2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पर्यवेक्षकजालस्य पाठः/वाङ्ग कैवेन्]
अक्टोबर्-मासस्य ६ दिनाङ्के स्थानीयसमये इजरायल्-देशः गाजा-पट्टिकायां लेबनान-देशे च हिज्बुल-लक्ष्येषु बम-प्रहारं कुर्वन् आसीत्, येन बहुसंख्याकाः जनाः मृताः हिज्बुलस्य रॉकेट् इजरायलस्य वायुरक्षाव्यवस्थां प्रविश्य उत्तरे इजरायल्-देशे अवतरन्ति स्म । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य चक्रस्य प्रारम्भस्य प्रथमवर्षे अद्यापि अयं संघर्षः पुनर्जन्मं प्राप्नोति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास्) "अकसा-जलप्रलयेन" इजरायल्-देशः पुनः "योम-किप्पर्-युद्धस्य" दुःस्वप्नरूपेण आगतवान् इजरायल्-देशः पुनः होशं प्राप्य गाजा-पट्टिकायां प्रतिकारात्मकं वायु-आक्रमणं कृतवान्, ततः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः सहसा प्रवृत्तः
एकवर्षेण अनन्तरं इजरायल्-आक्रमणेषु प्रायः ४२,००० प्यालेस्टिनी-जनाः मृताः, प्रायः द्विसहस्रं जनाः विस्थापिताः, पूर्वमेव विध्वस्तं गाजा-देशं किमपि न त्यक्तवान् तथा च दशकशः इजरायलीयाः अद्यापि हमास-सङ्घटनेन बन्धकरूपेण गृहीताः सन्ति।
यदा द्वन्द्वः प्रारब्धः तदा आरभ्य गाजा-नगरात् दूरं परं संकटः प्रसृतः, इजरायल-इरान्-देशयोः नेतृत्वे "प्रतिरोधस्य अक्षस्य" मध्ये सङ्घर्षरूपेण परिणतः लेबनानदेशस्य हिजबुल, यमनस्य हुथीसशस्त्रसेना, इराकी मिलिशियासमूहाः च हमासस्य समर्थनार्थं युद्धे सम्मिलिताः सन्ति।
अद्य गाजादेशे युद्धविरामः दूरम् अस्ति, क्रमेण नूतनाः संकटाः आगच्छन्ति-
"उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागच्छन्तु" इति बैनरेण इजरायलस्य "उत्तरस्य बाणः" लेबनानदेशं प्रति प्रहारः कृतः, ततः लेबनान-इजरायलयोः स्थितिः सहसा उष्णतां प्राप्तवती बल" क्रमशः " लक्षितहत्या" इत्यनेन आक्रमणं कृतम्, इरान्, यः इदानीं सहितुं न शक्तवान्, अन्ततः यहूदीनां नववर्षस्य पूर्वसंध्यायां इजरायलस्य विरुद्धं प्रतिशोधं प्रारब्धवान्...
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः शोधकः मध्यपूर्व-विषयेषु विशेषज्ञः च डोङ्ग-मान्युआन् अद्यैव observer.com-सञ्चारमाध्यमेन अवदत् यत् इजरायल-प्रधानमन्त्री नेतन्याहू विपक्ष-दलानां चुनौतीनां, अपि च गृहे लिकुड्-समूहस्य आन्तरिक-चुनौत्यस्य, उद्घाटनस्य च सामनां कुर्वन् अस्ति उत्तरमोर्चा तस्य राजनैतिकजीवनं दीर्घं कर्तुं भवति। परन्तु लेबनानस्य हिजबुल-सङ्घः हमास-सङ्घस्य अपेक्षया कठिनतरः प्रतिद्वन्द्वी अस्ति यदि इजरायल्-देशः दक्षिण-लेबनान-देशे बफर-क्षेत्रं उद्घाटयितुं अवरुद्धः भवति तर्हि हिजबुल-विरुद्धं युद्ध-कार्यक्रमं अनिवार्यतया वर्धयिष्यति |.
