अङ्कीयसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगं प्रवर्तयन्तु
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः सूर्य यू, ज़ी लिंग
chatgpt इत्यस्य आगमनेन जननात्मककृत्रिमबुद्धेः लोकप्रियतायाः आरम्भः अभवत् । सम्प्रति अङ्कीयसर्वकारस्य निर्माणे अनेकेषु स्थानेषु बृहत् आदर्शानुप्रयोगानाम् उपयोगः भवति यत् सर्वकारस्य अङ्कीकरणस्य बुद्धिमत्तायाश्च प्रचारः भवति अनुप्रयोगपरिदृश्याः अतीव विस्तृताः सन्ति, येषु सर्वकारीयकार्यालयाः, सर्वकारीयसेवाः, स्मार्टनगराणि, एकस्य संजालस्य माध्यमेन एकीकृतप्रबन्धनं, आपत्कालः च समाविष्टाः सन्ति प्रबन्धनम्, विपण्यपरिवेक्षणं, जनमतं च निगरानीयता, यातायातप्रबन्धनम्, स्वास्थ्यम् इत्यादयः क्षेत्राणि। वस्तुनिष्ठरूपेण बृहत् आदर्शाः अद्यापि विकासस्य प्रारम्भिकपदे एव सन्ति
सामान्यप्रयोजनप्रौद्योगिक्याः कृते एकस्य बृहत्प्रतिरूपस्य प्रति
सैद्धान्तिकरूपेण बृहत्प्रतिमानाः बृहत्-परिमाणेन मापदण्डैः जटिलगणनासंरचनैः च युक्तानि यन्त्रशिक्षणप्रतिमानं निर्दिशन्ति । अनुप्रयोगदृष्ट्या बृहत्प्रतिमानं सामान्यबृहत्प्रतिरूपेषु ऊर्ध्वाधरबृहत्प्रतिरूपेषु च विभक्तुं शक्यते । यथा नाम सूचयति, सामान्यबृहत्प्रतिमानं विविधपरिदृश्येषु प्रयोक्तुं शक्यते, तेषां "विस्तारः" अधिका भवति । ऊर्ध्वाधरबृहत्प्रतिमानं विशिष्टक्षेत्रेषु केन्द्रीभूतं भवति तथा च ऊर्ध्वाधरक्षेत्रेषु गौणरूपेण विकसितं प्रशिक्षितं च भवति ते उत्तम "गहनता" "सटीकता" च "अनुकूलित" बृहत्प्रतिमाः सन्ति । सरकारीकार्याणां बृहत् प्रतिरूपं ऊर्ध्वाधरबृहत्प्रतिरूपस्य श्रेण्यां अन्तर्भवति एतत् सामान्यबृहत्प्रतिरूपस्य आधारेण सर्वकारीयकार्यक्षेत्रस्य कृते अनुकूलितं अनन्यउद्योगबृहत्प्रतिरूपम् अस्ति, यत्र सर्वकारीयकार्याणां उद्योगविशिष्टदत्तांशस्य तथा सरकारीकार्याणां उद्योगस्य अनुप्रयोगपरिदृश्यलक्षणानाम् संयोजनं भवति .
