2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुद्धिमान् सम्बद्धकारानाम् तीव्रविकासेन सह वाहनबुद्धिः आगामिनि दीर्घकालं यावत् कारकम्पनीनां विकासस्य केन्द्रबिन्दुः भविष्यति। तेषु स्मार्टकारप्रणाली महत्त्वपूर्णां भूमिकां निर्वहति, क्रमेण अधिकाधिकैः उपभोक्तृभिः अनुकूलतां प्राप्नोति, अपि च कारक्रयणार्थं आवश्यकासु परिस्थितिषु अन्यतमः अपि अभवत् पारम्परिककारकम्पनीरूपेण गुआङ्गकी होण्डा अपि स्वस्य स्मार्टकारयन्त्राणां सशक्ततया विकासं कुर्वती अस्ति, यस्य उद्देश्यं उपभोक्तृभ्यः उत्तमं कारस्य अनुभवं प्रदातुं वर्तते। guangqi honda e:np2 extremely pai 2 इत्यस्य न केवलं उच्चलाभप्रदर्शनं भवति, अपितु घरेलु उपभोक्तृणां कृते विशेषरूपेण उन्नयनं अनुकूलितं च अस्ति । अद्यत्वे यत्र प्रमुखाः कारकम्पनयः स्पर्धां कुर्वन्ति तत्र स्मार्टकार-यन्त्र-पट्टिकायां यस्मिन् होण्डा-कनेक्ट्-स्मार्ट-कार-यन्त्र-प्रणाल्याः उत्तमः प्रदर्शनः किम्? "स्मार्ट वाहनमूल्यांकनस्य" अयं अंकः सिस्टम् हार्डवेयरस्य सिस्टम् सॉफ्टवेयरस्य च द्वयोः आयामयोः माध्यमेन व्यापकं मूल्याङ्कनं करिष्यति ।
1. प्रणाली हार्डवेयर
1. हार्डवेयर पैरामीटर्स्
मूल्याङ्कनकारः १२.८-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे सुसज्जितः अस्ति, पटलः अतीव उत्तमः दृश्यते, प्रदर्शन-प्रभावः स्पष्टः सुकुमारः च अस्ति, तथा च प्रणाल्याः प्रवाहः उल्लेखनीयः अस्ति । पूर्णः lcd इन्स्ट्रुमेण्ट्-पटलः समानरूपेण सम्यक् प्रदर्शयति, परन्तु विषय-स्विचिंग् न ददाति । दक्षिणभागे प्रदर्शनसामग्री समायोजितुं शक्यते, व्यावहारिकप्रदर्शने च कोऽपि दोषः नास्ति ।
2. हार्डवेयर मूल्याङ्कनम्
वास्तविकमापनस्य अनुसारं अस्य केन्द्रीयनियन्त्रणपर्दे प्रदर्शनप्रकाशः अत्यन्तं उत्तमः अस्ति, परन्तु अन्धकारमोड् इत्यत्र किञ्चित् प्रतिबिम्बं भवति सौभाग्येन पटलस्य समग्ररूपं भावः च न प्रभावितं करोति सुगतिचक्रस्य बहुकार्यक्षेत्रं स्क्रॉलचक्र + बटनस्य डिजाइनं स्वीकुर्वति, बटनस्य संख्या च मध्यमा भवति, येन तस्य उपयोगः अधिकसुलभः भवति तेषु वामबटनं मुख्यतया बहुमाध्यमान् नियन्त्रयति, दक्षिणबटनं च यन्त्रसूचनास्विचिंग्, क्रूज् इत्यादीनि कार्याणि नियन्त्रयति ।
hud हेड-अप डिजिटल प्रदर्शनस्य स्पष्टता समृद्धिः च उल्लेखनीयाः सन्ति केन्द्रीयनियन्त्रणपर्दे तत्सम्बद्धेन सेटिंग्-अन्तरफलकेन सुसज्जितम् अस्ति, यत् हेड-अप-प्रदर्शन-प्रणाल्याः ऊर्ध्वतां, कान्तिं, कोणं च शीघ्रं समायोजयितुं शक्नोति
2. सॉफ्टवेयर प्रणाली
1. सॉफ्टवेयर पैरामीटर्
२०२४ तमे वर्षे gac honda e:np2 इति ब्राण्ड् इत्यस्य नवीनतमेन honda connect इत्यनेन वाहनस्य अन्तः बुद्धिमान् प्रणाल्याः सज्जता अस्ति । वास्तविकपरीक्षणस्य अनुसारं यदा वाहनस्य तालान् अनलॉक् भवति तदा केन्द्रीयनियन्त्रणपर्दे तथा एलसीडीयन्त्रं लिङ्क्ड् स्टार्टअप एनिमेशनं प्रदर्शयिष्यति सम्पूर्णा स्टार्टअप प्रक्रिया मन्दं भवति, परन्तु सौभाग्येन दैनन्दिनं उपयोगं न प्रभावितं करोति।