अपरपक्षे यदा इरान् स्वदेशात् इजरायल्-देशे द्वितीयं आक्रमणं करोति तदा इजरायल्-देशस्य प्रतिकारः निकटः अस्ति । डोङ्ग मन्युआन् इत्यनेन दर्शितं यत् इजरायल्-देशे इराणस्य आक्रमणं असह्य-बलात् प्रति-आक्रमणम् आसीत्, तस्य उद्देश्यं सिद्धं जातम् अस्ति, तदनन्तरं इजरायल्-देशस्य प्रतिक्रियायाः उपरि स्थितिः वर्धयितुं न इच्छति।
"इरान् विरुद्धं इजरायलस्य प्रतिकारः अस्मिन् वर्षे एप्रिलमासे कृतानां कार्याणां अपेक्षया निश्चितरूपेण प्रबलः भविष्यति, अतः मध्यपूर्वस्य स्थितिः अद्यापि वर्धयितुं शक्यते। परन्तु इजरायल-इरान्-योः मध्ये पूर्णरूपेण युद्धं प्रवर्तयिष्यति वा इति द्रष्टव्यम् अस्ति। डोङ्ग मन्युआन् अवदत्।
गाजा-देशस्य अनन्तरं लेबनानदेशः पुनः "नरकं पतति"
विगत २० दिवसेषु लेबनानदेशे सहस्राणि संचारसाधनानाम् विस्फोटनानन्तरं इजरायलस्य बृहत्प्रमाणेन वायुप्रहाराः भूमौ आक्रमणानि च अभवन् लेबनानदेशस्य नेता नस्रुल्लाहः सहितं हिज्बुल-सङ्घस्य शीर्ष-नेतृत्वेन प्रायः सर्वे सदस्याः नष्टाः सन्ति ।
तस्मिन् एव काले गाजादेशे या दुःखदघटना अभवत्, सा लेबनानदेशे पुनः पुनः प्रचलति। लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य अनुसारं लेबनानदेशे प्रायः वर्षव्यापिनस्य संघर्षे द्विसहस्राधिकाः जनाः मृताः, तेषु अधिकांशः विगतसप्ताहद्वये एव मृतः। अन्तर्राष्ट्रीयप्रवाससङ्गठनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अक्टोबर् २ दिनाङ्कपर्यन्तं लेबनानदेशे ५४०,००० तः अधिकाः आन्तरिकविस्थापिताः जनाः अभिलेखिताः, यत् २९ सितम्बर् दिनाङ्कस्य तुलने ५६% वृद्धिः अभवत्
"लेबनानदेशः नरकीय-आपदे पतति।"
अयं गोलःप्यालेस्टिनी-इजरायल-सङ्घर्षःआरम्भे इजरायल्-देशेन स्वस्य कृते त्रीणि प्रमुखाणि परिचालनलक्ष्याणि निर्धारितानि, यथा हमास-सङ्घस्य उन्मूलनं, इजरायल-निरोधितानां मुक्तिः, गाजा-पट्टिका इजरायल्-देशस्य कृते सुरक्षा-धमकी न भवति इति अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के लेबनान-सञ्चार-उपकरणानाम् विस्फोटस्य पूर्वदिने इजरायल-सुरक्षामन्त्रिमण्डलेन "उत्तर-इजरायल-निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं अनुमतिः" इति नूतन-सञ्चालन-लक्ष्यरूपेण सूचीकृतम्
गाजा-प्रकरणस्य अद्यापि पूर्णतया समाधानं न जातम्, अतः इजरायल्-देशः स्वस्य युद्ध-लक्ष्यस्य विस्तारं कृत्वा द्वन्द्वस्य केन्द्रीकरणं लेबनान-देशं प्रति किमर्थं स्थापयितुम् इच्छति ? डोङ्ग मन्युआन् इत्यस्य मतं यत् यद्यपि इजरायल्-देशः अद्यापि गाजा-प्रकरणस्य समाधानार्थं स्वशक्तिं संसाधनं च केन्द्रीक्रियितुं प्रवृत्तः अस्ति तथापि गाजा-देशे एतावता युद्धसैनिकानाम् आवश्यकता नास्ति, लेबनान-देशस्य हिजबुल-सङ्घः लेबनान-देशस्य विरुद्धं इजरायल्-विरुद्धं विपथ-युद्ध-कार्यक्रमं निरन्तरं कुर्वन् अस्ति -इजरायलसीमायां च नेतानीं लक्ष्यं कृत्वा याहू महतीं आव्हानं स्थापयति।
“अस्याः आव्हानस्य मूलकारणं लेबनानदेशे गाजा-हिजबुल-विरुद्धेषु वर्तमानसैन्यकार्यक्रमेषु नेतन्याहू-महोदयस्य समग्रविचारः, तथैव सत्तायाः अवधिं विस्तारयितुं, भ्रष्टाचार-आरोपान् परिहरितुं, अधिकारस्य ध्वजं निरन्तरं उच्चैः धारयितुं च क्षमता अस्ति पक्षलोकवादः” इति ।
