2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः एकवर्षीयः अभवत्, विगतवर्षे प्रतिदिनं गाजा-पट्टिकायां जनाः स्वप्रियजनैः सह विरहस्य पीडां सहन्ते, मृत्युविरुद्धं च ब्रशं कुर्वन्ति। तेषां सहितं दुःखं विश्वस्य नित्यं स्मारकं भवति यत् प्यालेस्टिनीजनाः आशां वा स्वतन्त्रदेशस्थापनस्य इच्छां वा न त्यक्तवन्तः।
युद्धे नाकाबन्दी च गाजा-देशस्य जनाः कीदृशं दुःखं अनुभवन्ति ? तेषां के विचाराः इच्छाः च सन्ति ? पर्यवेक्षकजालम् एकेन गाजा-वैद्येन सह सम्पर्कं कृतवान् यः युद्धस्य आरम्भे स्वपरिवारेण सह मिस्रदेशं प्रति पलायितवान्, अपि च चीनदेशे अध्ययनं कृतवान् अन्तर्राष्ट्रीयः छात्रः आसीत्, सः ओसामा अल्कास् महोदयः, अस्याः घटनायाः विवरणं च श्रुतवान् त्रासदी ।
[संकलन/पर्यवेक्षक संजाल गुओ हान]
पर्यवेक्षकः - किं भवान् अस्माकं पाठकैः सह गतवर्षे गाजादेशे स्वस्य अनुभवं साझां कर्तुं शक्नोति ?
अलकास् : १.अहं वैद्यः अस्मि यः एक्यूपंक्चर-चिकित्सां करोमि । अहं गाजादेशे सर्वकारीयनिजीचिकित्सालयेषु कार्यं कृतवान् । मम एकः सुखी परिवारः अस्ति यः उत्तरगाजा-देशस्य जाबलिया-नगरे निवसति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् पूर्वं मम परिवारः, प्रतिवेशिनः च अहं च सामान्यं शान्तं च जीवनं यापयामः । मम गृहस्य तहखाने निजीकारः, नूतनं वाहनम्, स्वकीयः अभ्यासः च आसीत् ।
यत्र अहं निवसन् आसीत् तत्र युद्धस्य प्रथमदिनात् एव बम्ब-प्रहारः कृतः आसीत् । मम भार्यां, मम पञ्च बालकाः, मम पौत्रद्वयं च गणयित्वा कुलम् नव जनाः गृहात् पलायितुं बाध्यन्ते स्म । वयं प्रथमं समीपस्थे विद्यालये स्थितवन्तः यत् त्रयः दिवसाः आश्रयरूपेण कार्यं करोति स्म, ततः दक्षिणदिशि खान यूनिस् इति नगरं प्रति त्वरितरूपेण गतवन्तः, यत्र वयं मित्रस्य गृहे, संयुक्तराष्ट्रसङ्घस्य विद्यालये च स्थितवन्तः
यदा इजरायलस्य भू-आक्रमणं आरब्धम् तदा वयं शिरसि शरापेनेल्-आक्रमणं कृत्वा भग्नावशेषेषु सीमा-नगरं राफा-नगरं प्रति अगच्छाम । तत्र निवासस्थानं नासीत्, अतः वयं तंबूस्थापनात् पूर्वं कतिपयान् दिनानि मुक्तवायुना रात्रौ व्यतीताः । वयं रफाह-नगरे कुलम् पञ्चमासान् यावत् स्थितवन्तः, तत्रत्याः जीवनस्य स्थितिः च अवाच्यरूपेण दुर्गता आसीत् । अस्माकं भोजनस्य, जलस्य, विशेषतः उष्णवस्त्रस्य च अभावः आसीत् । वस्तुतः न केवलं मम परिवारः, अपितु २० लक्षं प्यालेस्टिनीजनाः अन्नजलस्य, विविधसामग्रीणां च घोरं अभावे जीवन्ति ।
यदा इजरायलसेना राफाह-नगरे आक्रमणं कर्तुं धमकीम् अयच्छत् तदा अस्माभिः राफा-नगरात् निर्गन्तुं अवसरं प्राप्तुं बहु धनराशिः दातव्या आसीत् । यदि मया एतत् न कृतं स्यात् तर्हि मम बालकाः जीवितुं शक्नुवन्ति स्म इति कोऽपि उपायः नासीत् । वयं मिस्रदेशे एव समाप्तवन्तः।
observer.com - भवान् उक्तवान् यत् भवान् अस्मिन् कठिने पलायनयात्रायां स्वपौत्रान् स्वेन सह नीतवान् इति मातापितृत्वेन भवतः मतेन युद्धेन गाजा-नगरस्य बालकानां कृते कियत् आघातः प्राप्तः?
