झाओ लियिंग् इत्यस्य नूतनं राष्ट्रियदिवसस्य चलच्चित्रम्, अति-उच्च-विपणन-युक्तं मस्तं चलच्चित्रम्?
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सरलतया वक्तुं शक्यते यत् मुख्यकथा एतेषां त्रयाणां मातापितृणां कथां कथयति येषां बालकाः अपहृताः, स्वसन्ततिं अन्विष्य व्यापारिणां प्रतिशोधं याचन्ते स्म
इदं चलच्चित्रं निश्चितरूपेण दुष्टं चलच्चित्रं नास्ति यत् जनान् पिन-सुई-उपरि उपविश्य कण्ठेषु पिण्डिकां स्थापयति एतत् योग्य-निर्माण-स्तरं युक्तं व्यावसायिकं चलच्चित्रम् अस्ति।
परन्तु पुनः एतत् अपि दर्शयति यत् इदानीं घरेलुचलच्चित्रेषु दुर्लभतमाः गुणाः निष्कपटता, संयमः च सन्ति ।
"the road to fire" इति चलच्चित्रं दृष्ट्वा मम सर्वाधिकं भावः अस्ति यत् प्रेक्षकत्वेन मम कृते निर्मातृणा निष्कपटतया व्यवहारः न कृतः।चलचित्रे व्यापारविरोधी विषयः चितः, परन्तु अन्ते प्रेक्षकाणां समक्षं यत् प्रस्तुतं तत् सन्तोषजनकं प्रतिशोधचलच्चित्रम् आसीत् ।
तत् न वक्तव्यं यत् यातायातविषये चलच्चित्रस्य चलच्चित्रीकरणं अतीव दुःखदं भवितुमर्हति, परन्तु न्यूनातिन्यूनं भवद्भिः यथार्थतया किमपि दर्शयितुं किमपि चर्चां कर्तुं च प्रयत्नः करणीयः यत् वास्तविकविषये नाट्यगृहे प्रवेशं कर्तुं चयनं कुर्वतां प्रेक्षकाणां चिन्तानां प्रतिक्रियां दातुं शक्यते व्यापारस्य ।
परन्तु "अग्निमार्गः" इत्यस्मिन् प्रस्तुतः अपहरणं परिवारानुसन्धानं च यथार्थतः सर्वथा विच्छिन्नः अस्ति ।
न केवलं कुई डालु (xiao yang इत्यनेन अभिनीतः) li hongying (zhao liying इत्यनेन अभिनीतः) च चलच्चित्रे बालकं अन्विष्यन्ते, अपितु तेषां वास्तविकतायाः च मध्ये शतं कानूनीशिक्षास्तम्भनाटकानि अपि सन्ति
अपि च, मानवव्यापारस्य अवैध औद्योगिकशृङ्खलायाः, अपहृतानां बालकानां जीवनस्य स्थितिः, एकमात्रं बालकं त्यक्तवन्तः परिवाराः च वास्तविकदुर्दशा च... एते पक्षाः प्रायः रिक्ताः सन्ति।एते व्यापारविरोधी विषयाः, ये मूलतः अपरिहार्याः आसन्, ते मोटेन कतिपयेषु विच्छिन्नचिह्नेषु चित्रेषु च संसाधिताः सन्ति——यथा - मा ज़ाई, कृष्णवर्णीयः आधिपतिः, बन्धने स्थिता युवती, मानसिकविक्षिप्ताः मातापितरौ च ।ततः कथानकस्य आवश्यकतानुसारं ज्वलति, विवरणं न खनित्वा।अन्येषु शब्देषु .चलचित्रं केवलं साहसिककार्यक्रमस्य आरम्भार्थं नायकरूपेण बालकं अन्वेष्टुम् इच्छति।, इदं केवलं आरम्भबिन्दुः एव, न तु कर्नेल् ।अन्येषु प्रतिशोधस्य साधनेषु उत्पत्तिं परिवर्तयितुं, धनं ऋणं च याचयित्वा, पारिवारिकविरासतां अन्वेष्टुं वा चलच्चित्रस्य कथात्मकतर्कस्य उपरि बहु प्रभावः न स्यात्
