2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, विन्डहोक्, ६ अक्टोबर्, शीर्षकम् : चीनदेशः विकासशीलदेशानां कृते आदर्शः अस्ति - नामिबियादेशस्य राष्ट्रियसभायाः अध्यक्षेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् चेङ्ग
राजधानी विन्धोक् इत्यस्मिन् सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभिः सह विशेषसाक्षात्कारे नामिबियादेशस्य राष्ट्रियसभायाः अध्यक्षः पीटर काजविवे इत्यनेन उक्तं यत् ७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनायाः अनन्तरं चीनदेशेन महतीनां उपलब्धीनां श्रृङ्खला कृता अस्ति अर्थव्यवस्था, विज्ञानं प्रौद्योगिकी च क्षेत्राणि, आधारभूतसंरचना इत्यादीनि क्षेत्राणि चीनदेशः विकासशीलदेशानां कृते आदर्शः अभवत् ।
काजविवे इत्यनेन उक्तं यत् एतत् परिवर्तनं दृष्ट्वा सः अतीव गर्वितः अस्ति। चीनस्य सफलता चीनस्य साम्यवादीदलस्य नेतृत्वस्य कारणेन अस्ति इति सः बोधितवान् । "कदाचित् वयं चिन्तयामः, चीनदेशः एतावता अल्पकाले एव एताः उपलब्धयः कथं प्राप्तवान्? तस्य उत्तरं निःसंदेहं चीनीयसाम्यवादीदलस्य नेतृत्वे, देशस्य नेतृत्वस्य दूरदर्शने च निहितम् अस्ति।
सः सितम्बरमासे आयोजितं चीन-आफ्रिका-सहकार-मञ्चस्य बीजिंग-शिखरसम्मेलनं पूर्णतया सफलम् इति बोधयति स्म, चीनदेशः च प्रतिज्ञातवान् यत् आगामिषु कतिपयेषु आफ्रिकादेशेषु राष्ट्रियशासनं, आधारभूतसंरचनं, शिक्षा, कृषिः इत्यादिषु तेषां क्षमतासु निरन्तरं सुधारं कर्तुं साहाय्यं करिष्यति वर्षाणि, यत् " वैश्विकदक्षिणे देशानाम् आवश्यकताः आकांक्षाः च " इत्यनेन सह अतीव सङ्गतम् अस्ति ।
नामिबिया-चीन-सम्बन्धस्य विषये वदन् काजविवे चीनदेशः नामिबिया-देशस्य निकटतमः मित्रपक्षः भागीदारः च इति बोधयति स्म । नामिबिया एकचीनसिद्धान्तस्य दृढतया समर्थनं करिष्यति। सः अवदत् यत् चीनदेशः नामिबियादेशस्य सर्वमौसममित्रः भ्राता च अस्ति, नामिबियादेशस्य स्वातन्त्र्यात् पूर्वं वा पश्चात् वा। चीनीयकम्पनीभिः निर्मिताः बन्दरगाहाः, रेलमार्गाः, मार्गाः च न केवलं नामिबियादेशस्य आर्थिकविकासे प्रमुखभूमिकां निर्वहन्ति, अपितु दक्षिणाफ्रिकाविकाससमुदायस्य (sadc) विकासे अपि महत्त्वपूर्णं योगदानं ददति
सः अवदत् यत् नामिबियादेशस्य भौगोलिकस्थानं लाभप्रदं वर्तते तथा च तस्य विशालतटरेखा बोत्स्वाना, जाम्बिया इत्यादीनां भूपरिवेष्टितदेशानां कृते महत्त्वपूर्णानि आयातनिर्यातमार्गाणि प्रदाति। चीनदेशेन प्रस्ताविता "बेल्ट् एण्ड् रोड्" इति उपक्रमः एतेषां देशानाम् मार्गद्वारा सम्बद्धं करिष्यति, एसएडीसी-संस्थायाः आर्थिकविकासं च प्रवर्धयिष्यति ।
काजविवे आशास्ति यत् चीनदेशस्य भागिनानां साहाय्येन नामिबियादेशः अधिकानि कार्यावकाशान् सृजति, युवानः उत्तमसशक्तिकरणं च कर्तुं शक्नोति।
(सिन्हुआनेट्) २.