च अवधारणाः "चीनदेशेन सह देशानाम् भविष्यस्य सहकार्यस्य कुञ्जी" सन्ति
अस्मिन् वर्षे चीन-अर्जेन्टिना-देशयोः व्यापक-रणनीतिक-साझेदारी-स्थापनस्य दशमः वर्षाणि पूर्णानि सन्ति । मार्केज् इत्यनेन उक्तं यत्, "विगतदशवर्षेषु अर्जेन्टिना-चीन-देशयोः कृषि-ऊर्जा-आदिषु क्षेत्रेषु सहकार्यस्य महती प्रगतिः अभवत् । चीन-देशः अर्जेन्टिना-देशे परमाणु-शक्ति-जलविद्युत्-सौर-ऊर्जा-परियोजनासु निवेशं कृतवान् यत् अर्जेन्टिना-देशे ऊर्जा-विकासं प्राप्तुं साहाय्यं कृतम् अग्रिमदशवर्षेषु अस्माभिः नूतना अर्थव्यवस्थायां सहकार्यं प्रति अधिकं ध्यानं दातव्यं, विशेषतः प्रौद्योगिकी, नवीनता, डिजिटलरूपान्तरणक्षेत्रेषु” इति ।
मार्केज् इत्यनेन अपि उक्तं यत् अन्तिमेषु वर्षेषु जनानां मध्ये जनानां आदानप्रदानस्य माध्यमेन अधिकाधिकाः अर्जेन्टिनादेशिनः चीनीयसंस्कृतेः इतिहासस्य च विषये ज्ञातवन्तः, अधिकाधिकाः चीनदेशीयाः जनाः अर्जेन्टिनादेशस्य विषये ज्ञातवन्तः एतेषु आदानप्रदानेषु न केवलं जनानां मध्ये अवगमनं मैत्री च वर्धिता , परन्तु द्वयोः देशयोः सहकार्यं कर्तुं अपि योगदानं दत्तवान् ठोससामाजिकमूलं प्रदातुं। अफगानिस्तान-चीन-देशयोः संस्कृति-शिक्षा-आदिक्षेत्रेषु अन्तरक्रियायाः प्रवर्तनं निरन्तरं करणीयम् ।
चीनीसंस्कृतेः अवगमनस्य विषये वदन् मार्केजः अवदत् यत् - "चीनीसंस्कृतौ अतीव सार्थकः शब्दः अस्ति, सः च 'सौहार्दः'। भौतिकधनस्य वृद्धिः महत्त्वपूर्णा अस्ति, परन्तु यथार्थसुखं विकासश्च सामञ्जस्यपूर्णसहजीवनस्य आधारेण भवितुमर्हति। श्रेष्ठः। " " .
मार्केज् इत्यस्य मतं यत् चीनस्य मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा अत्यन्तं संक्रामकम् अस्ति तथा च विश्वं साधारणदृष्टिः प्रदाति, यत् वैश्विकचुनौत्यस्य सहकार्यस्य, शान्तिस्य, विकासस्य च माध्यमेन संयुक्तरूपेण प्रतिक्रियां दातुं वर्तते "एतत् आदर्शं लक्ष्यं च अस्ति यत् सर्वे मनुष्याः अनुसृत्य गच्छेयुः।" . तस्य दृष्ट्या एषा अवधारणा अर्जेन्टिनादेशिनः प्रायः यत् वदन्ति तत्सदृशी अस्ति यत् "यदि सर्वे स्वस्य एकं वर्गमीटर् पोषयितुं, परिपालयितुं च शक्नुवन्ति तर्हि सम्पूर्णं अन्तरिक्षं उत्तमं भविष्यति" "एतस्य दृष्टेः साकारीकरणस्य कुञ्जी पृथिव्यां कार्यं कर्तुं" अस्ति , प्रत्येकं देशे प्रत्येकं च व्यक्तिं लघुवस्तूनि आरभ्य, स्वस्य स्थितिं सुधारयितुम् परिश्रमं कर्तुं, दैनन्दिनकर्मणां माध्यमेन साधारणभविष्यस्य योगदानं दातुं च आवश्यकम्।”
(सिन्हुआनेट्) २.