समाचारं

हू हैजियाङ्गः - सेवानिवृत्तिपूर्वं अन्तिमे "राष्ट्रीयदिवसस्य पदस्थाने" तिष्ठन्तु

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे राष्ट्रियदिवसः अन्तिमः राष्ट्रियदिवसः अस्ति यत् गुआङ्गझौ रेलवेसमूहस्य झूझौ-स्थानकस्य फुरोङ्ग-दक्षिणस्थानकस्य च मञ्चयात्री हू हैजियाङ्गः निवृत्तेः पूर्वं स्वपदे अटति।
रेड नेट मोमेंट न्यूज, ५ अक्टोबर(रिपोर्टरः जिओ शुआइ, चेन् जी, संवाददाता वाङ्ग ज़ीयी) अक्टोबर्-मासस्य ३ दिनाङ्के ग्वाङ्गझौ-रेलवे-समूहस्य झूझौ-स्थानकस्य फुरोङ्ग-दक्षिणस्थानकं भीडं, सजीवं च आसीत् फुरोङ्ग दक्षिणस्थानकं चाङ्गशा-चिडियाघरस्य प्रवेशद्वारे स्थितम् अस्ति । रेलवेकर्मचारिणां कृते राष्ट्रियदिवसः निःसंदेहं परीक्षा अस्ति। फुरोङ्ग दक्षिणस्थानकस्य यात्रीपरिवहनकर्तुः हू हैजियाङ्गस्य कृते अस्मिन् वर्षे राष्ट्रियदिवसस्य विशेषः अर्थः अस्ति यतोहि एषः अन्तिमः राष्ट्रियदिवसः अस्ति यदा सः निवृत्तेः पूर्वं स्वकार्यं प्रति अटति। राष्ट्रदिवसस्य अवकाशस्य अनन्तरं अस्मिन् वर्षे नवम्बरमासे सः निवृत्तः भविष्यति।
हू हैजियाङ्गः १९८२ तमे वर्षे सेनायाः सदस्यः अभवत्, ततः परं वर्षे उत्कृष्टप्रदर्शनस्य कृते सः गौरवपूर्णः साम्यवादीदलस्य सदस्यः अभवत् । १९८८ तमे वर्षे हू हैजियाङ्गः सेनायाः सेवानिवृत्तः भूत्वा रेलमार्गे प्रवेशं कृतवान् in 2014 as a passenger transporter .
यदा सः कार्यभारं स्वीकृतवान् तदा आरभ्य हु हैजियाङ्गः सज्जः आसीत् । तत्र दिवसस्य सर्वैः रेलयानैः पूरितः रेलयानस्य कार्यक्रमः आसीत् सः शीघ्रं दृष्ट्वा किं भवति इति ज्ञातवान् ततः सः मञ्चे गत्वा शीघ्रमेव कार्ये प्रविष्टवान्।
९:३९ वादने s6916 इति रेलयानं वामहस्ते लघुस्पीकरं दक्षिणहस्ते च वाकी-टॉकी धारयन् मञ्चस्य कन्सोलस्य पुरतः स्थित्वा रेलयानात् अवतरन्तः यात्रिकाः सम्यक् अवलोकितवान् . सहसा एकः बालकः मास्टर हू इत्यस्य ध्यानं आकर्षितवान् तस्य बहुवर्षीयः यात्रीपरिवहनस्य अनुभवः तस्य मनः तत्क्षणमेव तनावग्रस्तं कृतवान् । सः एकं सेकण्डं अपि न संकोचम् अकरोत् - "मञ्चे यात्रिकाः, कृपया स्वसन्ततिं धारयन्तु। अस्य बालकस्य मातापितरौ अत्र सन्ति? कृपया भवतः बालकं धारयतु, यत् कोऽपि मातापिता बालकं न धारयति इति दृष्ट्वा। हू हैजियाङ्ग प्रचारार्थं लाउडस्पीकरस्य उपयोगं निरन्तरं कुर्वन् सः शीघ्रं बालकस्य समीपं गत्वा बालकं सावधानतया अवदत् यत् सः परितः न धावतु इति। चञ्चलः बालकः क्रमेण शान्तः भूत्वा वर्दीधारिणा मातुलेन धारितः, धैर्यपूर्वकं स्वपरिवारस्य आगमनं प्रतीक्षमाणः अन्ते तृतीयप्रचारस्य समये एकः माता पादचालकं धक्कायति स्म, यदा सः बालकं परितः धावितुं थप्पड़ं मारयति स्म, तदा सा हू हैजियाङ्ग इत्यस्मै धन्यवादं वदति स्म ।
हू हैजियाङ्गः स्मितं कृत्वा हस्तं क्षोभयन् अवदत् यत् तस्य महत्त्वं नास्ति: "प्रत्येकयात्रिकस्य पालनं मम कार्यम्। राष्ट्रदिवसस्य समये यात्रिकाणां प्रवाहः अधिकः भवति। सुरक्षाकारणात् मया बालकानां पालनं कर्तव्यम् माता धन्यवादं न दत्तवती अस्मिन् समये सा तां एकेन हस्तेन धक्कायति स्म, सः बालकं हस्ते दृढतया धारयति स्म।