व्यवहारे विभिन्नेषु प्रदेशेषु सर्वकारीयकार्याणां क्षेत्रे बृहत् आदर्शसेवामञ्चाः प्रारब्धाः, अङ्कीयसरकारीक्षेत्रं च ऊर्ध्वाधरबृहत्माडलस्य मुख्यमोर्चासु अन्यतमं जातम् एतावता विमोचितानाम् बृहत्सरकारीप्रतिमानानाम् आधारेण तेषु अधिकांशः एकस्मिन् वा अधिकेषु सामान्यबृहत्प्रतिमानेषु आधारितः भवति, विशिष्टक्षेत्राणि वा विशिष्टक्षेत्राणि वा लक्ष्यं कृत्वा, तथा च दत्तांशसंसाधनानाम् गणनासंसाधनानाञ्च व्यापकविचारं कृत्वा निर्मिताः भवन्ति
विशालस्य प्रतिरूपस्य "बृहत्त्वं" मुख्यतया एल्गोरिदम्-मापदण्डानां बहूनां संख्यायां, बृहत्-आँकडानां, प्रबल-गणना-शक्तेः च प्रतिबिम्बितम् अस्ति । बृहत् मॉडल पुनरावृत्तौ "दत्तांशफ्लाईव्हील" प्रभावः जनानां हृदयेषु गभीररूपेण जडः भवति, अर्थात् परिदृश्यानि अनुप्रयोगं जनयन्ति, अनुप्रयोगाः आँकडान् जनयन्ति, आँकडा ट्रेन् एल्गोरिदम्, एल्गोरिदम् च अनुप्रयोगानाम् प्रतिक्रियां ददाति अद्यत्वे अङ्कीयसरकारनिर्माणे “परिदृश्यः” “उष्णशब्दः” अभवत् इति महत्त्वपूर्णकारणेषु एतत् एकं भवितुम् अर्हति । परन्तु बृहत्प्रतिमानानाम् विकासे अनिश्चितताः सन्ति, येषां प्रकाशनं तकनीकीमार्गेषु, औद्योगिकरूपेषु, व्यापारप्रतिरूपेषु च भवति बृहत् मॉडलानां स्पर्धायाः कारणात् तकनीकीपरिमाणस्य नियमस्य उद्भवः अभवत्, अर्थात् अधिकांशस्य बृहत् मॉडलस्य पैरामीटर् स्केलस्य निश्चितसीमायाः अतिक्रमणस्य अनन्तरं, मॉडलक्षमताः विखण्डनरूपेण वर्धयिष्यन्ति, येन अप्रत्याशितप्रयोगप्रभावाः भविष्यन्ति, ये उत्पद्यन्ते पर्यवेक्षणस्य आव्हानम्।
अवश्यं यदि दीर्घकालं यावत् बृहत् मॉडल् विषये चिन्तयति तर्हि सामान्यप्रयोजनप्रौद्योगिकी भवति । एकतः बृहत् आदर्शाः सामान्यप्रयोजनाः भवन्ति । अस्य तान्त्रिकविशेषतातः न्याय्यं चेत्, अन्तर्जालप्रौद्योगिक्याः इव अङ्कीयसर्वकारे अपि बृहत्प्रतिमानाः प्रयोक्तुं बाध्यन्ते । अपरपक्षे सामान्यप्रयोजनप्रौद्योगिक्याः अन्यत् महत्त्वपूर्णं तकनीकीलक्षणं नवीनतायाः पूरकता अस्ति । अभ्यासेन सिद्धं जातं यत् सुधार-प्रेरणं डिजिटल-सशक्तिकरणं च अङ्कीय-सर्वकारस्य उच्चस्तरीय-विकासस्य “पक्षद्वयं” अस्ति । अतः, एकदा डिजिटलसर्वकारे एकं विशालं प्रतिरूपं प्रयुक्तं जातं चेत्, तस्य अनुप्रयोगप्रभावः "सशक्तिकरणीयः" अस्ति वा "नकारात्मकः" वा इति संगठनात्मकसंरचनायाः, संस्थागतव्यवस्थायाः, शासनप्रतिरूपस्य च अनुकूलनस्य उपरि निर्भरं भवति, तथा च एतेन कीदृशं सुधारस्य आग्रहः भविष्यति . अतः अस्माभिः अङ्कीयसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगं मुक्तविवेकयुक्तेन मनोवृत्त्या अग्रे सारयितुं आवश्यकम्।
त्रिविधसम्बन्धान् सम्यक् सम्पादयन्तु