डोङ्ग मन्युआन् इत्यनेन दर्शितं यत् नेतन्याहू सम्प्रति इजरायलविपक्षदलानां आक्रमणानां सामनां करोति, तदनन्तरम् अपिलिकुड्रक्षासचिवस्य गलान्टे इत्यस्य आन्तरिकं आव्हानं अपि अस्ति । गाजायुद्धस्य आधारेण नेतन्याहू उत्तरनिवासिनः स्वगृहं प्रति प्रत्यागन्तुं नूतनं लक्ष्यं योजितवान् एतत् स्वस्य जनमतस्य आधारस्य भविष्यस्य निर्वाचनस्य च मार्गं प्रशस्तं कर्तुं।
डोङ्ग मन्युआन् इत्यनेन उक्तं यत् यदि इजरायल् स्वलक्ष्यं प्राप्तुम् इच्छति तर्हि उत्तरे इजरायल्-देशस्य कृते हिज्बुल-सङ्घस्य खतरा न्यूनीकर्तुं दक्षिण-लेबनान-देशे बफर-क्षेत्रं उद्घाटयितुं अर्हति।
पूर्वं इजरायलस्य रक्षामन्त्री गलान्टे, वित्तमन्त्री मोट्रिच् च उभौ घोषितवन्तौ यत् हिज्बुल-सङ्घस्य तस्य आधारभूतसंरचनायाः च लितानी-नद्याः उत्तरदिशि धक्कायितुं सुनिश्चितं करिष्यामः इति
"इजरायलः लितानी-नद्याः दक्षिणदिशि बफर-क्षेत्रं उद्घाटयितुम् इच्छति। यदि हिजबुल-सङ्घः सहमतिम् अङ्गीकुर्वति तर्हि लेबनान-इजरायल-सङ्घर्षः पारितः भविष्यति। यदि हिजबुल-सङ्घः इजरायल्-देशं सफलं न कर्तुं ददाति तर्हि इजरायल्-देशः हिजबुल-विरुद्धं युद्ध-कार्यक्रमं वर्धयिष्यति। भृशं प्रयतस्व हिजबुल-सङ्घस्य क्षतिं करोति" इति डोङ्ग मन्युआन् अवदत् ।
परन्तु लेबनानदेशस्य हिजबुल-सङ्घः हमास-सङ्घस्य अपेक्षया दूरतरः भयंकरः प्रतिद्वन्द्वी अस्ति । डोङ्ग मन्युआन् इत्यनेन उक्तं यत् इजरायलस्य कृते स्वसशस्त्रसेनानां भृशं क्षतिः अतीव कठिना अस्ति, वर्तमानसैन्यकार्यक्रमस्य परिमाणं च पर्याप्तं दूरम् अस्ति।
"यदि इजरायल् हिज्बुल-सङ्घस्य भृशं क्षतिं कर्तुम् इच्छति तर्हि तस्य सैन्य-कार्यक्रमस्य परिमाणं पञ्चम-मध्यपूर्व-युद्धे लेबनान-विरुद्धं इजरायल-देशस्य सैन्य-कार्यक्रमस्य परिमाणस्य बराबरं वा तस्मात् अपि अधिकं वा भवितुमर्हति।
१९८२ तमे वर्षे जूनमासे यूके-देशे स्वस्य राजदूतस्य हत्या प्यालेस्टिनी-उग्रवादिभिः कृता इति बहाने इजरायल्-देशः लेबनान-देशे प्यालेस्टिनी-सैनिकानाम् आक्रमणाय एकलक्षाधिकं सैनिकं, नौसेना, वायुसेना च प्रेषितवान् इजरायलस्य विजयेन युद्धस्य समाप्तिः अभवत्, पीएलओ लेबनानदेशात् निवृत्तः च ।
"एतत् परिमाणं न प्राप्य हिजबुलस्य सशस्त्रसेनानां भृशं क्षतिं कर्तुं लक्ष्यं प्राप्तुं न शक्यते। अतः लेबनानदेशे हिजबुलविरुद्धं इजरायलस्य सैन्यकार्यक्रमाः निरन्तरं वर्धन्ते, पूर्णपरिमाणेन युद्धे अपि विकसिताः भविष्यन्ति उक्तवान्।
परन्तु इजरायल्-देशः भूसैन्य-कार्यक्रमैः बफर-क्षेत्रं उद्घाटयितुं शक्नोति चेदपि कठिनविकल्पानां सम्मुखीभवति इति सः सूचितवान् ।
"अधुना यदा बफरक्षेत्रं उद्घाटितम् अस्ति तदा इजरायलस्य भूसैनिकानाम् अत्र स्थापनं कर्तव्यं वा? न स्थापनस्य अर्थः सैनिकानाम् निवृत्तिः। एकदा सैनिकाः निवृत्ताः भवन्ति तदा हिजबुलः पुनः आगमिष्यति। स्थापनस्य अर्थः अस्ति यत् उत्तरइजरायलस्य निवासिनः मूलतः वहन्ति सुरक्षाजोखिमाः are now transferred to इजरायल-रक्षाबलानाम् विषये तु ते हिजबुल-सङ्घस्य समये समये आक्रमणं कृत्वा हिजबुल-सङ्घस्य जीवितं लक्ष्यं भविष्यन्ति” इति ।
डोङ्ग मन्युआन् इत्यनेन अपि उक्तं यत्, "१९८० तमे दशके इजरायल् दक्षिणलेबनानदेशे बफरक्षेत्रस्य रक्षणार्थं समर्थितायाः दक्षिणलेबनानसेनायाः उपयोगं कृतवान्, परन्तु अधुना इजरायल् एतादृशं एजेण्टं न प्राप्नोति। अस्मिन् सन्दर्भे इजरायल् बफरक्षेत्रं उद्घाटयति चेदपि वयं एकैकं पदं एव ग्रहीतुं शक्नोति” इति ।
इरान् - पुनः आत्मसंयमः नास्ति ?
