समाचारं

त्रिवारं भिक्षुत्वं खादित्वा त्रिवारं विषं प्राप्य मनुष्यः उद्धारितः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बिन्चुआन् काउण्टी, डाली बाई स्वायत्तप्रान्तस्य एकः पुरुषः स्वयमेव एकोनाइट् पचति स्म, त्रिवारं खादित्वा सः त्रिवारं विषं दत्तवान् सः पङ्क्तिबद्धरूपेण त्रीणि वाराः आपत्कालीन-कक्षं गतः।

एकोनाइट् इत्यस्य पाकप्रक्रियायां विषाक्ततायाः अप्रत्याशितरासायनिकभौतिकपरिवर्तनस्य कारणात् सम्यक् पाकं कृत्वा अपि विषाक्तं भवितुम् अर्हति तदतिरिक्तं व्यक्तिस्य शरीरस्य एकोनाइट् प्रति प्रतिक्रियायाः विशिष्टतायाः कारणात् प्रायः एतत् भवति यत् विषस्य परीक्षणं स्वस्य शरीरे भवति

प्रथमवारं सः एकोनाइट्-इत्यस्य पाकं कृत्वा सामान्य-सुन्नतायाः, क्लान्ततायाः, वमनस्य च लक्षणं जातम् सः उद्धारार्थं आपत्कालीन-कक्षं प्रविष्टवान् ।

द्वितीयवारं सः एकोनाइट् खादित्वा विषस्य कारणेन आपत्कालीनविभागम् आगतः । तस्य मते सः बहुवर्षेभ्यः अकोनाइट् खादति स्म, यत्र अन्तिमवारं सः तत् खादितवान् आसीत्, तदा सः एव विषं प्राप्नोत् । सः मन्यते स्म यत् एतत् पानस्य कारणेन अस्ति, अतः सः पुनः प्रयासं कर्तुम् इच्छति स्म...

अप्रत्याशितरूपेण, न बहुकालानन्तरं, रोगी तृतीयवारं चिकित्सालयं आगतः, पुनः एकोनाइट् खादनस्य कारणात्, परन्तु अस्मिन् समये तस्य स्थितिः अतीव भयङ्करः आसीत् वैद्यस्य मते रोगी तीव्रः अतालता, निलयपलायनस्य गतिः च त्वरिता अभवत् । बहुविभागीयसंयुक्तपरामर्शानन्तरं अन्ततः स्थितिः समाप्तवती ।

युन्नान उपभोक्तृसङ्घः विषाक्ततायाः जोखिमस्य चेतावनीम् अयच्छत्

शरदऋतौ बहवः जनाः काओवु अथवा अकोनाइट् इत्यनेन कुक्कुटस्य, पृष्ठपार्श्वस्य, शूकरस्य च पादौ स्टू कर्तुं प्रवृत्ताः भवन्ति । परन्तु एकोनाइट्, अकोनाइट् च भोजनं न भवति, स्वास्थ्यभोजनं किमपि न।

एकोनाइट्, एकोनाइट् च विषाक्ताः चीनीयौषधपदार्थाः सन्ति तेषां मुख्यघटकाः एकोनिटिन् मानवशरीरस्य कृते अत्यन्तं विषाक्ताः सन्ति साधारणाः तापनविधयः तस्य विषाक्ततां सम्पूर्णतया नाशयितुं न शक्नुवन्ति, तस्य सेवनेन प्रायः विषं वा मृत्युः अपि भवति

जनानां स्वास्थ्यस्य जीवनसुरक्षायाश्च रक्षणार्थं युन्नान उपभोक्तृसङ्घः जोखिमचेतावनी जारीकृतवान् ।

↓↓↓

१.

2. "चीनगणराज्यस्य खाद्यसुरक्षाकानूनम्" इति नियमः अस्ति यत् उत्पादितेषु खाद्येषु व्यापारेषु च कोऽपि औषधं योजयितुं न शक्यते। यः कोऽपि अन्येषां विषाक्तचीनी औषधसामग्री यथा एकोनाइट्, एकोनाइट् च संसाधितुं सेवनं च कर्तुं आमन्त्रयति, यस्य परिणामेण विषं भवति, सः परिणामतः नागरिकदायित्वं वहति यदि स्थितिः गम्भीरा भवति तर्हि आपराधिकदायित्वस्य अनुसरणं भविष्यति।

3. बाह्यप्रयोगाय काओ वू इत्यादीनां विषाक्तचीनीजडीबुटीनां औषधानां युक्तं गृहनिर्मितं मद्यं स्पष्टतया लेबलं कृत्वा सम्यक् संग्रहणं करणीयम् येन आकस्मिकपानेन वा सेवनेन वा विषाक्ततायाः घटनाः न भवन्ति।

