2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग हुण्डाई इत्यस्य अधीनं प्रथमः एमपीवी इति नाम्ना कस्टु इत्यनेन २०२१ तमे वर्षे प्रारम्भात् आरभ्य सटीकस्थाननिर्धारणेन, व्यय-प्रभाविलाभैः च अनेकेषां उपभोक्तृणां ध्यानं प्राप्तम् बहुकालपूर्वं बीजिंग हुण्डाई इत्यनेन २०२४ तमस्य वर्षस्य कस्टु इत्यस्य प्रदर्शनं कृतम् अस्ति नूतनकारस्य रूपविवरणेषु लघुसमायोजनं कृतम् अस्ति तथा च तस्य विन्यासः बहु सुधरितः अस्ति । अतः नूतनं कारं कथं चिनोति, "car buying guide" इत्यस्य एषः अंकः भवन्तं उत्तरं दास्यति।
उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं ६ सितम्बर् २०२४ दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।
२०२४ तमे वर्षे कस्टु इत्यनेन कुलम् ५ विन्यासमाडलाः प्रारब्धाः, यस्य आधिकारिकविक्रयमूल्यानि १७१,८०० तः २२०,८०० युआन् पर्यन्तं सन्ति । तस्मिन् एव काले अधिकारी नूतनकारप्रक्षेपणार्थं त्रीणि कार-क्रयणविशेषाधिकाराः अपि प्रारब्धाः: युएक्सियाङ्ग-प्रतिस्थापन-उपहारः, युएक्सियाङ्ग-क्रयण-उपहारः, युएक्सियाङ्ग-वित्तीय-उपहारः च (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।
1. वाहनस्य आदर्शानां संक्षिप्तं वर्णनम्
रूपस्य दृष्ट्या २०२४ तमस्य वर्षस्य कुस्तु इत्यस्य समग्रं डिजाइनं पुरातनमाडलेन सह सङ्गतम् एव अस्ति । नूतनकारेन कोहरादीपक्षेत्रं समायोजितं अस्ति, अन्तःभागः धातुजालसंरचनारूपेण परिवर्तितः अस्ति, तथा च किनारेषु उच्चचमकयुक्तैः क्रोमपट्टिकाभिः अलङ्कृताः सन्ति, येन अग्रे मुखस्य समग्ररूपं वर्धते
पार्श्वरूपरेखायां बहु परिवर्तनं न अभवत् तदतिरिक्तं लघु अग्रे ओवरहैङ्गः तथा च चक्रभ्रूणां शरीरस्य च समानवर्णचिकित्सा यानं अधिकं परिष्कृतं दृश्यते । शरीरस्य आकारस्य दृष्ट्या अस्य लम्बता, विस्तारः, ऊर्ध्वता च ४९५०मि.मी.*१८५०मि.मी.*१७३४मि.मी., चक्रस्य आधारः ३०५५मि.मी. पुच्छप्रकाशाः लोकप्रियं थ्रू-टाइप् डिजाइनं निरन्तरं स्वीकुर्वन्ति, यत् प्रकाशितस्य समये अत्यन्तं ज्ञातुं शक्यते ।
रिम्स् इत्यस्य दृष्ट्या २०२४ तमस्य वर्षस्य कुस्टु इत्यस्य प्रवेशस्तरीयः २७०टीजीडीआई जीएलएस अग्रणीः संस्करणः १७ इञ्च्, अन्ये मॉडल् १८ इञ्च् च सन्ति । तेषु १८ इञ्च् चक्राणि सघन-स्पोक्-आकारं स्वीकुर्वन्ति, द्विवर्णचित्रेण सह मिलित्वा, दृश्यप्रभावः अत्यन्तं त्रिविमीयः अस्ति तदतिरिक्तं प्रवेशस्तरीयमाडलस्य टायरविनिर्देशः २२५/६० r१७ अस्ति;
शरीरस्य वर्णस्य दृष्ट्या २०२४ तमे वर्षे कस्टो इत्यनेन उपभोक्तृणां कृते कुलम् ९ शरीररङ्गाः प्रक्षेपिताः, येषु ध्रुवीयश्वेतः, कृष्णः/ध्रुवीयः श्वेतः, ग्लीमिंग् रजतः, कृष्णः/ग्लिन्ट् रजतः, अरोरा रजतः, गहरे धूसरः, अर्धरात्रे नीलः, ब्रिलियण्ट् इत्यादयः सन्ति भूरा, प्रेत कृष्ण। तेषु त्रयः शरीररङ्गाः, अरोरा रजत, कृष्ण/चमकदार रजत तथा कृष्ण/ध्रुवीय श्वेत, वैकल्पिकं भवितुम् आवश्यकम्, वैकल्पिकं मूल्यं च २००० युआन् अस्ति ।