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे प्रायः २०० रॉकेट्-प्रहारः कृतः । पश्चात् तेहरान्-देशेन उक्तं यत् इरान्-देशस्य एकपक्षीय-आत्म-संयमस्य चरणः समाप्तः अस्ति ।
"ईरानस्य कार्यवाही प्रतिहत्या कर्तुं बाध्यः अभवत्।" पाश्चात्यसम्बन्धानां कृते संकेतः। गतमासस्य अन्ते संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णन् पेजेश्चियान् इजरायल्-देशाय "शान्ति-आमन्त्रणम्" अपि जारीकृतवान्, यस्य अर्थः अस्ति यत् इरान् इजरायल्-देशेन सह स्वसम्बन्धं सुलभं कर्तुं इच्छति, इजरायल्-देशः तदनुरूपं टिप्पणं करिष्यति इति अपेक्षते
परन्तु पेजेशिज़्यान् इत्यस्य उद्घाटनस्य द्वितीयदिने तेहराननगरे उद्घाटनसमारोहे भागं ग्रहीतुं आगतः हमासस्य नेता हनीयेह इत्यस्य उपरि आक्रमणं कृत्वा सितम्बरमासस्य अन्ते लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः, इराणस्य "कुद्स्-सेना" "उपसेनापतिः निर फोरशान्" च मारितः इजरायलेन क्रमेण वधार्थं लक्ष्यं कृतम् आसीत् । इजरायल्-देशः अन्येषां कृते एतावत् उत्पीडनं कृतवान् यत् इरान्-देशस्य प्रतिक्रियां दातुं अन्यः विकल्पः नासीत् ।
डोङ्ग मन्युआन् इत्यनेन दर्शितं यत् अक्टोबर्-मासस्य प्रथमे दिने इजरायल्-देशे इरान्-देशस्य आक्रमणं एप्रिल-मासे आक्रमणस्य दौरस्य अपेक्षया महत्त्वपूर्णतया अधिकं तीव्रम् आसीत् । इरान्-देशस्य अनुसारं तस्य ९०% क्षेपणास्त्राः स्वलक्ष्यं प्रहारयन्ति ।
“इरान्-देशस्य दृष्ट्या स्वस्य सर्वोच्चनेतुः आयातल्लाह-अली-खामेनी-इत्यस्य निर्देशान् कार्यान्वितवान्, हनीयेह-नस्रल्लाह-निर्फुरुशन्-इत्यादीनां शहीदानां त्रयाणां प्रतिशोधं कृतवान्, तस्मिन् एव काले इजरायल्-देशस्य उपरि आक्रमणं कृत्वा तस्मै दर्शितवान् यत् इराण-शक्तिशाली मध्यम-परिधि-क्षेपणास्त्र-प्रवेश-क्षमता।”.
"ईरानस्य लक्ष्यं मूलतः प्राप्तम्। सः इच्छति यत् एषः चरणः अतीतः भवतु, स्थितिः निरन्तरं वर्धयितुं न इच्छति। परन्तु एतत् पारितुं शक्नोति वा इति इजरायलस्य प्रतिक्रियायाः उपरि निर्भरं भवति।
इजरायल्-देशेन उक्तं यत् इरान्-विरुद्धं अक्टोबर्-मासस्य ७ दिनाङ्कस्य समीपे "प्रमुखं तीव्रं च" प्रतिकारं करिष्यति । इजरायल-अधिकारिभिः जारीकृतस्य वक्तव्यस्य अनुसारं सर्वेषां विकल्पानां विचारः क्रियते, यथा इराणस्य परमाणु-सुविधासु तैल-उत्पादन-सुविधासु च प्रहारः, अथवा इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य सदस्यानां विरुद्धं "लक्षित-हत्या", ईरानी-सैन्य-सम्पत्त्याः विरुद्धं "सटीक-आक्रमणम्", इत्यादि। ।
अमेरिकीराष्ट्रपतिः बाइडेन् अद्यैव उक्तवान् यत् सः इराणस्य परमाणुसुविधासु इजरायलस्य आक्रमणस्य समर्थनं न करोति तथा च इजरायल् इत्यनेन इराणस्य तैलक्षेत्रेषु आक्रमणस्य अन्यविकल्पानां विषये विचारं कर्तुं आह्वानं कृतम्।
"अमेरिका चिन्तिता अस्ति यत् स्थितिः नियन्त्रणात् बहिः अस्ति, परन्तु इजरायल् इदानीं स्वस्य राजनैतिक-आवश्यकतानां आधारेण इराण-सम्बद्धेषु लक्ष्येषु आक्रमणं कर्तुं सज्जः अस्ति, "इरान्-देशे इजरायलस्य आक्रमणस्य परिमाणं निश्चितरूपेण तस्मात् अधिकं भविष्यति" इति अस्मिन् वर्षे एप्रिलमासे, परन्तु यदि इजरायल् इराणस्य नेतारं वा परमाणुसुविधां वा लक्ष्यं न करोति तर्हि द्वयोः देशयोः मध्ये पूर्णरूपेण युद्धं न प्रवर्तयिष्यति” इति ।