4. यदि भवन्तः अकस्मात् विषाक्तचीनी औषधसामग्रीः तेषां उत्पादाः च यथा काओ वू, एकोनाइट् इत्यादीनां सेवनं कुर्वन्ति तथा च मुखस्य जिह्वायाश्च सुन्नता, उदरेण वमनं च, श्वसनस्य कष्टं, धड़कन, वक्षःस्थलस्य जकडता इत्यादीनि लक्षणानि दृश्यन्ते तर्हि भवन्तः चिकित्सासंस्थां गन्तव्यम् उद्धारस्य अवसरेषु विलम्बं न कर्तुं तत्क्षणमेव।

5. यदि भवन्तः वास्तवमेव रोगकारणात् तत् ग्रहीतुं प्रवृत्ताः सन्ति तर्हि वैज्ञानिकरूपेण संसाधितं एकोनाइट्, एकोनाइट् च क्रेतुं नियमितचिकित्सासंस्थायां गत्वा, वैद्यस्य मार्गदर्शनेन तस्य उपयोगं कुर्वन्तु।

काओवेई विषस्य विषये बहवः जनाः दुर्बोधाः सन्ति - तेषां मतं यत् "यद्यपि काओवु अकोनाइट् विषयुक्तं भवति तथापि यावत् सम्यक् पच्यते तावत् भोजनानन्तरं विषयुक्तं न भविष्यति" इति

चीनी विज्ञान अकादमीयाः कुन्मिङ्ग् वनस्पतिशास्त्रसंस्थायाः शोधकः डॉक्टरेट् पर्यवेक्षकः च गाओ लियान्मिङ्ग् इत्यनेन उक्तं यत् एतत् वचनं सम्यक् नास्ति।

सः मन्यते यत् एकोनाइट्, एकोनाइट् च अत्यन्तं विषाक्तौ स्तः, पाकस्य मानकानि प्रक्रियाश्च अत्यन्तं कठिनतया नियन्त्रयितुं शक्यन्ते । साधारणाः जनाः प्रायः पाकप्रक्रियायाः समये अनुभवेषु भावनासु च अवलम्बन्ते, तेषां पाकप्रक्रियायां एकोनाइट् इत्यस्मिन् केचन विषाक्तरासायनिकाः भौतिकाः च परिवर्तनाः भवन्ति, यस्य परिणामेण पर्याप्तं अनिश्चितता अस्थिरता च भवति तत् उक्तं यत्, एतत् कियत् अपि सम्यक् विषयुक्तं भवितुम् अर्हति पक्त्वा इति ।

लोककथासु वर्तमानकाले प्रयुक्तानां विविधानां पाकपद्धतीनां सामान्यतया वैज्ञानिकः आधारः नास्ति तथा च एकोनाइट् एकोनाइट् इत्यस्य विषाक्ततायाः निष्कासनस्य गारण्टीं दातुं न शक्नोति, यत् विषाक्ततायाः उच्चं जोखिमं वहति

तदतिरिक्तं केचन जनाः काओवु-पाककाले अन्ये केचन चीनीय-औषध-सामग्रीः योजयितुं रोचन्ते, एतत् अधिकं प्रभावी भविष्यति इति चिन्तयित्वा यदि काओवु-अकोनाइट्-इत्येतयोः उपयोगः केषाञ्चन वनस्पतिभिः सह क्रियते तर्हि काओवु-विषाक्तता भवितुम् अर्हति अधिकं कठिनं निष्कासयितुं, विषस्य जोखिमं वर्धयति।

काओवेई विषाक्ततायाः कारणेन निम्नलिखितलक्षणाः भविष्यन्ति ।

काओवु, अकोनाइट् इत्यादयः विषाक्ताः चीनदेशस्य औषधसामग्रीः सन्ति । काओ वू, एकोनाइट इत्यादीनां विषाक्तचीनी औषधसामग्रीणां अनधिकृतप्रक्रियाकरणेन सेवनेन च जठरान्त्रस्य लक्षणं भविष्यति, यथा मुखस्य कण्ठस्य च दाहः, वेदना च, तदनन्तरं लारपातः, उदरेण, वमनं, उदरवेदना, अतिसारः इत्यादयः तीव्रजठरान्त्रविषाक्ततायाः लक्षणानि भविष्यन्ति

