समाचारं

चीनदेशे रोलेक्सस्य प्रथमः प्रत्यक्षः भण्डारः आगच्छति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोलेक्सः चीनदेशे प्रथमं प्रत्यक्षसञ्चालितं भण्डारं उद्घाटयितुं प्रवृत्तः अस्ति, यः शङ्घाई-नगरस्य ताइको हुई-नगरे स्थितः अस्ति, तस्य नाममात्रस्य स्वामित्वं गतवर्षे अधिग्रहीतस्य घड़ीविक्रेतुः बुचेरर्-समूहस्य अस्ति ज्ञातसूचनानुसारम् अस्य भण्डारस्य द्वितीयतलस्य आधिकारिकरूपेण अधिकृतः रोलेक्स-सेकेण्ड-हैण्ड्-भण्डारः उद्घाटितः भविष्यति, यः न केवलं नवीन-सेकेण्ड-हैण्ड्-रोलेक्स-विक्रयणं करिष्यति, अपितु रोलेक्स-पुनःप्रयोग-व्यापारं अपि करिष्यति

स्रोतः - रोलेक्स

चीनीयविपण्यस्य कृते रोलेक्सस्य पूर्वं प्रत्यक्षसञ्चालितभण्डारः नासीत्, सर्वे भण्डाराः च डीलर-फ्रेञ्चाइज-भण्डाराः आसन् अधुना बुचेरर-माध्यमेन रोलेक्सस्य प्रत्यक्ष-सञ्चालितः भण्डारः शाङ्घाई-नगरस्य ताइको हुई-नगरे भविष्यति ।

विक्रयजालस्य विस्तारार्थं carl f. bucherer इत्यस्य अधिग्रहणम्

२०२३ तमस्य वर्षस्य अगस्तमासे रोलेक्स्-संस्थायाः आधिकारिकतया विश्वस्य प्रमुखस्य घड़ीविक्रेतुः bucherer इत्यस्य अधिग्रहणं सम्पन्नं कृत्वा वर्षव्यापिनस्य अधिग्रहणप्रक्रियायाः समाप्तिः अभवत्, बुचेरर् इत्यस्य सहायककम्पनी च अभवत्

रोलेक्स-समूहेन बुचेरर्-इत्यस्य अधिग्रहणानन्तरं सः १०० वर्षाणाम् अधिकस्य विक्रय-प्रतिरूपं भङ्गं कृत्वा, स्वस्य विक्रय-जालस्य विस्तारं कृतवान्, स्वस्य विपण्य-वाणीं च सुदृढं कृतवान्

विश्वे बुचेरर-भण्डाराः उद्घाटिताः स्रोतः : watch home इति

समाचारानुसारं बुचेरर-संस्थायाः विश्वे १०० तः अधिकाः विक्रयस्थानानि सन्ति, येषु ५३ रोलेक्स-भण्डाराः, ४८ रोलेक्स-समूहस्य अन्तर्गतं ट्यूडर-घटिका-भण्डाराः च सन्ति रोलेक्स् इत्यनेन उक्तं यत् अधिग्रहणस्य समाप्तेः अनन्तरं बुचेरर् इति नाम अवशिष्टं भविष्यति तथा च मूलभण्डाराः स्वतन्त्रतया कार्यं कुर्वन्ति एव।

एतत् अधिग्रहणं रोलेक्सं ब्राण्ड् वितरणस्य एकं प्रमुखं कदमम् अयच्छति, यत् न केवलं लाभं वर्धयितुं साहाय्यं करिष्यति अपितु मार्केट् भागं विक्रयं च अधिकप्रभावितेण नियन्त्रयिष्यति। ब्राण्ड्-दृष्ट्या विश्वस्य शीर्षघटिकनिर्मातृणां विश्वस्य बृहत्तमघटिकविक्रेतृणां च गठबन्धनं ब्राण्ड्-मूल्यं वर्धयितुं अपि सहायकं भविष्यति तथा च अन्येषां ब्राण्ड्-समूहानां भविष्ये अधिग्रहणस्य आधारं स्थापयिष्यति, यत्र पैटेक-फिलिप्-इत्यादीनां शीर्ष-विलासिता-ब्राण्ड्-समूहाः अपि सन्ति

एतत् डीलर-भण्डारं बन्दं कृत्वा अधिकानि ब्राण्ड्-सञ्चालित-भण्डाराणि उद्घाटयिष्यति इति अपेक्षा अस्ति

बुचेरर् इत्यस्य अधिग्रहणानन्तरं रोलेक्स् इत्यनेन शीघ्रमेव बुचेरर् इत्यस्य कृते स्वस्य कार्मिकविन्यासः आरब्धः ।

रोलेक्सस्य अध्यक्षः निकोलस् ब्रुन्स्विग् अपि बुचेररस्य अध्यक्षत्वेन कार्यं करिष्यति, रोलेक्सस्य मुख्यकार्यकारी जीन्-फ्रेडेरिक् डुफोर् च बुचेररस्य उपाध्यक्षत्वेन कार्यं करिष्यति रोलेक्सस्य मुख्यवित्तीयपदाधिकारी रोलेक्सस्य बोर्डसदस्याः च बुचेररस्य निदेशकमण्डले अपि सम्मिलिताः सन्ति । परन्तु बुचेरर् इत्यस्य वर्तमानः मुख्यकार्यकारी गुइडो जुम्बुल् इत्ययं कार्ये एव तिष्ठति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् एतत् अधिग्रहणं चीनीयविपण्ये रोलेक्सस्य रणनीतिकविन्यासस्य मार्गं प्रशस्तं करोति। भविष्ये रोलेक्सः विद्यमानविक्रेताभण्डारस्य बन्दीकरणस्य त्वरिततां कर्तुं शक्नोति तथा च बुचेरर् समूहस्य नाम्ना अधिकानि ब्राण्ड्-सञ्चालितभण्डारं उद्घाटयितुं शक्नोति।

स्रोतः - रोलेक्स

प्रत्यक्षसञ्चालनप्रतिरूपस्य अन्तर्गतं भण्डारे विक्रीयन्ते एकमात्रं ब्राण्ड् रोलेक्स, ट्यूडर, बुचेरर च सन्ति, तथा च एतस्याः उच्चसंभावना अस्ति यत् केवलं बुचेरर इत्यस्य एव टाई-इन् विक्रयणस्य अनुमतिः अस्ति एवं प्रकारेण ट्यूडरः, यः दीर्घकालं यावत् रोलेक्स् इत्यस्य उपरि अवलम्बितवान् अस्ति tie-in sales, may face a certain degree of sales decline , तथा च bucherer, यः rolex इत्यनेन सह युग्मितः अस्ति, सः काउण्टरे "उष्णविक्रेता" भविष्यति।

उपभोक्तृणां कृते वास्तविकचिन्ता अस्ति यत् ते भविष्ये प्रत्यक्षभण्डारेषु उचितमूल्येन लोकप्रियं रोलेक्स-माडलं क्रेतुं शक्नुवन्ति वा इति।

स्रोतः- चाओ न्यूज

प्रतिवेदन/प्रतिक्रिया