केवलं एतत् यत् एते कारणानि सामाजिकवेदनाबिन्दून् तावत् न प्रहरन्ति यथा बालकान् अन्वेष्टुं, प्रेक्षकाणां भावानाम् उपभोगं च तावत् सुलभं न भवति।चलच्चित्रदलस्य एषः विचारः विशेषतया लघु-वीडियो-विपणने प्रत्यक्षः अस्ति ।
एकः वर्गः पर्दापृष्ठस्य दृश्यानि सन्ति, एकस्मिन् विषये केन्द्रीकृत्य"घृणा"——मानवव्यापारिणः द्वेष्टि।एतेषां भिडियानां शीर्षकाणि सन्ति- १.""द रोड् टु फायर" इति दृष्ट्वा मानवव्यापारिणः कियत् द्वेष्टि, जिओ याङ्ग्, झाओ लियिंग्, लियू ये च मम मुखपत्राणि सन्ति"।
"जियाओ याङ्गः 'मानवव्यापारिणः' कियत् द्वेष्टि?"वू ज़ियाओलियांगसेट् इत्यत्र‘प्राणाः जोखिमे सन्ति'" इति ।“फेंग डेलुन्सः खलनायकरूपेण कार्यं कृतवान्, यावत् 'दमग्नः' न अभवत् तावत् गले गले गतः, प्रेक्षकाः च अतीव सन्तोषजनकम् इति अवदन्" इति ।
मानवव्यापारिणः कः न द्वेष्टि ? चलचित्रनिर्मातारः केवलं एतस्य जनभावनायाः लाभं गृहीतवन्तः।कतिपयान् अत्यन्तं दुष्टान् हृदयहीनान् च मानवव्यापारिणां खलनायकान् निर्मातुं, ततः एतेषां पात्राणां "दुष्टतां" प्रवर्धयितुं लघु-वीडियो-आदि-विपणन-विधिनाम् उपयोगं कर्तुं कठिनं न भवति
तदा प्रेक्षकाणां रक्तचापः उच्छ्रितः अभवत् तथा च ते "धिक्कारः" इति शापं दत्तवन्तः तथापि मानवव्यापारस्य निवारणस्य प्रति दृढं मनोवृत्तिं संयुक्तरूपेण प्रसारयित्वा प्रेक्षकाः चलचित्रं च स्वाभाविकतया एकस्मिन् शिबिरे एव आसन् इव
मया केवलं वक्तव्यं यत् - "मित्राः, अस्माकं चलचित्रं दृष्ट्वा भवन्तः मानवव्यापारिणः कियत् द्वेष्टि। टिकटं क्रीत्वा नाट्यगृहं गत्वा तान् मिलित्वा शापयामः!
द्वितीयः प्रकारः विपणनः कथानकस्लाइसिंग् अस्ति, एकस्मिन् विषये केन्द्रितः"दुःखदम्" ।。
अन्तर्जालस्य अतीव लोकप्रियौ द्वौ वीडियोक्लिप्, एकः अस्तिपान बिनलोङ्गतेन अभिनीतः परिवारसन्धानसमूहस्य नेता मूलतः समूहे सर्वाधिकं सकारात्मकः आशावादी च व्यक्तिः आसीत्, सः सर्वदा स्मितं कुर्वन् आसीत्;
ततः मया कालः प्राप्तः, मम अप्राप्तः बालकः मृतः इति ज्ञात्वा अहं एतावत् विषादितः अभवम् यत् अहं ओवरपासात् उत्प्लुत्य अभवम्↓
अन्यस्मिन् खण्डे लियू ये इत्यनेन अभिनीतः झाओ ज़िशान् सर्वविधक्लेशान् गत्वा अन्ततः तस्य पुत्रस्य वधं कृत्वा स्थितिं प्रश्नं कृत्वा पुष्टिं कृत्वा तं विमोच्य सिगरेट् प्रज्वलितवान्ततः सः सहसा छूरीम् आदाय एकं सेकण्डं यावत् कण्ठं मुद्रितवान्, नग्नहस्तैः शत्रुं मारितवान् ।एतेषु दृश्येषु, येषां प्रचारः चलच्चित्रसमूहेन भवति, तेषु अतीव प्रबलाः नाटकीयविग्रहाः सन्ति;जीवनस्य अन्त्यपर्यन्तं बालव्यापारेण, रक्तरंजितहिंसायाः च कारणेन मानवीयदुःखदघटनायाः उपरि बलं दातुं अस्ति ।