अपरपक्षे, डोङ्ग मन्युआन् भविष्यवाणीं करोति यत् यदि इजरायल् इराणस्य प्रमुखतैलसुविधासु आक्रमणं कर्तुं चयनं करोति तर्हि इराणः तत् न स्वीकुर्यात्, स्वहितं वा तस्य मुखं वा न कृत्वा, पुनः इजरायलविरुद्धं प्रतिहत्यां करिष्यति, इजरायलस्य ऊर्जासुविधाः लक्षिताः भवेयुः इति एतत् प्रतिहत्या। परन्तु स्केलः सीमितः भविष्यति। "इरान् अद्यापि एकं सिद्धान्तं कार्यान्वयिष्यति यत् इजरायलेन सह पूर्णरूपेण युद्धं न प्रवर्तयन् इजरायलस्य दम्भस्य उपरि आक्रमणं कर्तव्यम्। अस्मिन् सन्दर्भे इरान्-इजरायलयोः मध्ये स्पर्धा कतिपयानि चक्राणि यावत् स्थातुं शक्नोति ततः पारितुं शक्नोति।
शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः प्राध्यापकः चीनमध्यपूर्वसमाजस्य उपाध्यक्षः च लियू झोङ्गमिन् इत्यस्य मते अक्टोबर्-मासस्य प्रथमदिनाङ्के इजरायल्-देशे आक्रमणस्य अस्य दौरस्य अनन्तरं यदि इराणः वास्तवमेव प्रत्यक्ष-सङ्घर्षे अन्त्यं कर्तुं चयनं करोति तर्हि इजरायल, तस्य सम्मुखीकरणार्थं राजधानी विना पूर्णतया नास्ति .
"किन्तु, एतत् विकल्पं कृत्वा स्पष्टतया देशस्य विकासः अधिकगम्भीरदुविधायां स्थापयिष्यति यथा यथा सम्मुखीकरणं वर्धते। इराणस्य विकल्पः अस्ति यत् यावान् इजरायलेन सह अन्त्यपर्यन्तं युद्धं करोतु, घटं भङ्गयित्वा स्वस्य सर्वा सीमितराष्ट्रीयशक्तिं सम्मुखीकरणाय समर्पयतु; अथवा सज्जतां कर्तुं वा for the future लक्ष्यं बृहत्परिमाणस्य संघर्षस्य प्रकोपं परिहरितुं व्यापकराष्ट्रीयशक्तेः क्षतिं न्यूनीकर्तुं विकासाय स्थानं त्यक्त्वा वर्तमानकाले इराणस्य बृहत्तमा दुविधा अस्ति।
युद्धविरामस्य मार्गः कठिनः अस्ति
डोङ्ग मन्युआन् इत्यनेन उक्तं यत् अद्यतनसङ्घर्षस्य समग्रं मूलकारणं प्यालेस्टिनी-विषयः एव अस्ति । “लेबनान-इजरायल-सीमायां इजरायल-विरुद्धं हिज्बुल-सङ्घस्य विपथ-युद्ध-कार्यक्रमाः, यमन-देशस्य हुथी-सशस्त्र-सैनिकाः लाल-सागर-चैनल-अवरुद्धाः, इराक-देशस्य शिया-सशस्त्र-सशस्त्र-सैनिकाः इजरायल्-देशे आक्रमणं कर्तुं प्रयतन्ते, अथवा इजरायल-मुख्यभूमि-देशे इराणस्य क्षेपणास्त्र-आक्रमणानि, ते सर्वे स्पिलओवर-रूपेण सन्ति गाजा-सङ्घर्षस्य प्रदर्शनम्” इति ।
विगतवर्षे यद्यपि अन्तर्राष्ट्रीयसमुदायः गाजादेशे युद्धविरामं प्राप्तुं बहुप्रयत्नाः कृतवान् तथापि तत् कदापि सफलं न अभवत् ।
गतवर्षस्य नवम्बरमासे इजरायल्-हमास-देशयोः संक्षेपेण युद्धविरामं कृत्वा केषाञ्चन निरुद्धानां कर्मचारिणां आदानप्रदानं कृतम् । परन्तु यथा यथा द्वयोः पक्षयोः मध्ये वार्तायां गतिरोधः अभवत् तथा तथा गाजादेशे युद्धं पुनः आरब्धम् । ततः परं अमेरिका, मिस्र, कतार इत्यादीनां विविधपक्षैः गाजादेशे युद्धविरामः, निरुद्धानां मुक्तिः इत्यादिषु विषयेषु बहुवारं वार्ता कृता
अस्मिन् वर्षे मे-मासस्य ३१ दिनाङ्के बाइडेन्-प्रशासनेन त्रिचरणीय-युद्धविराम-योजनायाः घोषणा कृता, तदनन्तरं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्-द्वारा मतदानं कृत्वा अनुमोदनं कृतम्, इजरायल्-देशः, हमास-सङ्घः च प्रारम्भे युद्धविराम-योजनायाः स्वीकारं प्रकटितवान्, परन्तु गाजा-देशे इजरायल्-देशस्य आक्रमणेषु कोऽपि संकेतः न दृश्यते स्म निरोधस्य ।
