2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७ तमे दिनाङ्के प्रातःकाले बीजिंगसमये इजरायल्-देशेन सीरिया-लेबनान्-देशस्य, गाजा-पट्टिकायाः च बहुषु लक्ष्येषु आक्रमणं कृतम् ।
सीरियादेशस्य सैन्यम् : मध्यसीरियादेशस्य अनेकसैन्यस्थानेषु इजरायलस्य वायुप्रहारः
सीरिया-सैन्येन ६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् मध्य-सीरिया-देशस्य बहवः सैन्यस्थानानि तस्मिन् दिने इजरायल-वायु-आक्रमणैः आहताः, येन किञ्चित् सम्पत्ति-क्षतिः अभवत्
वक्तव्ये उक्तं यत्, २०६८ तमस्य वर्षस्य ६ दिनाङ्के स्थानीयसमये प्रायः २०:०५ वादने।इजरायल्उत्तरलेबनानदेशात् मध्यसीरियादेशस्य अनेकसैन्यस्थानेषु वायुप्रहाराः आरब्धाः । तदनुसारम्सीरियामीडिया-माध्यमेषु उक्तं यत् ६ दिनाङ्के सायंकाले होम्स्-नगरस्य मध्यप्रान्तस्य उपरि आकाशे विशालः विस्फोटः श्रुतः, ततः आगच्छन्तं लक्ष्यं प्रति सीरियादेशस्य वायुरक्षाव्यवस्था प्रतिक्रियाम् अददात् तदतिरिक्तं इजरायल्-देशेन तस्मिन् दिने होम्स्-प्रान्ते साहाय्य-राहत-सामग्री-वाहनानि त्रीणि वाहनानि अपि विमान-आक्रमणं कृतम् ।
ब्रिटिश-आधारितस्य "सीरिया-मानवाधिकार-वेधशाला" इत्यस्य अनुसारं होम्स्-हामा-प्रान्तेषु सीरिया-सर्वकारस्य सैन्यस्य बहुविध-शस्त्र-निक्षेपेषु ६ दिनाङ्के इजरायल्-क्षेपणास्त्रैः आक्रमणं कृतम्, येन विशालाः विस्फोटाः अभवन्
२०११ तमे वर्षे सीरियादेशस्य गृहयुद्धस्य आरम्भानन्तरं इजरायलसैन्येन ईरानीसैन्यसुविधासु आक्रमणस्य बहाने सीरियादेशस्य लक्ष्यस्थानेषु बहुवारं वायुप्रहाराः कृताः सीरिया-ईरानी-सर्वकारयोः द्वयोः अपि इरान्-देशस्य सैनिकाः सीरिया-देशे स्थिताः सन्ति इति अङ्गीकुर्वन्ति । यथा यथा इजरायलस्य लेबनानस्य हिजबुल-सङ्घस्य च संघर्षः वर्धमानः अस्ति तथा तथा सीरियादेशे लक्ष्येषु इजरायलस्य आक्रमणानि अधिकानि अभवन् । ६ दिनाङ्के सीरियादेशस्य "एल पैट्रिआर्क" इत्यनेन सीरियादेशस्य आप्रवासनप्रबन्धनविभागस्य सूचना उद्धृत्य उक्तं यत् लेबनानदेशात् शरणार्थं प्रायः ३२०,००० जनाः सीरियादेशं प्रविष्टवन्तः, येषु ८६,००० तः अधिकाः लेबनानीजनाः, २३३,००० तः अधिकाः सीरियादेशीयाः च सन्ति इति
निष्कासनस्य आदेशः निर्गतस्य अनन्तरं इजरायलसेना पुनः लेबनानराजधान्याः दक्षिण उपनगरेषु आक्रमणं कृतवती
इजरायलदेशात् संवाददाता ज्ञातवान् यत् ६ तमे स्थानीयसमये रात्रौ इजरायलसेना लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतवती।
सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह
ततः पूर्वं षष्ठे दिनाङ्के इजरायलस्य रक्षासेनायाः अरबीभाषायाः प्रवक्ता अद्रै इत्यनेन लेबनानदेशस्य बेरुट्-नगरस्य दक्षिण-उपनगरे चतुर्णां भवनानां समीपे निवासिनः निष्कासनस्य आदेशः जारीकृतः
इजरायलसेना अनेकदिनानि यावत् केषुचित् क्षेत्रेषु निवासिनः निष्कासनस्य आदेशं दत्त्वा क्षेत्रे बहुविधं आक्रमणं कृतवती अस्ति।
इजरायलसैनिकाः मध्यलेबनानदेशस्य नगरे आक्रमणं कृत्वा ६ जनाः मृताः, १३ जनाः घातिताः च
६ तमे स्थानीयसमये सायं इजरायलसेना मध्यलेबनानदेशस्य कैफुन्-नगरे आक्रमणं कृतवती । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत् अस्मिन् आक्रमणे ६ जनाः मृताः १३ जनाः च घातिताः।
इजरायलसैन्यः गाजापट्टिकायां विस्थापितानां कृते बहुषु आश्रयस्थानेषु बमप्रहारं करोति
△गाजा पट्टी (दत्तांश मानचित्र) २.
प्यालेस्टिनीपक्षतः संवाददातारः ज्ञातवन्तः यत् षष्ठे स्थानीयसमये सायं इजरायलसेना उत्तरगाजापट्टे जेबलियाशरणार्थीशिबिरे विस्थापितानां स्वागतकेन्द्रे बमप्रहारं कृत्वा चत्वारः जनाः घातिताः।
इजरायलसेना मध्यगाजापट्टिकायां नुसेरेट् शरणार्थीशिबिरस्य पश्चिमदिशि विस्थापितानां स्वागतकेन्द्रे अपि बमप्रहारं कृतवती, सप्त जनाः घातिताः।
एतावता इजरायलदेशात् प्रतिक्रिया न प्राप्ता।
स्रोतः सीसीटीवी न्यूज क्लाइंट