समाचारं

मुख्य डिजाइन, मुख्य सौन्दर्यशास्त्र! उत्तरकोरियादेशेन नूतनं छद्मरूपं टोपीं प्रारब्धम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखक/अन झीनान


बृहद्कण्ठस्य टोप्याः अपि बृहद्कण्ठस्य टोप्याः अथवा बृहद्कण्ठस्य टोप्याः अपि उच्यते । भवन्तः तत् लिखितुं शक्नुवन्ति वा यथा इच्छन्ति इति वक्तुं शक्नुवन्ति सर्वे जानन्ति यत् एते शब्दाः कीदृशं टोपीं निर्दिशन्ति अतः वयं विवादं न करिष्यामः ।


ह्यः,@林海东शिक्षकस्य लेखः " .भ्रातरः भगिन्यः च मिलित्वा भवन्ति” इति उत्तरकोरियायाः मीडिया-माध्यमेषु उत्तरकोरिया-सेनापतयः नूतनानि छलावरण-वर्दीनि, नवीन-छद्म-टोपी च धारयन्तः छायाचित्राणि उद्धृतवन्तः । केचन मित्राणि अस्मिन् विषये अत्यन्तं रुचिं लभन्ते । सत्यं वक्तुं शक्यते यत् एषा टोपी कथं अभवत् इति वयं न जानीमः । शिक्षकः लिन् प्रायः वदति स्म यत् "मार्शलः अप्रत्याशितः अस्ति" आम्, वयं वास्तवतः मार्शलस्य विचाराणां अनुमानं कर्तुं न शक्नुमः।

किं छद्मरूपं बृहत्-कटि-टोपी उत्तरकोरिया-देशस्य नूतनं सृष्टिः अस्ति ? आम् न च।

तथाकथितं "आम्" यतोहि प्रथमवारं सेनापतिभिः धारितरूपेण प्रादुर्भूतः, छद्मवर्णः च पूर्वस्मात् भिन्नः इव आसीत्, किञ्चित् स्पष्टः हरितः च

तथाकथितं "न" यतोहि एतत् प्रथमवारं न अस्ति यत् छद्मवस्थायाः बृहत्-कण्टकयुक्ताः टोप्याः प्रादुर्भूताः कतिपयवर्षेभ्यः पूर्वं यदा उत्तरकोरिया अद्यापि "पञ्चमसेना-सम्मान-रक्षकः" आसीत्, तदा सम्मान-रक्षके सामरिक-सेना-सदस्याः आसन् (सैन्यध्वजः हरितः अस्ति) छद्मबृहत्-कटि-टोपीं छद्म-सैन्य-वर्दीं च धारयति । अधोलिखिते चित्रे २०१९ तमे वर्षे किम जोङ्ग-इल् इत्यस्य मृत्योः ८ वर्षे किम जोङ्ग-उन् इत्यस्य भ्रमणं दृश्यतेजिन्शुशन सूर्य प्रासादतस्मिन् समये गृहीतः छायाचित्रः तस्मिन् समये उत्तरकोरियायाः सैन्यसम्मानरक्षकः अद्यापि स्थलस्य, समुद्रस्य, वायुस्य, सामरिकस्य, विशेषस्य च कार्याणां "पञ्चसशस्त्रसेनाभिः" निर्मितः आसीत् (२०२१ तमे वर्षे सेना-नौसेना-वायुसेनायोः ऑनर्-गार्ड्-पदे पुनः स्थापितः), आकृतौरक्तबाणस्य, रक्तवृत्तस्य च अन्तः सामरिकबलानाम् सम्मानरक्षकाः सन्ति । अन्येषु शब्देषु, २०१७ तमे वर्षे "पञ्चमसेना" सम्मानरक्षककालस्य कालखण्डे छद्मरूपेण बृहत्-कण्टकयुक्ताः टोप्याः पूर्वमेव प्रादुर्भूताः आसन्, परन्तु ताः केवलं सम्मानरक्षकेन एव उपयुज्यन्ते स्म, अधिकारिभिः सैनिकैः च न धारिताः आसन्