अस्मिन् वर्षे अगस्तमासे रायटर्-पत्रिकायाः बहुविधस्रोतानां उद्धृत्य उक्तं यत् हमास-संस्थायाः त्रिचरणीय-युद्धविराम-योजनां स्वीकृत्य इजरायलस्य नूतनानां माङ्गल्याः कारणात् एते मतभेदाः उत्पन्नाः एतेषु नूतनेषु आग्रहेषु इजरायल्-देशस्य नाजरीम-गलियारे निरन्तरं सैनिकानाम् स्थापना अपि अन्तर्भवति इजरायल्-देशः "अन्तिम-निमेषे" स्वस्य स्थितिं परिवर्तयति स्म, येन हमास-सङ्घस्य चिन्ता अभवत् यत् तया यत्किमपि रियायतं दत्तं तत् अधिकं उन्नतिं जनयिष्यति इति ।
"इजरायलः सर्वेषां बन्धकानां मुक्तिं कृत्वा तान्त्रिकयुद्धविरामस्य आदानप्रदानं कर्तुम् इच्छति ततः सैन्यकार्यक्रमं पुनः आरभतु। परन्तु हमासः एतेषु बन्धकेषु 'तेषां प्राणान् रक्षितुं' अवलम्बते।
सः अपि व्याख्यातवान् यत् तथाकथितस्य "जीवनरक्षणम्" इत्यस्य अर्थः इजरायल्-देशं गाजा-देशे स्वस्य सैन्य-कार्यक्रमं समाप्तं कर्तुं, गाजा-देशात् स्वसैनिकं निष्कासयितुं च आग्रहः तस्मिन् एव काले हमास-कर्मचारिणः उत्तरगाजा-देशं प्रति आगत्य युद्धानन्तरं गाजा-देशस्य पुनर्निर्माणे प्रबन्धने च भागं गृह्णन्तु । तेषु सर्वाधिकं कोरं प्रथमद्वयम् अस्ति ।
"बाइडेन् प्रशासनेन प्रस्तावितायाः त्रिचरणीययुद्धविरामयोजनायाः विषये इजरायलस्य वस्तुतः प्रथमचरणस्य एव रुचिः अस्ति। नेतन्याहू इत्यस्य वर्तमानविचारः अस्ति यत् यावन्तः बन्धकानाम् आदानप्रदानं कर्तुं शक्नोति, येन तस्य देशाय व्याख्या भविष्यति
"द्वितीयतृतीयचरणस्य विषये इजरायलस्य अत्यन्तं रुचिः नास्ति, सम्झौता कृता अपि इजरायल् भविष्ये इच्छति चेत् तत् विदारयिष्यति। हमासः चिरकालात् इजरायलस्य अभिप्रायं स्पष्टतया दृष्टवान्, इजरायल् अपि जानाति यत् हमासः holds hostages for 'save your life' इति पक्षयोः स्थानयोः मध्ये अन्तरं अतीव विशालं, सेतुः कर्तुं कठिनं च अस्ति" इति डोङ्ग मन्युआन् अवदत्।
विग्रहः कुत्र गच्छति ?
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानपरिक्रमात् एकवर्षं गतम्, इजरायल्-देशः अद्यापि स्वस्य युद्धलक्ष्यं न प्राप्तवान् । यद्यपि नेतन्याहू अस्मिन् वर्षे जुलैमासे इजरायलसैन्यं हमासस्य संहारस्य "अन्तिमपदं" प्रति गच्छति इति उक्तवान् तथापि बहिः जगत् सामान्यतया मन्यते यत् तथाकथितं "हमासस्य उन्मूलनं" प्रायः असम्भवम् इति।
प्यालेस्टिनी-इजरायल-सङ्घर्षे, अद्यतन-लेबनान-इजरायल-सङ्घर्षे च अमेरिका-इजरायल-सङ्घर्षे अमेरिका-इजरायल-योः मध्ये मतभेदाः वर्धमानाः इति भासते, बाइडेन्-प्रशासनेन इजरायल्-देशस्य सार्वजनिकरूपेण आलोचना अधिकतया कृता, अस्मिन् वर्षे मे-मासे इजरायल्-देशं प्रति शस्त्र-प्रवाहं "निलम्बितम्" अपि . परन्तु अन्यतरे अमेरिकादेशेन इजरायलस्य आत्मरक्षायाः समर्थने बहुवारं बलं दत्तम्, इजरायल्-देशाय सैन्यसाहाय्ययोजना च अग्रे गच्छति
इजरायलस्य मित्रपक्षः बृहत्तमः सैन्यसहायकप्रदाता च इति नाम्ना अमेरिकादेशः प्यालेस्टिनी-इजरायल-विषये चिरकालात् "पक्षपातपूर्णः" अस्ति । गाजा-प्रकरणस्य एतत् स्तरं प्राप्य अमेरिकादेशः स्वस्य दोषात् पलायितुं न शक्नोति इति वक्तुं शक्यते ।
डोङ्ग मन्युआन् इत्यस्य मतेन वर्तमानस्य बाइडेन् प्रशासनस्य अभिप्रायः अस्ति यत् इजरायल् इत्यस्य संघर्षस्य विस्तारं निवारयितुं "किन्तु इजरायल् तस्य वचनं न शृणोति। अन्येषु शब्देषु अमेरिका इजरायल् इत्यस्य निवारणं कर्तुं न शक्नोति।
"नेतन्याहू स्वराजनैतिकविचारानाम् कृते हमास-सङ्घस्य उन्मूलनं कृत्वा दक्षिण-लेबनान-देशे सैन्य-माध्यमेन बफर-क्षेत्रं उद्घाटयितुं निराशः अस्ति । न संयुक्तराष्ट्रसङ्घस्य संकल्पः न च अमेरिका-देशस्य तथाकथितः 'अनुनयम्' इदानीं किमपि कर्तुं न शक्नोति। नेतन्याहूः स्वस्य गन्तुं निवारयन्तु स्वमार्गः” इति ।