अलकास् : १.अस्मिन् युद्धे गाजा-देशस्य बालकाः सर्वाधिकं दुःखदं शिकाराः सन्ति । इजरायल-देशस्य जनानां कृते कृतस्य नरसंहारस्य फलस्वरूपम् अद्यापि गाजा-देशे एकस्य बालकस्य प्रत्येकं १० निमेषेषु एकं अङ्गं नष्टं भवति । युद्धम् अद्यापि प्रचलति इति कारणेन कति जनाः स्वमातापितरौ सदायै नष्टवन्तः इति वयं गणयितुं न शक्नुमः ।
प्राथमिकविद्यालयाः विश्वविद्यालयाः च इजरायलसेनायाः बमप्रहारस्य लक्ष्यं कृत्वा बन्दाः अभवन् । गाजादेशे बालकाः नित्यं मृत्युधमकीम् अनुभवन्ति ते विद्यालयं गन्तुं वा अध्ययनं सम्पन्नं कर्तुं वा असमर्थाः भवन्ति, ते तंबूषु निवसितुं निराशाः च भवन्ति। इदानीं ते प्रतिदिनं केवलं जलं आनयितुं, अग्निदारुसङ्ग्रहं कर्तुं, अन्नवितरणकेन्द्रेषु पङ्क्तिं स्थापयितुं च शक्नुवन्ति ।
पर्यवेक्षकः - भवतः ज्ञानानुसारं गाजापट्टे वर्तमानकाले दुर्भिक्षः कियत् गम्भीरः अस्ति ?
अलकास् : १.गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् अधुना यावत् गाजा-पट्टिकायाः सर्वेषु नगरेषु विद्युत्-जल-प्रदायः नष्टः, संचार-जालम् अपि नष्टम् अस्ति गाजा-देशस्य जनाः अत्यन्तं परिस्थितौ जीवन्ति, तेषां जीवनस्तरः १०० वर्षपूर्वं प्रति गतः । इजरायलसेना गाजापट्टिकायां विविधानि सीमापारस्थानानि अवरुद्ध्य स्थानीयजनाः तीव्रदुर्भिक्षेण पीडिताः सन्ति, सुरक्षितं पेयजलस्रोतान् न प्राप्नुवन्ति, अन्नजलं च प्राप्तुं जनानां महत् जोखिमं ग्रहीतुं आवश्यकता वर्तते। द्विलक्षं निर्दोषाः प्यालेस्टिनीजनाः भयेन जीवन्ति, तेषां आश्रयस्थानं सुरक्षितं नास्ति, केवलं ते के इति कारणेन एव एतत् दुःखं प्राप्नुवन्ति ।
प्यालेस्टाइनदेशस्य कोऽपि परिवारः स्वगृहस्य हानिः वा प्रियजनानाम् मृत्योः चोटात् वा सुरक्षितः नास्ति । मम एकः मित्रः हमदः अस्ति यः बमविस्फोटस्य समये स्वस्य सम्पूर्णं परिवारं चालितवान् यत् सः पलायितुं सुरक्षितं निवासस्थानं अन्वेष्टुं च प्रयतते स्म। परन्तु इजरायलस्य टङ्कसमूहः सम्पूर्णं मुख्यमार्गं अवरुद्ध्य तस्य यानं प्रति गोलिकाप्रहारं कृत्वा कारमध्ये चत्वारः पञ्च वा जनाः मृताः । इजरायलसेनायाः घेरणस्य कारणात् तेषां शवः सप्ताहान् यावत् तत्रैव त्यक्ताः, तानि संग्रहणार्थं कोऽपि जोखिमं ग्रहीतुं न साहसं कृतवान् । अन्ते यदा शवः लब्धः तदा तत् जीर्णं जातम्, सर्वं कुटुम्बं च एकत्र दफनम् अभवत् ।
पर्यवेक्षकजालम् : अस्मिन् सन्दर्भे इजरायलसेना स्पष्टतया नागरिकेषु अन्धविवेकीरूपेण आक्रमणं कुर्वती आसीत्?