कोरियादेशस्य सामरिकसेनायाः ध्वजस्य अग्रे पृष्ठे च

अस्मिन् समयेछद्मबृहत्-कण्टक-टोपीयाः स्वरूपं जनरल् स्टाफ-मुख्यालयस्य सेनापतयः छद्मसेवा-वर्दीनां प्रतिमानस्य वर्णस्य च मेलनं करोति सैन्यपङ्क्तिः, पदकानि, नाम-टैग्स्, बाहुपट्टिकाः इत्यादयः सर्वे अतीव विशिष्टाः सन्ति सेवावर्दीनां नूतनसमूहः। ज्ञातव्यं यत् ये एतत् छलावरणवर्दीं छद्मवर्धकं विशालं टोपीं च धारयन्ति ते सर्वे किम जोङ्ग-उन् इत्यस्य निरीक्षणकाले तस्य सह गच्छन् जनरल् स्टाफस्य सेनापतयः सन्ति, यत्र मुख्यसेनापतिः द्वितीयमार्शलः री योङ्ग-गिल् उपसेनापतिः अपि अस्ति -प्रमुखः जनरल् किम योङ्ग-बोक्, तथा च उपसेनापतिः टोही-महानिदेशकः च लेफ्टिनेंट जनरल् ली चान्घाओ तथा च जनरल् स्टाफ मुख्यालयस्य युद्धप्रशिक्षणस्य निदेशकः इति शङ्कितः एकः प्रमुखः जनरल्। एतेषां सेनापतयः प्रशिक्षणे भागं गृह्णन्तः विशेषसञ्चालनबलस्य अधिकारिणां परिधानं सर्वथा भिन्नाः सन्ति, तस्य अधीनस्थाः च पुरातनवेषं धारयन्ति अस्मात् अनुमानं कर्तुं शक्यते यत् एषा नूतना छद्मवृहद्-बृहत्-कटि-टोपी तस्य सङ्गत-सैन्य-वर्दी च केवलं भिन्न-भिन्न-अवसर-सामान्य-सेनापतयः धारितानां भिन्न-भिन्न-परिधानानाम् एकः एव भवितुमर्हति, अद्यापि च सम्पूर्ण-विशेष-कार्यक्रमेषु न विस्तारितः बल।

किम जोङ्ग-उन्-महोदयस्य सत्तायाः अनन्तरं विगतदशवर्षेषु सः "परिवर्तनम्" इति शब्दे केन्द्रितः अस्ति; विशेषसञ्चालनबलं उदाहरणरूपेण गृह्यताम्——

उत्तरकोरियादेशस्य विशेषसञ्चालनबलानाम् स्थापनायाः विशिष्टतिथिः अज्ञाता अस्ति, परन्तु ते १९६० तमे दशके एव प्रादुर्भूताः, ते च सेनायाः नौसेनायाः च मध्ये वितरिताः सन्ति, यत्र विशेषसञ्चालनपदातिसेना, विशेषसञ्चालनसमुद्रीकमाण्डो च सन्ति २०१० तमस्य वर्षस्य आरम्भपर्यन्तं उत्तरकोरियादेशस्य विशेषसञ्चालनबलानाम् आकारः प्रायः २,००,००० (उत्तरकोरियासेनायाः कुलबलं प्रायः १५ लक्षं भवति), विश्वस्य बृहत्तमं विशेषसञ्चालनबलम् इति कथ्यते, यत् सेना, नौसेना, वायुसेना च वितरितम् अस्ति, तथैव जनरल् स्टाफ मुख्यालयस्य, जनरल् टोही ब्यूरो इत्यादीनां यूनिट्-मध्ये प्रत्यक्षतया अन्तर्गतं यूनिट्-मध्ये वितरितम् अस्ति

२०१६ तमे वर्षे अमेरिका-दक्षिणकोरिया-देशयोः “शिरच्छेदन-कार्यक्रमस्य” प्रतिक्रियारूपेण (युद्धयोजना ५०१५), उत्तरकोरियादेशेन "जनसेनाविशेषसञ्चालनबलम्" इति स्थापितं, यत् "विशेषसञ्चालनबलम्" इति उच्यते । २०१७ तमे वर्षे सूर्यमहोत्सवस्य सैन्यपरेड-समारोहे विशेषसञ्चालनबलस्य पदार्पणं कृतम् सेनापतिः किम योङ्ग-बोक् ( इति ।अथवा जिन यिंगफू द्वारा अनुवादित) जनरल्, यः अधुना उपप्रमुखः किम योङ्ग-बोक् अस्ति । तस्मिन् समये बहिः जगतः विश्वासः आसीत् यत् उत्तरकोरियादेशस्य विशेषसञ्चालनबलं मुख्यतया ११ सेनादलेन निर्मितम् अस्ति, यत्र नौसेनायाः वायुसेनायाः च विशेषसञ्चालनबलानाम् आवासः भवति