“बाइडेन् प्रशासनस्य विषये यद्यपि युद्धविरामस्य आशायां कोलाहलं कुर्वन् अस्ति तथापि अमेरिका-इजरायल-योः देशस्य शक्तिशालिनः यहूदीसैनिकयोः च सामरिकसम्बन्धेन अपहृतं भवति, तस्य समर्थनं पुनः कर्तव्यम् अस्ति नेतन्याहू कृते "डोङ्ग मन्युआन् इत्यनेन उक्तं यत् बाइडेन् प्रशासनम् अस्मिन् विषये अशक्तं दृश्यते, तस्य मानसिकता अपि अस्ति यत् "यथाशक्ति महतीं भूमिकां कर्तुं शक्नोति" इति।
ज्ञातव्यं यत् यदा नेतन्याहू अस्मिन् वर्षे जुलैमासस्य अन्ते अमेरिकादेशं गतः तदा अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च सह मिलनस्य अतिरिक्तं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पेन सह मिलितुं मार-ए-लागो-नगरं अपि गतः।
ट्रम्प-प्रशासने अमेरिकी-इजरायल-सम्बन्धः "मधुमासस्य अवधिः" प्रविष्टः । ट्रम्पः २०१७ तमस्य वर्षस्य डिसेम्बर्-मासे घोषितवान् यत् सः जेरुसलेम-नगरं इजरायल्-राजधानीरूपेण स्वीकुर्यात्, यस्याः अन्तर्राष्ट्रीयसमुदायेन बहुधा विरोधः कृतः । डोङ्ग मन्युआन् इत्यनेन इजरायल्-देशस्य कृते रिपब्लिकन-सर्वकारस्य समर्थनं “अनआरक्षितम्” इति वर्णितम् ।
अमेरिकी पोलिटिको न्यूज नेटवर्क् इत्यनेन जुलैमासे एकस्मिन् प्रतिवेदने स्पष्टतया उक्तं यत् नेतन्याहू इत्यस्य मतं यत् बाइडेन् पूर्वमेव "पङ्गुः बकः" अस्ति, सः अग्रिमराष्ट्रपतिः भवितुम् ट्रम्पस्य उपरि दावान् करोति। युद्धविरामवार्तालापेषु सम्बद्धः एकः वरिष्ठः मध्यपूर्वस्य राजनयिकः अवदत् यत्, "अस्माकं मूल्याङ्कनं अस्ति यत् नेतन्याहू नवम्बरमासस्य (अमेरिका) निर्वाचनपर्यन्तं समयं विलम्बयितुम् इच्छति नवम्बरमासपर्यन्तं प्रगतिः न कर्तुं शक्नोति, नेतन्याहू इत्यस्य मतं यत् यदि ट्रम्पः निर्वाचितः भवति तर्हि तस्य युक्त्याः अधिकं स्थानं भविष्यति।
"अमेरिकादेशस्य वर्तमाननिर्वाचनस्थितिः भ्रान्तिकः अस्ति, इजरायल् अद्यापि प्रतीक्षते। परन्तु एकं वस्तु पूर्वानुमानं कर्तुं शक्यते। नवम्बरमासे अमेरिकीनिर्वाचनात् पूर्वं गाजादेशस्य युद्धं न स्थगयिष्यति, लेबनानदेशे इजरायल्-हिज्बुल-सङ्घयोः युद्धम् अपि भवितुम् अर्हति अनुवर्तते।"
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य एषः दौरः यस्मिन् परिस्थितौ समाप्तः भविष्यति तस्य विषये वदन् डोङ्ग मन्युआन् अवदत् यत् गाजा-देशे युद्धविरामस्य कारणेन हमास-सङ्घः गाजा-देशस्य नियन्त्रणं त्यक्त्वा स्वस्य राजनैतिक-सैन्य-धार्मिक-शक्तिं जनानां मध्ये एकीकृत्य स्थापयितुं शक्नोति | भूमिगतसङ्घर्षः । "हमासस्य विकासः निम्न-उत्थानं प्रविशति, तस्य च शनैः शनैः पुनः बलं प्राप्तुं इजरायल-देशेन सह दीर्घकालं यावत् व्यवहारः कर्तुं आवश्यकता वर्तते।"
"प्यालेस्टिनी-विषयः दीर्घकालं यावत् हाशियाः अस्ति, प्यालेस्टिनी-जनानाम् ऐतिहासिकः अन्यायः अपि न सम्यक् कृतः, येन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः अभवत् यः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के आरब्धः after experiencing this round of conflict , अन्तर्राष्ट्रीयसमुदायस्य प्यालेस्टिनीविषये ध्यानं वर्धते, तथा च द्विराज्यसमाधानस्य कार्यान्वयनार्थं अन्तर्राष्ट्रीयप्रयत्नाः अपि वर्धन्ते।”.
