2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जिन्हुआ, ५ अक्टोबर् (xi jinyan, jiang meihong) "राष्ट्रीयदिवसस्य अवकाशस्य समये यात्रिकाणां प्रवाहः भारी भवति, अतः अस्माभिः यात्रिकाणां मार्गदर्शने सहायतायां च उत्तमं कार्यं कर्तव्यम्, वेन्झौ स्टेशन in... झेजियांग-नगरे भीडः आसीत्, तथा च k1396 रेलयाना प्रस्थानार्थं आसीत् रेलयानं प्रस्थितम्।
के चुन्किउ (वामतः प्रथमं) रेलयानस्य प्रस्थानात् पूर्वं निरीक्षणं करोति । छायाचित्रं जिन्वेन् रेलवे कम्पनीयाः सौजन्येन
१९९८ तमे वर्षे कम्पनीयां सम्मिलितस्य के चुन्किउ २६ वर्षाणि यावत् स्वस्य व्यावहारिकक्रियाभिः अस्य करियरस्य प्रेम्णः अभ्यासं कुर्वन् अस्ति । सा स्मरणं कृतवती यत् सर्वाधिकं प्रभावशालिनी वस्तु अस्ति यत् २००८ तमे वर्षे शिशिरे प्रचण्डहिमपातस्य कारणेन के३२८ रेलयानस्य वेन्झौतः ग्वाङ्गझौपर्यन्तं यात्रा गम्भीररूपेण बाधिता अभवत् मूलतः २३ घण्टाः यावत् समयः आसीत्, तस्याः यात्रायाः के चुन्किउ इत्यस्य दलस्य ९९ घण्टाः यावत् समयः अभवत् । धमकीकृतस्य भारी हिमस्य मौसमस्य, अज्ञातस्य वाहनचालनस्य समयस्य च सम्मुखे यात्रिकाः व्याकुलाः, रेलकर्मचारिणां विषये असन्तुष्ट्या, संशयेन च परिपूर्णाः आसन्, येन सेवाव्याख्यानस्य कार्यं अत्यन्तं कठिनं जातम् के चुन्किउ विमानसेविकानां नेतृत्वं कृत्वा स्वपदेषु लम्बितुं बहुवारं यात्रिकाणां भावनां शान्तं कर्तुं बहुवारं परिश्रमं कृतवान् ।
१९९८ तमे वर्षे जिन्वेन्-वेन्झौ रेलमार्गस्य संचालनात् आरभ्य रेलदलस्य परिचालनक्षेत्रं यात्रिकाणां अद्भुतयात्रायाः अपेक्षां वहति, "दीर्घकालीन" सेवायां सक्रियरूपेण सुधारं कृतवान्, नवीनतया च लव् ट्रेजर बॉक्स, mom's station, and little migratory birds volunteer team इति यात्रिकाणां अनुमतिं दातुं यात्रायाः अनुभवः उत्तमः अस्ति।
कार्यं कुर्वतां, अध्ययनं कुर्वतां, ज्ञातिजनानाम् आगमनं कुर्वतां यात्रिकाणां कृते अधिकसुलभपरिवहनसेवाः, स्थानान्तरणसेवाः च प्रदातुं, परिचालनक्षेत्रेण मार्गे स्टेशनेषु यात्रिकप्रवाहसूचनायाः अध्ययने अग्रणीत्वं ग्रहीतुं दलस्य सदस्यान् संगठितम्, पूर्वस्य कृते १० अधिकानि सन्दर्भसुझावानि च प्रदत्तानि रेलमार्गस्य मानचित्रसमायोजनं समूहीकरणं च, येन न केवलं जिन्वेन्-वेन्झौ रेखायाः जनानां समस्यानां समाधानं कृतम् यात्रासमस्यानां समाधानस्य अतिरिक्तं मार्गे स्थितानां जनानां गृहं प्रत्यागन्तुं "सुलभमार्गः" अपि प्रदत्तः, "धनस्य मार्गः" इति " उत्तमजीवनस्य कृते, हृदये उद्घाटयितुं शक्नुवन्तः "हृदयान् संयोजयितुं मार्गः" च।