आन्तरिकस्य दृष्ट्या २०२४ तमे वर्षे निर्मितस्य कुस्तु इत्यस्य अद्यापि अधिका जटिला व्यक्तिगतरूपेण च डिजाइनशैली वर्तते । सुसज्जितं चतुःस्पोक्-स्टीयरिंग्-चक्रं, १०.४-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, पुश-बटन-गियर-शिफ्टिंग् च उत्तमं प्रौद्योगिकी-वातावरणं दर्शयति । केन्द्रकन्सोल् बहूनां क्षैतिजरेखाभिः सह रेखांकितम् अस्ति, तथा च धातु-छटा-पट्टिकाभिः, काष्ठ-धान्य-लिबासैः च अलङ्कृतं भवति, यत् समग्रं बनावटं वर्धयति वाहनगुप्तचरस्य दृष्ट्या २०२४ तमस्य वर्षस्य कस्टु बुद्धिमान् संजालसंयोजनप्रणाली ३.० तथा ब्लूलिङ्क् वाहनगुप्तचरप्रणाल्या सुसज्जिता अस्ति, यत् कारलाइफ्, कार-गृहं परस्परं नियन्त्रणं, दूरस्थवाहननियन्त्रणम् इत्यादीनां कार्याणां समर्थनं करोति
शक्तिस्य दृष्ट्या २०२४ तमे वर्षे कुस्टु इत्यस्मिन् १.५t तथा २.०t इञ्जिनं चयनार्थं प्रदाति, यत्र अधिकतमशक्तिः क्रमशः १२५kw तथा १७३.६kw, अधिकतमं टोर्क् क्रमशः २५३n·m तथा ३५३n·m भवति संचरणप्रणाल्याः विषये पूर्वं ८-गति-स्वचालित-गियार्बॉक्स-सहितं मेलनं भवति, उत्तरं च ८-गति-मैनुअल्-गियार्बॉक्स-सहितं मेलनं भवति
2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च
२०२४ तमस्य वर्षस्य कुस्टु इत्यस्य प्रवेशस्तरीयं मॉडलं २७०tgdi gls leading edition इति अस्ति, यस्य मूल्यं १७१,८०० युआन् अस्ति । यद्यपि एतत् प्रवेशस्तरीयं संस्करणम् अस्ति तथापि समग्रविन्यासः अत्यन्तं समृद्धः अस्ति, यथा एलईडी उच्च/निम्नपुञ्जाः, स्वचालितहेडलाइट्स्, पृष्ठभागस्य कपधारकाः अन्ये च अत्यन्तं व्यावहारिकाः कार्यात्मकविन्यासाः, येन मूलभूतकारस्य आवश्यकताः विना किमपि प्रश्नं सुनिश्चितं भवति परन्तु प्रवेशस्तरीयं प्रतिरूपं अस्मिन् समये सर्वोत्तमः अनुशंसः नास्ति, यतः तस्य सुरक्षाविन्यासस्य आरामविन्यासस्य च अभावः अस्ति, उपभोक्तृकारस्य आवश्यकताः सम्यक् पूर्तयितुं न शक्नोति
3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्
व्यापकविन्यासप्रदर्शनस्य दृष्ट्या अहं व्यक्तिगतरूपेण 270tgdi top smart love प्रमुखसंस्करणस्य अनुशंसा करोमि यस्य मूल्यं 197,800 युआन् अस्ति। द्वितीय-निम्नतम-माडलस्य तुलने, अनुशंसित-माडलस्य मानक-विन्यासेषु उन्नयनं भवति यथा द्विपक्षीय-विद्युत्-स्लाइडिंग्-द्वाराणि तथा च विद्युत्-ट्रङ्क्-इत्येतत् द्वितीयपङ्क्तौ तापित/वायुयुक्तानि अग्रे-द्वितीय-पङ्क्ति-आसनानि च शून्य-गुरुत्वाकर्षण-आसनानि च योजयति .
अनुशंसितस्य मॉडलस्य तुलने 380tgdi lux premium zhiai premium edition मुख्यतया उत्तमप्रदर्शनयुक्तेन 2.0t इञ्जिनेण सुसज्जितम् अस्ति । विन्यासदृष्ट्या यद्यपि पृष्ठभागस्य गोपनीयताकाचः, सुगतिचक्रस्य गियरशिफ्टिंग् इत्यादीनि अतिरिक्तविन्यासाः सन्ति तथापि अनुशंसितमाडलस्य विद्युत्ट्रङ्क्, इंडक्शन् ट्रङ्क् इत्यादयः विन्यासाः अपि वैकल्पिकरूपेण समायोजिताः सन्ति 1.5t इञ्जिन् पूर्वमेव दैनन्दिनप्रयोगस्य आवश्यकतां पूरयितुं शक्नोति इति विचार्य 380tgdi lux premium मॉडल् मुख्या अनुशंसः नास्ति ।
सारांशतः, अहं व्यक्तिगतरूपेण मन्ये यत् 197,800 युआन् मूल्येन 270tgdi top smart love प्रमुखसंस्करणं अधिकं व्यय-प्रभावी अस्ति, उपभोक्तारः च क्रयणकाले प्राथमिकताम् दातुं शक्नुवन्ति।