परन्तु प्रचारचलच्चित्रे प्रकाशितं दुःखं द्वेषं च विहाय मुख्यचलच्चित्रे मानवव्यापारस्य जटिलविषये किमपि गभीरं न दृश्यते।
यथार्थजीवने ये मातापितरः आशा-निराशा-द्वारा पुनः पुनः पीडिताः, आत्म-दोषेण अभिभूताः, ज्ञाति-अन्वेषणमार्गे विविध-वास्तविक-कारकैः बाधिताः च भवन्ति, ते कैमरेण केन्द्रीकृताः न भवन्तिते नायिकासमूहस्य इव शक्तिशालिनः विनोदपूर्णाः च न सन्ति, अतः ते केवलं नायकसमूहस्य साहसिककार्यक्रमस्य पृष्ठभूमिः एव भवितुम् अर्हन्ति, बसयाने जडाः भ्रान्ताः च राहगीराः भवितुम् अर्हन्ति, क, ख, ख, घतत् कॅमेरेण अपहृतं, शब्दं न त्यक्त्वा।
स्पष्टतया वक्तुं शक्यते यत् एते राहगीराः क, ख, ख, घ च, ये वास्तविकतायाः समीपस्थाः सन्ति, ते चलच्चित्रस्य यातायातविरोधी विषयः इव एव सन्ति, ते केवलं अलङ्काराः एव सन्तिएतैः सह सर्वेषु पक्षेषु अत्यन्तं उत्तमं न भवति इति अपराधचलच्चित्रं सृजनात्मककोरस्य शून्यतां आच्छादयितुं विषयस्य एव गम्भीरताम् अवलम्ब्य यथार्थकार्यरूपेण स्वयमेव परिधानं कर्तुं शक्नोति
केचन जनाः अवश्यं सन्ति ये मन्यन्ते यत् विशेषाङ्कानां मिशनं त्यक्त्वा केवलं विशुद्धरूपेण आनन्ददायकं चलच्चित्रं द्रष्टुं मम कृते किं न कुशलम्?
परन्तु समस्या अस्ति यत् "रोड् टु फायर" इति विधाचलच्चित्ररूपेण स्पष्टतया अत्यधिकबलस्य प्रयोगस्य समस्या अपि अस्ति ।चलचित्रनिर्मातारः दृश्यभोगं प्राप्तुं बहु इच्छन्ति स्म, परन्तु ते संयमस्य प्रयोगं कर्तुं न जानन्ति स्म, तस्य परिणामः च अभवत् यत् एतत् अतिदूरं गतं ।
एकतः "अग्निमार्गः" एकस्मिन् चलच्चित्रे विविधानि तत्त्वानि सञ्चयति, तथा च एतत् मिश्रणं मेलनं च अस्ति ।
प्रथमार्धं वायव्यमार्गचलच्चित्रमिव शैलीकृतम् अस्ति, यत्र निर्जनगोबी, शुष्कनदीतटाः, पीतवालुकाभिः पूर्णं आकाशं, कूजन्तः वायुः च दृश्यन्तेतत्र जर्जरजीपाः, वालुकायाम् निहिताः परित्यक्ताः ट्रकाः, वन्ध्यापर्वतेषु भित्तिनिर्माणं कुर्वन्तः भूताः, निराशाजनकपरिस्थितौ आकाशात् पतन्तः जीवनरक्षकाः शशाः च सन्तिद्वितीयः अर्धः अन्तरिक्षं नैर्ऋत्यसीमायां स्थानान्तरयति, यत्र ताडवृक्षाः, जलस्पन्दनपर्वाः, भव्याः रहस्यपूर्णाः ग्रामाः च सन्ति;तत्र अपि प्रचण्डानि मादकद्रव्याणि, वीथिकायां भिक्षाटनं कुर्वन्तः बालकाः, विचित्रविवाहसमारोहाः, भूमौ पतिता विशाला बुद्धप्रतिमा...