तदतिरिक्तं न्यूरोलॉजिकल लक्षणं अपि जनयितुं शक्नोति, यत् प्रायः सामान्यजडता तथा पिपीलिकागमनसंवेदना, चक्करः, शिरोवेदना, मुखस्य जिह्वायाश्च जडता, मांसपेशीनां जडता च इति प्रकटितं भवति त्वक्संवेदना प्रथमं न्यूनीभवति ततः अन्तर्धानं भवति, पुतलीः प्रथमं संकुचन्ति ततः विस्तारं कुर्वन्ति, द्विगुणदृष्टिः, टिनिटस् च भवति, गम्भीरेषु सति असामान्यचेतना भवति श्वसनतन्त्रे श्वासप्रश्वासयोः कष्टं, सायनोसिस्, श्वसनस्नायुषु ऐंठनम्, श्वासप्रश्वासयोः मृत्योः अपि लक्षणं भवति ।

हृदयतन्त्रस्य दृष्ट्या रक्तचापः, धड़कन, वक्षःस्थलस्य कठिनता, धड़कन, विवर्णवर्णः, शीतलाङ्गाः, शरीरस्य तापमानस्य न्यूनता, दुर्बलनाडी च भविष्यति आर्द्रत्वक्, स्वेदः, लारं च । कङ्कालस्नायुः उत्तेजिताः भवन्ति, स्नायुवेदना, मांसपेशीकम्पनं, कठोरता, दन्तसंकोचनं, समग्रशरीरस्य आक्षेपः इत्यादयः लक्षणानि भवन्ति

राज्यस्य स्पष्टाः नियमाः सन्ति

काओ वू, एकोनाइट इत्यादीनां विषाक्तचीनी औषधसामग्रीणां राष्ट्रिय "चिकित्साप्रयोगाय विषाक्तौषधानां प्रशासनस्य उपायाः" समाविष्टाः सन्ति, तथा च कस्यापि यूनिटस्य वा व्यक्तिस्य वा वैद्यस्य मार्गदर्शनेन तेषां सम्यक् उपयोगः करणीयः "खाद्यसुरक्षाकायदे" निर्धारितं यत् उत्पादितेषु, व्यापारे च खाद्येषु औषधं न योजयितुं शक्यते ।

कस्यापि भोजनसेवा-एककस्य कृते काओ वू, अकोनाइट् इत्यादिभिः विषाक्त-चीनी-औषध-सामग्रीभिः निर्मितं भोजनं (गृहे निर्मितं सिक्तं मद्यं च सहितम्) किमपि प्रकारेण संचालितुं सख्यं निषिद्धम् अस्ति एकदा आविष्कृत्य तस्य कठोर-अनुसन्धानं कृत्वा कानूनानुसारं दण्डः अपि भविष्यति यदि अपराधस्य शङ्का भवति तर्हि आपराधिकदायित्वं विधिना अनुसृतं भविष्यति।

समूहभोजनं यथा विद्यालयस्य भोजनालयाः (दिनपालनसंस्थाः सहितम्), कार्यभोजनागाराः, निर्माणस्थलभोजनागाराः, पर्यटनस्थलेषु भोजनालयाः, नर्सिंगहोमस्य भोजनालयाः, विवाहेषु, अन्त्येष्टिषु, सम्मेलनेषु च सामूहिकभोजनम् इत्यादिषु प्रसंस्करणं भोजनं च सख्यं निषिद्धम् अस्ति विषाक्ताः पारम्परिकाः चीनीयौषधाः यथा काओ वू, एकोनाइट् च कच्चामालात् निर्मिताः खाद्यपदार्थाः सामूहिकरूपेण खाद्यविषाक्ततायाः घटनां निवारयितुं।

आकस्मिकं सेवनानन्तरं आपत्कालीन उपायाः

यदि भवन्तः यदृच्छया काओ वु, अकोनाइट इत्यादिभिः विषाक्तैः चीनीयौषधसामग्रीभिः निर्मितं भोजनं खादन्ति, तथा च यदि भवन्तः विषस्य लक्षणं यथा मुखस्य जिह्वायाश्च जडता, चक्करः, उदरेण वमनं च, उदरवेदना, अतिसारः, धडधडः, वक्षःस्थलस्य च कठिनता इत्यादीनि लक्षणानि प्राप्नुवन्ति तर्हि भवन्तः तत्क्षणमेव सरलवमनपद्धत्या वमनं प्रेरयेयुः, ततः मूत्रवर्धकस्य कृते शर्कराजलस्य बृहत् परिमाणं पिबन्तु, यथाशीघ्रं साहाय्यार्थं १२० आपत्कालीनहॉटलाइनं डायल कुर्वन्तु, अथवा समीपस्थं चिकित्सालयं गच्छन्तु। तत्सह सद्यः शङ्कितं भोजनं त्यक्त्वा तत् रक्षन्तु, दृश्यस्य रक्षणं च कुर्वन्तु । इति