लियू झोङ्ग्मिन् इत्यस्य मतं यत् एतेन द्वन्द्वेन प्यालेस्टिनी-प्रकरणं पुनः क्षेत्रीय-कार्याणां मूलं प्रति आनयत्, येन प्यालेस्टिनी-प्रकरणस्य पूर्वं हाशिया-स्थितौ आंशिकरूपेण परिवर्तनं जातम् परन्तु अद्यापि बहवः कष्टानि सन्ति येषां समाधानं पुनः वार्तायां आरम्भं कर्तुं, प्यालेस्टिनीराज्यस्य स्थापनां प्राप्तुं, "द्विराज्यसमाधानस्य" साक्षात्कारं कर्तुं च आवश्यकम् अस्ति
"प्यालेस्टिनी-इजरायल-पक्षयोः एतत् द्वन्द्वस्य अनुभवानन्तरं वार्तायाः आरम्भबिन्दुः कथं अन्वेष्टव्यः इति, द्वन्द्वस्य समाप्त्यर्थं योजना च कथं भवति इति स्थितिः अधिका भ्रमितवती इव दृश्यते।
विगतवर्षे गाजा-लेबनान-देशयोः इजरायल्-देशेन कृतानि दुःखदघटनानि विश्वं क्रुद्धवन्तः, इजरायल्-देशः च प्रतिक्रियाम् अनुभवितुं आरब्धवान् ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासे दक्षिण-आफ्रिका-देशेन अन्तर्राष्ट्रीयन्यायालये मुकदमाः कृतः, यत्र इजरायल्-देशेन गाजा-पट्ट्यां नरसंहारः कृतः इति आरोपः कृतः ततः परं चिली, स्पेन्, कोलम्बिया, क्यूबा, तुर्की इत्यादयः देशाः अस्मिन् वर्षे एव अस्मिन् पङ्क्तौ सम्मिलिताः जमैका, बहामा, स्पेन, आयर्लैण्ड्, नॉर्वे इत्यादयः देशाः क्रमशः प्यालेस्टिनीराज्यस्य मान्यतां घोषितवन्तः ।
सेप्टेम्बरमासस्य अन्ते उद्घाटितस्य ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां देशाः इजरायल्-देशस्य प्रति स्वस्य क्रोधस्य कोऽपि रहस्यं न कृतवन्तः । यदा नेतन्याहू मञ्चे गतः तदा सम्मेलने प्यालेस्टाइन, इरान्, सऊदी अरब इत्यादीनां प्रतिनिधिभिः उत्तिष्ठन्ति, महासभायाः अध्यक्षः फिलेमन यंगः प्रतिभागिभ्यः क्रमे ध्यानं दातुं स्मरणार्थं बहुवारं गवेल्-प्रहारं कृतवान् आयोजनस्थलस्य बहिः इजरायलविरुद्धं प्यालेस्टाइनदेशस्य एकतां च क्रमेण प्रदर्शनानि अभवन् ।
लियू झोङ्गमिन् इत्यनेन दर्शितं यत् इजरायलस्य विगतवर्षे प्रतिक्रिया, यत्र हमास-विरुद्धं आरब्धाः सैन्यकार्यक्रमाः अपि सन्ति, तस्य दीर्घकालीन-रणनीतिक-संस्कृतेः, सुरक्षा-दर्शनस्य च आधारेण अस्ति |.
लियू झोङ्गमिन् इत्यनेन उक्तं यत् सम्प्रति इजरायल् गाजा-देशे दक्षिण-लेबनान-देशे च सुरक्षा-बफर-क्षेत्रं स्थापयितुं प्रयतते। यदि शत्रुबलानाम् विरुद्धं निरन्तरं युद्धं कुर्वन् बफरक्षेत्रस्य निर्माणं कर्तुं शक्यते तर्हि इजरायलस्य सुरक्षावातावरणं किञ्चित्पर्यन्तं सुदृढं कर्तुं शक्यते, परन्तु तदपि अनन्तं दुष्चक्रं भविष्यति। यथा यथा इजरायल् घोरराजनैतिककूटनीतिकपृथक्त्वं पतति, परितः इजरायलविरोधिसैनिकाः इजरायल्-देशस्य प्रति अधिकं वैरिणः भवन्ति, तथैव इजरायलस्य सुरक्षावातावरणं मूलतः अधिकं क्षीणं जातम्
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।