परिवर्तनशीलप्रदेशानां एकः महत् लाभः अस्ति यत् प्राकृतिकरूपेण बहूनां आश्चर्यं भिन्न-भिन्न-अन्तरिक्षेषु समायोजयितुं शक्यते ।
किन्तु, एतत् त्रिजनानां यातायातविरोधीदलस्य साहसिककथां कथयति, अतः जिज्ञासायाः भावः उच्चः भवितुमर्हति ।उत्तरतः दक्षिणपर्यन्तं प्रबलदृश्यप्रभावयुक्तानि विविधानि चित्राणि प्रसारितानि सन्ति, मा भूत् किञ्चित् जडं अनुभवसि ।
दृश्यपक्षः शतप्रतिशतम् प्रयासः अस्ति, कथानकं च न्यूनतया प्रभावशालिनी नास्ति ।
अपराध, प्रतिशोध, बुद्धियुद्ध, साहसिक, पारिवारिक स्नेह, प्रेम, मैत्री, उत्तरदायित्व, निष्ठा, कारण-प्रभाव, मेल-मिलाप...
१२० निमेषेषु एतान् सर्वान् प्रस्तावान् एकैकशः स्पृशति इति चलच्चित्रम् ।कथानकस्य कोऽपि भागः परित्यक्तः चेत् लक्षशः दर्शकाः गम्यन्ते इति भयात् अतः वयं प्रत्येकं सम्भाव्यं संचारबिन्दुं गृहीत्वा काश्चन पार्श्वकथाः विकसयामः।
अतः नायिकासमूहस्य अपि मार्गे बालकं अन्वेष्टुं परस्परं प्रेमालापः कर्तव्यः आसीत् ।
अतिरिक्तप्रश्नाः न अनुमताः इति अहं न अवदम्, परन्तु किं प्रथमं मूलभूतबिन्दवः प्राप्तव्याः?
मुख्यः कथानकः, जिओ याङ्ग इत्यनेन अभिनीतः पुरुषः लीडः बालकेन सह कष्टं अन्विष्यति——वस्तुतः चलचित्रस्य आरम्भे अजगरचिह्नात् अन्ते श्रेयस्करपर्यन्तं पुरुषनायकस्य पुत्रस्य अन्वेषणस्य प्रगतिः सर्वथा न परिवर्तिता
गतघण्टाद्वये मया अन्यैः सह तेषां बालकान् अन्वेष्टुं, शत्रून् मारयन्, वाहनचालनं कृत्वा, युद्धं कृत्वा, प्रेम्णि च गतानि आसन्, मम पुत्रस्य स्थलस्य विषये एकमपि वैधसूचकं न अद्यतनं कृतम् आसीत्
यदा मुख्यकथानकस्य त्वरितसमाप्तिः भवति यत्र सर्वथा किमपि व्याख्यानं नास्ति तदा वर्षा-ओसयोः समं प्राप्तुं बहुकालं व्ययितुं परिश्रमस्य अपव्ययः भवति
अतिमिश्रितसामग्रीणां अतिरिक्तं "रोड् टु फायर" इत्यस्य बलस्य अत्यधिकप्रयोगस्य अन्यत् प्रकटीकरणं अस्ति यत् कथानकदिशा उत्साहं निर्मातुं तर्कं परित्यजतियुद्धदृश्ये जिओ याङ्गः लियू ये च प्रत्येकं मोडने सम्पूर्णं अपराधिकं गुहाम् अवतारितवन्तौ, अतिशयोक्तिपूर्णं 2vn युद्धदृश्यं बाध्यं कर्तुं च नायकस्य प्रभामण्डले अवलम्बितवन्तौयदा तौ द्वौ अपि परस्परं ताडयितुं न शक्तवन्तौ तदा झाओ लियिंग् स्वस्य नैतिकतेजस्य उपयोगेन सर्वेषां भावुकजीवानां उद्धारं कृतवती तथा च धार्मिकानां लघुशब्दानां समुच्चयं समाप्तवती, यस्य न केवलं मनः बोधयितुं प्रभावः आसीत्, अपितु परमखलनायकः अपि अभवत् स्थले एव पतित्वा तस्य रक्षां भङ्गयति;