अलकास् : १.तत् एव । मम गृहात् कतिपयेषु किलोमीटर्-दूरे एव हमदः तस्य परिवारः च कार्यं कुर्वन्ति । एते जनाः निर्दोषाः नागरिकाः सन्ति, परन्तु एतादृशाः बहवः कथाः सन्ति । अद्यपर्यन्तं प्रतिदिनं प्रायः ५० तः १०० यावत् प्यालेस्टिनी-नागरिकाः मारिताः भवन्ति, ते पितरः, मातरः, बालकाः च सन्ति । तदपि प्यालेस्टिनीजनाः अद्यापि अस्याः भूमिस्य उपरि स्वस्य सार्वभौमत्वं दृढतया प्रतिपादयन्ति यत् एषः एव अस्माकं वैधः अधिकारः हितं च वयं राष्ट्रियमुक्तिविषये आशां त्यक्त्वा स्वदेशं प्रति प्रत्यागन्तुं न शक्नुमः | अस्माकं अन्यः विकल्पः नास्ति।
पर्यवेक्षकः - भवता अधुना एव उक्तं यत् गाजा-देशस्य संचारजालं क्षतिग्रस्तम् अभवत् ।
अलकास् : १.मया यदा कदा सम्पर्कः कर्तुं शक्यते अहं मम कुटुम्बे ज्येष्ठः पुत्रः अस्मि यद्यपि मम परिवारः अहं च मिस्रदेशम् आगतवन्तौ तथापि अन्ये परिवारजना: उत्तरे गाजादेशे एव स्थितवन्तः, यत्र मम माता, अन्ये भ्रातरः, तेषां परिवाराः च आसन्। तेषां गन्तुं कोऽपि उपायः नास्ति यतोहि इजरायलसैनिकाः उत्तरदक्षिणगाजायोः मध्ये मार्गं अवरुद्धयन्ति । नैमित्तिक-दूरभाषेषु ते सर्वे अवदन् यत् तेषां दैनन्दिन-आवश्यकतानां बहु न्यूनता अस्ति, परन्तु अत्र मया किमपि कर्तुं न शक्यते इति । साहाय्यं तदा एव आरभ्यतुं शक्यते यदा एतत् युद्धं स्थगितम् अस्ति, अतः इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु युद्धविरामः एव ।
सत्यं वक्तुं शक्यते यत् अन्तर्राष्ट्रीयसमुदायेन युद्धविरामस्य, युद्धस्य च अन्त्यस्य आह्वानं कृत्वा स्वप्रयत्नाः वर्धयितव्याः इति अहं मन्ये। अनेकेषु पाश्चात्यदेशेषु जनमतं तेषां सर्वकारेषु दबावं जनयति परन्तु तेषां सर्वकाराणां व्यवहारे तस्य बहु प्रभावः नास्ति । अमेरिकादेशेन कृतस्य दबावस्य कारणात् समग्रं जगत् मौनम् अस्ति ।
स्वर्गीयः प्यालेस्टिनीनेता अराफाट् १९९३ तमे वर्षे ओस्लोनगरे इजरायल-कब्जाकर्तृभिः सह ओस्लो-सम्झौते हस्ताक्षरं कृतवान् । किमर्थम्? यतः वयं शान्तिं प्रेम्णामः, परस्परं अवगमनस्य आधारेण इजरायलैः विश्वेन च सह शान्तिपूर्वकं जीवितुं इच्छामः। परन्तु तथ्यं तु एतत् यत् इजरायलीयाः तत् स्वीकुर्वितुं नकारयन्ति ते शान्तिं न इच्छन्ति तथा च संयुक्तराष्ट्रसङ्घस्य संकल्पानां आदरं न कुर्वन्ति अपितु ते अधिकान् भूमिं धारयन्ति, प्यालेस्टिनीविरुद्धं नरसंहारं च कुर्वन्ति।
पर्यवेक्षकजालम् : किं भवान् भविष्यस्य विषये स्वस्य व्यक्तिगत-अपेक्षाणां विषये वक्तुं शक्नोति तथा च विश्वस्य शान्ति-प्रेमिणः जनानां कृते भवान् किं अपेक्षते ?
अलकास् : १.अहं इच्छामि यत् अहं स्वपरिवारेण सह शान्तिपूर्णं, शान्तं जीवनं जीवितुं शक्नोमि, यथा विश्वस्य अन्येषु भागेषु जनाः कुर्वन्ति । अहम् आशासे यत् एतत् युद्धं समाप्तं भविष्यति, यदा च समाप्तं भविष्यति तदा संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंकल्पानां अनुपालनेन १९६७ तमे वर्षे सीमानां च अनुपालनेन स्वतन्त्रं स्वतन्त्रं च प्यालेस्टिनीराज्यं स्थापितं भविष्यति |. मित्रदेशानां मित्राणां च साहाय्येन मम गृहं, मम चिकित्सालयं च पुनर्निर्माणं करिष्यामि इति अपि आशासे।
वयं प्यालेस्टिनीजनाः इति नाम्ना मित्रवतः चीनदेशाय अपि धन्यवादं दातुम् इच्छामः यत् तेन अस्मान् दत्तस्य सर्वस्य समर्थनस्य, साहाय्यस्य च कृते। प्यालेस्टिनी-देशवासिनां कृते सर्वाधिकं साहाय्यं प्रददाति देशेषु चीनदेशः अन्यतमः अस्ति । व्यक्तिगतरूपेण अहं ३० वर्षपूर्वं चीनदेशे अध्ययनं कृतवान् चीनीयजनाः अतीव मैत्रीपूर्णाः सन्ति।
वयम् अपि आशास्महे यत् चीनदेशः अस्य युद्धस्य पीडितानां अन्तर्राष्ट्रीयरूपेण वक्तुं साहाय्यं कर्तुं, गाजा-पट्टिकायाः जनानां समर्थनं कर्तुं, अत्रत्यानां बालकानां सामान्यजीवने पुनः आगन्तुं साहाय्यं कर्तुं च शक्नोति येन ते सुरक्षिते वातावरणे शिक्षितुं वर्धयितुं च शक्नुवन्ति |.
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।