2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य त्रयेषु प्रमुखेषु महानगरेषु सेकेण्ड्-हैण्ड्-अपार्टमेण्ट्-मूल्यानि सर्वाणि अगस्त-मासे मासे मासे वर्धितानि ।
जापानी-अचल-सम्पत्-संशोधन-कम्पनी टोक्यो-kantei-इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं (परिवार-प्रकारस्य आवासस्य प्रति ७० वर्गमीटर्-मूल्यानां प्रवृत्तिः) अगस्तमासे जापानीराजधानीक्षेत्रे (टोक्यो-महानगरक्षेत्रे) सेकेण्ड-हैण्ड्-अपार्टमेण्टस्य मूल्यं वर्धितम् पुनः मासत्रयानन्तरं पूर्वमासात् १.६% वर्धितः, ४७.०५ मिलियन येन् (आरएमबीरूपेण परिवर्तितः, प्रायः ३१,७०० युआन्/वर्गमीटर्, अधः समानः) प्राप्तवान्
चित्रस्य स्रोतः : टोक्यो kantei आधिकारिकजालस्थलम्
तेषु टोक्यो-नगरस्य २३ वार्डैः चालिताः टोक्यो-नगरस्य मूल्येषु चतुर्मासानां मूल्यवृद्धिः अभवत्, अगस्तमासे २.४% मासे मासे वर्धमानः ६७.२९ मिलियन येन् (प्रायः ४५,२०० युआन्/वर्गमीटर्) यावत्, वर्षे च वर्षवृद्धिः अपि उपरि ५% यावत् विस्तारिता। विशेषतः टोक्यो-नगरस्य २३ वार्डेषु औसतमूल्यं पूर्वमासात् २.६% वर्धमानं ७७.५ मिलियन येन् (प्रायः ५२,३०० युआन्/वर्गमीटर्) यावत् अभवत्, यत् वर्षे वर्षे १०% अधिकं वृद्धिः अभवत् टोक्यो-नगरस्य मूल-६-जिल्हेषु मूल्यानि १९ मासान् यावत् क्रमशः वर्धितानि, अगस्तमासे मासे मासे ३.९% वर्धितानि, १२७.५६ मिलियन-येन् (प्रायः ८६,००० युआन्/वर्गमीटर्) यावत्, वर्षे वर्षे २०% वृद्धिः अभवत्
किन्कीक्षेत्रे (ओसाका महानगरक्षेत्रे) औसतमूल्यं पूर्वमासात् ०.४% किञ्चित् वर्धमानं २८.६७ मिलियन येन् (प्रायः १९,३०० युआन्/वर्गमीटर्) यावत् अभवत्, येन त्रयः मासाः क्रमशः वृद्धिः अभवत् ओसाका-प्रान्तस्य किञ्चित् वृद्धिः ३१.३२ मिलियन येन् (प्रायः २१,१०० युआन्/वर्गमीटर्) अभवत्, परन्तु अस्मिन् वर्षे जूनमासात् आरभ्य एतत् मूल्यं गतवर्षस्य समानकालात् अधिकं भवति मध्यक्षेत्रे औसतमूल्यं पूर्वमासात् ०.२% वर्धितं, २२.४७ मिलियन येन् (प्रायः १५,१०० युआन्/वर्गमीटर्) यावत् अभवत् ।