जनान् हत्वा तेषां हृदयं हत्वा दुष्टान् आत्मनः नाशं कर्तुं त्यक्त्वा यथा सम्यक् मार्गस्य प्रकाशः पृथिव्यां प्रकाशते, सुखस्य च ऊर्ध्वता सुखस्य सिद्धिः च।अहं मन्ये यत् चलचित्रनिर्मातारः एतत् उपचारं आक्रोशजनकं न मन्यन्ते स्म, यतः चलचित्रे तस्मादपि अपमानजनकाः विषयाः सन्ति ।वू क्षियाओलियाङ्गः अमानवीयस्य मानवव्यापारिणः भूमिकां निर्वहति स्म यदा एव खलनायकः गर्वितः आसीत् तदा एव आकाशात् गरजः पतितः सन् तं मारितवान् ।
उह... किं शीतलं कथानकं यत्र आकाशे नेत्राणि सन्ति दुष्टस्य दण्डः भविष्यति केवलं भवतः द्वेषस्य समाधानं सुखेन कर्तुं प्रयतस्व, यद्यपि तत् युक्तं वा न वा।
पर्दातः बहिः अपि अहं भृशं आहतः इव अनुभूतवान्।
दुष्टः विद्युत्प्रहारेन आहतः, परन्तु प्रेक्षकाणां उपरि घण्टाद्वयं यावत् असंख्यभावनाभिः, चक्षुषीभिः, उत्साहेन च बमबमः अभवत् ।
व्यापारविरोधिविषये चलच्चित्रेषु चर्चां कुर्वन् बन्धुजनानाम् अन्वेषणकाले जनाः चिन्तयिष्यन्ति इति अनिवार्यम्पीटर चान्निर्देशितःमधु》。परन्तु एतयोः चलच्चित्रयोः,यातायातविरोधी प्रस्तुतीकरणस्य विचाराः सर्वथा भिन्नाः सन्ति।"प्रिय" इति सर्वथा सुखदं आश्चर्यजनकं वा नास्ति ।परन्तु ते सर्वे एकया निश्चितेन वास्तविकसामाजिकसमस्यया अलङ्कृताः सन्ति, रोमाञ्चकारी अपराधचलच्चित्रं निर्मान्ति, विविधानि चश्मानि दर्शयन्ति, मा ज़ाई × डीलरस्य भावात्मकरेखायाः किञ्चित् मिश्रणं च कुर्वन्ति।
एतयोः सृष्टियोः श्रेष्ठतायाः न्यायं कर्तुं मम अभिप्रायः नास्ति ।
परन्तु दशवर्षेषु यातायातविरोधी परिवार-अन्वेषणयोः विषये चलच्चित्रं "प्रिय" इत्यस्मात् "निराशः २.०" इति परिवर्तनं जातम् ।
वस्तुतः एतत् घरेलुचलच्चित्रविपण्यपारिस्थितिकीयां परिवर्तनमपि प्रतिबिम्बयति ।२०२४ तमे वर्षे न केवलं बहुकोर-सञ्चालनस्य आवश्यकतां जनयन्तः cpu-इत्येतत् भविष्यति, अपितु चलच्चित्रमपि भविष्यति。
"प्रिय" इत्यादिः एकः कोरः, केन्द्रितः विषयः च यस्य चलच्चित्रस्य प्रेक्षकवर्गः अतीव संकीर्णः, विपण्यां विजयस्य क्षमता च अत्यल्पः इति गण्यतेअद्यतनस्य चलच्चित्रनिर्मातारः नौटंकीं अन्वेष्टुं, तत्त्वानि च स्तम्भयितुं सर्वं सम्भवं साधनं प्रयतन्ते ते इच्छन्ति यत् ते अनेकाः कथापङ्क्तयः अष्टकोणीय-रडार-चार्ट्-रूपेण विकसितुं शक्नुवन्ति, यत्र प्रत्येकस्मिन् पार्श्वे सर्वाणि कौशल्यं पूर्णं भवति |.
केवलं अधिकानि हुकं बहिः क्षिप्तुं अधिकान् प्रेक्षकान् च सिनेमागृहे हुक् कर्तुं।
एतादृशे वातावरणे चलचित्रं यथा यथा निष्कपटं संयमितं च भवति तथा तत् अधिकं दुष्टं दृश्यते;
अतः एषः "निष्प्रयोजनः" गुणः स्थापनीयः।