2. मूलभूतं अनुप्रयोगमूल्यांकनम्
2024 gac honda e:np2 extreme 2 इत्यस्य कार-प्रणाली-अन्तरफलकं तुल्यकालिकरूपेण सरलम् अस्ति । उपयोक्तारः व्यक्तिगतप्राथमिकतानुसारं अनुप्रयोगानाम् चयनं क्रमणं च कर्तुं शक्नुवन्ति, यस्य संचालनं अतीव सुलभम् अस्ति । तस्मिन् एव काले स्क्रीनस्य उपरितः अधः स्वाइप् करणेन शॉर्टकट् कार्याणि अपि प्राप्यन्ते, यथा स्क्रीनस्य प्रकाशः, मीडिया, कॉल्, carplay इत्यादीनि सामान्यतया प्रयुक्तानि कार्यसेटिंग्स्, येन दैनन्दिनसञ्चालनस्य सुविधायां सुधारः भवति
मूल्याङ्कनकारः ३६० डिग्री-विहङ्गमप्रतिबिम्बेन सुसज्जितः अस्ति यत् बाह्य-परिसर-दृश्य-कॅमेराद्वारा बहुकोणात् वाहनस्य अवलोकनं कर्तुं शक्यते, यत् दैनन्दिन-उपयोगाय अधिकं सुलभम् अस्ति तदतिरिक्तं, चित्रपर्दे अपि एकेन विपर्ययसहायकरेखायाः सह सुसज्जितं भवति यत् अनुसरणं कर्तुं शक्नोति, तथा च 2d तथा 3d दृश्यकोणैः सह मिलित्वा पार्किङ्गसुरक्षायां अधिकं सुधारं करोति
मूल्याङ्कनकारेन उपयोक्तृणां सामान्यकारप्रयोगपरिदृश्यानां कृते केचन बुद्धिमान् दृश्यविधानानि अपि परिकल्पितानि, यथा कार्यदृश्यानि, कर्तव्यात् बहिः दृश्यानि, बालदृश्यानि इत्यादयः कार्यदृश्ये क्लिक् कुर्वन्तु, ततः कारः स्वयमेव सेट् कम्पनीस्थानं प्रति गमिष्यति, ततः कारः न केवलं स्वयमेव सङ्गीतं वादयति, अपितु गृहं गमिष्यति। तथा च सम्प्रति स्मार्ट-दृश्य-मोड्-कृते बहवः विकल्पाः सन्ति, ये दैनन्दिन-आवश्यकतानां पूर्तये पर्याप्ताः सन्ति ।
3. नक्शा नेविगेशन मूल्याङ्कनम्
मूल्याङ्कनकारस्य baidu maps इत्यस्य अन्तः निर्मितं कारसंस्करणं भवति समग्रसञ्चालनप्रक्रिया मोबाईलफोनस्य सदृशी अस्ति, तथा च आरम्भः तुल्यकालिकरूपेण सुलभः अस्ति । दैनन्दिनप्रयोगस्य सुविधायै गृहपतेः, कम्पनीपता च इत्यादीनि केचन विशेषकार्यं पूर्वमेव सेट् कर्तुं शक्यन्ते । मार्गे पार्किङ्गस्थानानि, चार्जिंग्-पिल्स् इत्यादीनां अन्वेषणं अपि नेविगेशन-प्रणाली समर्थयति । नेविगेशनस्य आरम्भानन्तरं चालकेन सुलभतया द्रष्टुं सूचनाः hud इत्यत्र प्रदर्शयितुं शक्यन्ते ।
4. श्रव्य-दृश्य-मनोरञ्जनस्य मूल्याङ्कनम्
समीक्षाकारः एप्-भण्डारेण सुसज्जितः अस्ति, परन्तु यतः अहं कार-खाते प्रवेशं न कृतवान्, अतः अहं तावत्पर्यन्तं तस्य अनुभवं कर्तुं न शक्नोमि । तदतिरिक्तं समीक्षाकारः bose centerpoint surround sound इत्यनेन अपि सुसज्जितः अस्ति, यत् निष्क्रियं कर्तुं शक्यते, उपयोक्तारः क्लासिक, लोकप्रिय, कस्टम् इत्यादिषु बहुविधसमीकरणमोडेषु स्विच् कर्तुं शक्नुवन्ति, प्रत्येकं विवरणं विचार्य मूल्याङ्कनकारः अन्तर्जालरेडियो प्रदाति, यत् iquting एप् मध्ये कदापि प्राप्यते, उपयोगाय च अतीव सुलभम् अस्ति ।
5. वाहनस्य अन्तः परस्परसंयोजनस्य मूल्याङ्कनम्