वर्तमान समये यद्यपि सर्वकारीयकार्याणां बृहत् आदर्शसेवामञ्चाः प्रफुल्लिताः सन्ति तथापि मूलभूतस्य बृहत्प्रतिरूपस्य मुक्तता अपर्याप्तं भवति तथा च अनुपालनसमीक्षायै एकीकृतमानकानां अभावः अस्ति तथा च आँकडानां परिमाणं तथा च आँकडानां गुणवत्ता विषमा अस्ति, आँकडासुरक्षायां गुप्ताः खतराणि सन्ति, तथा कम्प्यूटिंग् संसाधनं विकीर्णं भवति। अङ्कीयसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगं मुक्तविवेकयुक्तेन मनोवृत्त्या प्रवर्तयितुं त्रयाणां सम्बन्धानां सम्यक् निबन्धनस्य आवश्यकता वर्तते।
एकं विकासस्य सुरक्षायाश्च सम्बन्धः । सामान्यप्रयोजनप्रौद्योगिक्याः लक्षणात् न्याय्यं चेत् डिजिटलसरकारीनिर्माणे बृहत्प्रतिमानानाम् उपयोगः भविष्यति । परन्तु बृहत् आदर्शेषु अन्तःजातीयः, बहिर्जातीयः, व्युत्पन्नः च सुरक्षाजोखिमाः सन्ति । अन्तःजातसुरक्षाजोखिमाः बृहत्प्रतिरूपस्य एव आँकडा, एल्गोरिदम्, गणनाशक्तिः च उत्पद्यन्ते, बहिर्जातसुरक्षाजोखिमाः आक्रमणात् उत्पद्यन्ते, व्युत्पन्नसुरक्षाजोखिमाः च बृहत्प्रतिरूपस्य अनुप्रयोगस्य प्रतिकूलप्रभावेभ्यः उत्पद्यन्ते अङ्कीयसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगं प्रवर्धयितुं विकासस्य सुरक्षायाश्च समन्वयः करणीयः, विकासे सुरक्षायाश्च समानरूपेण बलं दातुं च आग्रहः करणीयः । मुक्तवृत्त्या बृहत् आदर्श-अनुप्रयोगानाम् विकासं प्रवर्तयन्तु, तथा च विवेकपूर्ण-वृत्त्या बृहत्-माडल-अनुप्रयोगानाम् सुरक्षां सुनिश्चितं कुर्वन्तु । व्यवहारे वयं अन्धरूपेण सुरक्षायाः उपरि बलं दातुं बृहत् आदर्श-अनुप्रयोगानाम् विकासस्य अवहेलनां कर्तुं न शक्नुमः, न च केवलं बृहत्-आदर्श-अनुप्रयोगानाम् विकासे बलं दत्त्वा सुरक्षायाः अवहेलनां कर्तुं न शक्नुमः विकासस्य सुरक्षायाश्च सम्बन्धं सम्यक् नियन्त्रयितुं अस्माकं प्रणालीगतचिन्तनस्य पालनम्, अङ्कीयसरकारीनिर्माणस्य एकीकृतनियोजने बृहत्प्रतिरूपानुप्रयोगानाम् समावेशः, अङ्कीयसरकारीसुरक्षाव्यवस्थायाः एकीकृतनियोजने बृहत्प्रतिरूपानुप्रयोगानाम् सुरक्षां समावेशयितुं च आवश्यकम्।
द्वितीयः मानवयन्त्रसम्बन्धः । औद्योगिकक्रान्तितः परं प्रौद्योगिक्याः प्रत्येकं पुनरावृत्त्या मनुष्याणां यन्त्राणां च सम्बन्धः निरन्तरं पुनः परिभाषितः भवति । यन्त्रसहायकजनानाम् आरभ्य मानवयन्त्रसहकार्यं यावत्, मानवयन्त्रसहकार्यं यावत्। अनिर्वचनीयं यत् प्रौद्योगिकीतरङ्गानाम् पूर्ववर्तीनां मुख्यतया उच्चपुनरावृत्तिः अथवा न्यूनव्यावसायिककौशलयुक्ताः व्यवसायाः प्रभाविताः आसन् तथापि बृहत्प्रतिमानानाम् संज्ञानात्मकक्षमता, विश्लेषणक्षमता, तर्कक्षमता, सृजनात्मकक्षमता च सन्ति व्यवसायाः सम्भवतः प्रभाविताः