कोरियादेशस्य विशेषसञ्चालनसेनायाः ध्वजस्य अग्रे पृष्ठे च

किम योङ्ग-बोक् इत्यस्य प्रारम्भिकजीवनं अज्ञातम् अस्ति, परन्तु यदा सः २०१३ तमे वर्षे जनसमूहस्य दृष्टौ आविर्भूतः तदा सः ११ विशेषसेनादलस्य प्रमुखः जनरल् सेनापतिः आसीत् । २०१७ तमे वर्षे सूर्यमहोत्सवस्य पूर्वसंध्यायां किम योङ्ग-बोक् इत्ययं क्रमशः द्वौ स्तरौ पदोन्नतः अभवत्, ततः परं सः विशेषसञ्चालनबलस्य सेनापतिरूपेण सक्रियः अस्ति अन्तिमवारं विशेषसञ्चालनबलस्य सेनापतिरूपेण सः उपस्थितः आसीत् यत् सः २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के चीनस्य श्रमिकदलस्य ७५ तमे वर्षगांठे विशेषसञ्चालनबलस्य नेतृत्वं कृतवान्
ततः परं किम योङ्ग-बोक् विशेषसञ्चालनबलं च अन्तर्धानं जातम्, सैन्यपरेड-समारोहे यत् विशेष-सञ्चालन-बलं प्रकटितम् आसीत्, तत् "११-सेना-दलस्य" नाम्ना प्रकटितम्, तस्य सेनापतिः च लेफ्टिनेंट जनरल् ली बोङ्गचुन् अभवत् पश्चात् "पञ्चमसेना" इत्यस्य सम्मानरक्षकः त्रयाणां सेवानां सम्मानरक्षकस्य कृते पुनः स्थापितः प्रत्येकस्य सेवायाः सेनापतिषु केवलं नौसेना, सेना, रणनीतिकबलं च आसीत्, विशेषसञ्चालनबलस्य च कोऽपि भावः नासीत् अस्तित्व। गणनानुसारं २०१६ तमे वर्षे विशेषकार्यक्रमसेनायाः निर्माणात् २०२१ तमे वर्षे विघटनपर्यन्तं केवलं प्रायः पञ्चवर्षं यावत् समयः भवति । अधुना उत्तरकोरियादेशस्य विशेषसञ्चालनबलाः ११ सेनादलस्य (विशेष संचालन पदाति सेना)। विशेषसञ्चालनबलानाम् प्रभारी उपमुख्यकर्मचारिणः इति नाम्ना किम योङ्ग-बोक् इत्यस्य वास्तविककार्यं तस्य पूर्वं "विशेषसञ्चालनबलानाम् सेनापतिः" इति पदेन सह तुलनीयम् अस्ति मार्शलः किमर्थम् एतत् कृतवान् इति वयं न अवगच्छामः, मार्शलस्य कीदृशी दूरदर्शिता, दूरदर्शिता च इति अनुमानं कर्तुं न साहसं कुर्मः ।

तस्य छद्मबृहत्कटस्य टोप्याः विषये वदन् वयं तस्य उत्पत्तिं न जानीमः । परन्तु २०२२ तमे वर्षे एप्रिल-मासस्य २५ दिनाङ्के सैन्यपरेड-वृत्तचित्रात् वयं सामान्यतया जानीमः यत् मार्शलस्य सैन्यवर्दीनां कृते स्वकीया अद्वितीया "विषय-निर्माणम्" अवधारणा अस्ति, या उत्तरकोरिया-सैन्यवर्दीनां "विषयसौन्दर्यशास्त्रे" आधिपत्यं कुर्वती अस्ति तस्मिन् एव काले निरीक्षणकाले मार्शलस्य सह गन्तुं सेनापतयः किं किं सैन्यवर्दीं टोप्याः च धारयन्ति इति विषये शिष्टाचारस्य समुच्चयः अस्ति अतः यदि एषा स्पष्टा हरितवर्णीयः छद्मवेषः च एषा स्पष्टा हरितवर्णीयः छद्मवेषः च बृहत्-कटि-टोपी अनुमोदनं न प्राप्नोति of the marshal, or designed by the marshalself, अहं भीतः अस्मि यत् ते मार्शलस्य पुरतः सामूहिकरूपेण धारयितुं न शक्यन्ते।