जिन्वेन् रेलवे चालकदलस्य सदस्याः स्वपदेषु एव लप्यन्ते । छायाचित्रं जिन्वेन् रेलवे कम्पनीयाः सौजन्येन
के चुन्किउ इत्यस्य पृष्ठतः ५०० तः अधिकाः विमानसेविकाः सन्ति ये "दीर्घदूरं गत्वा वर्षभरि दूरं भवितुं" इति मिशनं अपि स्कन्धे धारयन्ति । ते एकः निकटतया एकीकृतः बृहत् परिवारः इव सन्ति, ते के चुन्क्यू इत्यस्य उदाहरणम् अनुसृत्य स्वस्वस्थानेषु मौनेन योगदानं ददति तथा च मिलित्वा रेलदलस्य चालकदलस्य परिचालनक्षेत्रे एकं गतिशीलं समूहं निर्मान्ति, स्वकर्मणा सह उत्तरदायित्वस्य उत्तरदायित्वस्य च व्याख्यां कुर्वन्ति।
साधारणाः जनाः यत् "कठिनता" इति पश्यन्ति तत् जिन्वेन् रेलवे कम्पनीयाः विमानसेविकानां दृष्टौ केवलं "सामान्यम्" एव । प्रत्येकं वयं जलप्लावन-हिम-तूफान-आन्ध्र-तूफान-युद्धेषु दलस्य सदस्याः सन्ति ये अग्रे पदानि स्थापयन्ति, उदाहरणं स्थापयितुं अग्रणीः भवन्ति, धैर्यस्य च अग्रणीः भवन्ति, "सुन्दरतमाः विद्रोहिणः" भवन्ति विगत २६ वर्षेषु कुलम् २० कोटि यात्रिकान् सुरक्षितरूपेण परिवहनं कृतवान्, बालकानां आकस्मिकरोगः, गर्भिणीनां प्रसवम् इत्यादीनां आपत्कालानाम् १५,००० तः अधिकानां प्रकरणानाम् निवारणं कृतवान्, ४०,००० तः अधिकानि विविधानि प्रशंसापत्राणि च प्राप्तवान् the national railway "red flag train", the national "me day" honors यथा "women model post", national march 8th red flag collective, तथा च राष्ट्रिययुवासभ्यतापुरस्कारः समाजेन सुस्वागतः अस्ति
एकस्य व्यक्तिस्य धैर्यात्, समूहस्य गौरवपूर्णकर्मसु समर्पणात् च तेषां कथाः कालेन सह वर्धिताः प्रगताः च सन्ति । ते जिन्वेन्-वेन्झौ रेलमार्गे सर्वाधिकं सुन्दरं दृश्यं, ते च रेलमार्गे प्रफुल्लिताः "ध्वनिगुलाबाः" सन्ति । तेषां २६ वर्षीयेन रेलमार्गेण तेषां लोहस्य इच्छाशक्तिः तीक्ष्णा अभवत्, तथा च घुमावदारः जिन्वेन्-वेन्झौ रेलमार्गस्य मानचित्रं तेषां कोमलतायां परिणतम् अस्ति । रेलदलस्य संचालनक्षेत्रं चालकदलानां पीढयः अग्रपङ्क्तौ अटितुं, सहस्रशः मीलपर्यन्तं रेलमार्गेषु "सुन्दररेलयानानां" निर्माणार्थं स्वस्य युवावस्थायाः उपयोगं कर्तुं, नवीनचीनस्य स्थापनायाः ७५ तमे वर्षे योगदानं दातुं व्यावहारिककार्याणां उपयोगं कर्तुं च नेति (उपरि)