भविष्यन्ति। यथा, अङ्कीयसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगं प्रवर्तयितुं, सिविलसेवकाः प्रौद्योगिक्या सशक्ताः सन्ति वा प्रौद्योगिक्या प्रतिस्थापिताः वा, प्रशासनिकसमकक्षाः अङ्कीयनिष्पक्षतां अनुभवन्ति वा, अथवा अङ्कीयविभाजनं अधिकं व्यापकं भवति वा, सर्वेषां मौलिकरूपेण मानवस्य नियन्त्रणस्य आवश्यकता वर्तते -यन्त्रसंबन्धः । एकतः अस्माभिः बृहत् आदर्शानां प्रयोगस्य स्वागतं मुक्तवृत्त्या करणीयम् तथा च समग्रजनानाम् कृत्रिमबुद्धिसाक्षरतायां सुधारः करणीयः अपरतः अस्माभिः विवेकपूर्णवृत्त्या बृहत् आदर्शानां प्रयोगस्य नियमनं करणीयम्, प्रौद्योगिकीविषये च सावधानता भवितव्या असफलताः नियन्त्रणस्य हानिः च ।
तृतीयः प्रौद्योगिकी-नवीनता-अभिमुखीकरणस्य अनुप्रयोग-परिदृश्य-अभिमुखीकरणस्य च सम्बन्धः अस्ति । डिजिटलसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगस्य प्रचारस्य मध्ये सदैव परस्परं क्रीडा भवति, भवेत् प्रौद्योगिकी नवीनता अभिमुखीकरणं चयनं वा अनुप्रयोगपरिदृश्याभिमुखीकरणं वा। पूर्वं सामान्यबृहत्प्रतिमानानाम् कृते प्रमुखकोरप्रौद्योगिकीनां अनुसन्धानविकासविकासयोः केन्द्रितं भवति, प्रौद्योगिकीनवाचारेन सह प्रभावशालीउत्पादानाम् उपरि आरोपणं करोति, बृहत्प्रतिमानानाम् कृते प्रमुखकोरप्रौद्योगिकीनां स्वतन्त्रनियन्त्रणक्षमता च प्राप्नोति उत्तरार्द्धं प्रौद्योगिक्याः अनुप्रयोगे केन्द्रितं भवति, अर्थात् परिदृश्यनवाचारं मूलरूपेण, नूतनप्रौद्योगिकीनां रचनात्मकप्रयोगं च मार्गदर्शकरूपेण भवति एकं जालशक्तिं डिजिटलचीनं च निर्मातुं मूलभूतं प्रायोगिकं च परियोजनारूपेण डिजिटलसर्वकारे बृहत्प्रतिमानानाम् अनुप्रयोगाय स्पष्टतया सामान्यबृहत्प्रतिमानानाम् तकनीकीसंशोधनविकासयोः तथा च सरकारीकार्यपरिदृश्येषु ऊर्ध्वाधरबृहत्प्रतिमानानाम् अनुप्रयोगयोः विषये ध्यानस्य आवश्यकता वर्तते। एकतः अस्माभिः बृहत्-माडलस्य सीमान्तक्षेत्रेषु प्रौद्योगिकी-अनुसन्धानं विकासं च औद्योगिकीकरण-विकास-विन्यासं च मुक्त-वृत्त्या प्रवर्तनीयं, मौलिक-नवीनीकरणे नूतनानि सफलतानि प्राप्तुं प्रयत्नः करणीयः, विज्ञान-प्रौद्योगिक्यां च आत्मनिर्भरतां आत्मनिर्भरतां च प्राप्तव्या | अपरपक्षे अस्माभिः विवेकपूर्णदृष्टिकोणेन ऊर्ध्वाधरबृहत्प्रतिमानानाम् चयनं करणीयम् अङ्कीयसर्वकारस्य निर्माणे प्रतिरूपस्य अनुप्रयोगपरिदृश्यानि विकासस्य सुरक्षायाश्च सन्तुलनं कुर्वन्तु, मानव-यन्त्रसम्बन्धं सम्यक् सम्पादयन्तु, तानि परिदृश्यानि चयनं कुर्वन्तु येषां अपेक्षन्ते जनाः , सुरक्षिताः नियन्त्रणीयाः च सन्ति, प्रथमं तान् प्रयोजयन्तु, ततः अनुभवं अभ्यासं च निर्माय तान् प्रचारयन्ति। (सन यु, ज़ी लिंग) २.
स्रोतः - अध्ययनसमयः