मूल्याङ्कनकारस्य वाहन-मशीन-जालं 4g-जालम् अस्ति, तथा च एतत् carplay, carlife मोबाईल-अन्तर-संयोजनं, मोबाईल-एप्प-दूर-नियन्त्रणम् इत्यादीनि कार्याणि अपि समर्थयति, तस्य कार्यक्षमता च उल्लेखनीयम् अस्ति तदतिरिक्तं, कार प्रणाली ब्लूटूथ तथा वाई-फाई हॉटस्पॉट् अपि समर्थयति, तत्सम्बद्धं चिह्नं क्लिक् कृत्वा प्रत्यक्षतया प्रासंगिकं कार्य-अन्तरफलकं प्रवेशं कुर्वन्तु, यत् दैनन्दिन-उपयोगाय अतीव सुविधाजनकम् अस्ति वास्तविकमापनस्य अनुसारं मोबाईलफोनस्य ब्लूटूथ-अन्वेषणस्य, संयोजनस्य च गतिः तुल्यकालिकरूपेण द्रुतगतिः भवति ।
6. बुद्धिमान् अन्तरक्रियाशीलं मूल्याङ्कनम्
स्वर-अन्तर्क्रियायाः दृष्ट्या मूल्याङ्कन-कारस्य समग्र-प्रदर्शनं उल्लेखनीयम् अस्ति वास्तविकमापनात् न्याय्यं चेत्, स्वरप्रणाली अधिकांशसामान्यनिर्देशान् समीचीनतया निष्पादयितुं शक्नोति, यथा नेविगेशनं, वातानुकूलनस्य तापमानं वर्धयितुं/निम्नयितुं, खिडकयः उद्घाटयितुं इत्यादयः सुलभतया कार्यान्वितुं शक्यन्ते तस्मिन् एव काले वर्तमानाः मुख्यधारायां स्वरकार्यं यथा जागरणमुक्तं, दृश्यमानं वक्तुं च सुसज्जं भवति, उत्तमं प्रदर्शनं च भवति । तदतिरिक्तं, एषा स्वर-अन्तर्क्रिया-प्रणाली निरन्तर-स्वर-आदेशान् अपि समर्थयति, वास्तविकपरीक्षणानन्तरं "मुख्यचालकस्य खिडकीं उद्घाटयन्तु - वातानुकूलकं २४ डिग्रीपर्यन्तं समायोजयन्तु - मुख्यचालकस्य आसनस्य वायुप्रवाहं चालू कुर्वन्तु" इति आदेशं मूल्याङ्कनकारस्य सङ्गणकप्रणाल्यां प्रति , प्रणाली शीघ्रं recognize कृत्वा सटीकरूपेण निष्पादयितुं शक्नोति।
तदतिरिक्तं, वयं guangqi honda e:np2 ji pai 2 भाषणप्रणाल्याः अस्पष्टशब्दार्थस्य मान्यतायाः वास्तविकपरीक्षाः अपि कृतवन्तः, "अहं किञ्चित् क्षुधार्तः अस्मि", "अहं किञ्चित् श्रान्तः अस्मि", "अहं 'm not feeling well" and " i'm a little thirsty" इति चत्वारि आदेशाः कारेन सह अन्तरक्रियां कर्तुं। वास्तविकपरीक्षणानन्तरं यदा भवान् "किञ्चित् क्षुधार्तः अस्मि" अथवा "किञ्चित् तृष्णा अस्मि" इति वदति तदा प्रणाली स्वयमेव समीपस्थानि भोजनालयाः, सुविधाभण्डाराः, सुपरमार्केट् च अन्वेषयिष्यति, ततः भवान् प्रत्यक्षतया तत्र गन्तुं शक्नोति, यत् अतीव सुविधाजनकम् अस्ति . "अहं स्वस्थः नास्मि" "किञ्चित् श्रान्तः" इति च वदन् व्यवस्था सम्यक् परिचिनोति, प्रतिक्रियां च दातुं न शक्नोति ।
सारांशः - १.
परीक्षण-अनुभवानाम् एकस्याः श्रृङ्खलायाः अनन्तरं 2024 gac honda e:np2 इत्यस्य स्मार्ट-वाहन-प्रणाल्याः समग्र-प्रदर्शनं अपेक्षायाः अनुरूपं भवति, तथा च समग्र-सञ्चालन-तर्कः अधिकांश-जनानाम् उपयोग-अभ्यासानां अनुरूपः अस्ति परन्तु केचन कार्यात्मकबिन्दवः अद्यापि सुधारणीयाः सन्ति यथा, स्वरजागरणपरिचयः केवलं एकं क्षेत्रं समर्थयति, तथा च केन्द्रीयनियन्त्रणपर्दे काश्चन प्रतिबिम्बात्मकसमस्याः सन्ति अवश्यं, समग्रप्रदर्शनस्य दृष्ट्या, 2024 gac honda e:np2 ji pai 2 इत्यस्य वाहनप्रणाल्याः समग्रप्रदर्शनं वर्तमानमुख्यधारास्तरस्य अनुरूपं भवति, तथा च मॉडल् मध्ये मध्यतः उच्चस्तरं यावत् अस्ति समानस्तर।