पृष्ठं क्षीणं भवति इति पश्यन् हु हैजियाङ्गः प्रसन्नं स्मितं भग्नवान्, तस्य स्मितं प्रसृतं, तस्य उज्ज्वलनेत्राणि सूर्ये स्फुरन्ति स्म । "प्लेटफॉर्म 2, रेलयाना s7916 टिकटं जाँचयितुं आरब्धा अस्ति!" २ प्राप्तवान्!" आह्वानेन सह प्रतिक्रियारूपेण s7916 इति रेलयानस्य यात्रिकाः क्रमेण मञ्चे आगतवन्तः, हू हैजियाङ्गः पुनः स्वस्य व्यस्तकार्यं प्रति अगच्छत्।
"वृद्धः, अहं भवन्तं स्टेशनात् बहिः नेतुम् इच्छामि।" हू हैजियाङ्गः एकं वृद्धं यात्रिकं प्राप्नोत् यः मन्दं गच्छति स्म, सः स्वसहचरानाम् समर्थनेन कम्पमानः आसीत्, तत्क्षणमेव वृद्धस्य एकं पुटं वामहस्तेन उद्धृत्य च दक्षिणहस्तेन तं समर्थितवान्। सुरक्षां सुनिश्चित्य सः यात्रिकैः सह शनैः शनैः गतः, मञ्चात् निर्गमनपर्यन्तं, या यात्रायां प्रायः केवलं ३ निमेषाः एव भवन्ति । "बहु धन्यवादः! भवतः साहाय्यं प्राप्य अहं बहु उष्णतां अनुभवामि! अहं भवद्भ्यः राष्ट्रियदिवसस्य शुभकामनाम् अनुभवामि!" प्रस्थानपूर्वं यात्रिकाः हू हैजियाङ्ग इत्यस्य हृदयस्पर्शी साहाय्यार्थं कृतज्ञतां प्रकटयित्वा अवकाशदिवसस्य आशीर्वादं प्रेषितवन्तः।
हू हैजियाङ्गः यात्रिकान् स्टेशनात् बहिः अनुसृत्य गतः ।
यात्रिकान् स्टेशनात् बहिः अनुसृत्य हू हैजियाङ्गः सूर्यस्य अधः ललाटस्य स्वेदं मार्जयित्वा तत्क्षणमेव अग्रिमकार्यं कृतवान्
यथा यथा सूर्योदयः भवति तथा तथा फुरोङ्ग दक्षिणस्थानकं च शिखरयात्रिकप्रवाहस्य स्वागतं करोति । हु हैजियाङ्ग इत्ययं अधिकं व्यस्तः अभवत् । लिफ्टस्य रक्षणं, यात्रिकाणां निरीक्षणं, रेलयानानां उद्धरणं, अवरोहणं च, प्रतीक्षालयानां रेलयानानां च संयुक्तरूपेण नियन्त्रणं कृत्वा यात्रिकाणां सुरक्षां सुनिश्चित्य प्रत्येकं पदं अतीव गम्भीरतापूर्वकं गृह्णाति मध्याह्नभोजनसमये हु हैजियाङ्गः पोस्ट् इत्यत्र कतिपयानि दंशानि खादित्वा ततः कार्यं कर्तुं प्रत्यागतवान् ।
"नमस्ते, अहं मम पृष्ठपुटं मम आसने त्यक्तवान्। किं मम कृते अधः गत्वा इदानीं प्राप्तुं बहु विलम्बः जातः?" यात्री अकस्मात् स्वपुटं त्यक्तवान् प्रतीक्षालये बहुमूल्यवस्तूनाम् पुटं विस्मृतम् आसीत् यदि यात्रिकाः स्वपृष्ठपुटं प्राप्तुं अधः गच्छन्ति तर्हि ते निश्चितरूपेण रेलयानं ग्रहीतुं न शक्नुवन्ति। हू हैजियाङ्गः तत्क्षणमेव चिन्तितान् यात्रिकान् शान्तं कृत्वा पृष्ठपुटस्य स्थानं निर्धारितवान्, पृष्ठपुटं मञ्चं प्रति वितरितुं साहाय्यं कर्तुं यात्रीपरिवहनपरिचारिकायाः ​​सम्पर्कं च कृतवान् १४:२५ वादने यात्री स्वस्य पृष्ठपुटं गृहीत्वा सुखेन बसयाने आरुह्य ।
२१:२४ वादने यदा अन्तिमा रेलयानं शनैः शनैः मञ्चात् निर्गच्छति स्म तदा हु हैजियाङ्गस्य दिवसस्य कार्यं समाप्तं भवति स्म । हू हैजियाङ्गः पुनः दीर्घमञ्चेन सह गतः, तस्य आकृतिः कारप्रकाशानां प्रकाशेन प्रसारिता आसीत्, यथा सः ३६ वर्षाणां धैर्यं, उत्थान-अवस्था च जमेन कृतवान् सः मञ्चे स्थित्वा दूरतः रेलयानं पश्यन्, गतवर्षाणां विषये भावाः, भविष्यस्य अपेक्षाः च हृदये धारयन् आसीत् । सः जानाति यत् निकटभविष्यत्काले सः दशकैः धारितं कार्यं समाप्तं करिष्यति, परन्तु रेल-उद्योगस्य प्रति स्वस्य प्रेम्णः, उत्तरदायित्वस्य च भावः सः सर्वदा स्मरिष्यति |.
प्रतिवेदन/प्रतिक्रिया