समाचारं

microsoft open source drasi, त्रयः प्रमुखाः घटकस्य डिजाइनाः बृहत् आँकडा संसाधनस्य नूतनं अध्यायं लिखन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ५ दिनाङ्के ज्ञापितं यत् माइक्रोसॉफ्ट् इत्यनेन अक्टोबर् ३ दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् जटिलमूलसंरचनायां महत्त्वपूर्णघटनानां अन्वेषणं प्रतिक्रियाप्रक्रिया च सरलीकर्तुं नूतनस्य द्रासी मुक्तस्रोतदत्तांशसंसाधनप्रणाल्याः आरम्भः कृतः

पारम्परिकदत्तांशसंसाधनप्रणालीषु प्रायः केन्द्रीकृतदत्तांशसञ्चयस्य आवश्यकता भवति तथा च दत्तांशकोशस्य निरन्तरप्रश्नावली आवश्यकी भवति, यदा तु माइक्रोसॉफ्टस्य द्रासी गतिशीलवातावरणेषु परिवर्तनं निरीक्षितुं शक्नोति तथा च स्वयमेव तेषु प्रतिक्रियां दातुं शक्नोति, मुख्यतया घटनावृत्तलेखान् परिवर्तनफीडान् च अनुसृत्य, अधिककुशलं पार-प्रणालीं आँकडासंसाधनविधिं प्रदातुं शक्नोति .

द्रासी समृद्ध-ग्राफ-प्रश्नानां लेखने विकासकानां समर्थनार्थं न्यून-कोड-प्रश्न-मूल-दृष्टिकोणं स्वीकुर्वति (it home note: ग्राफ-दत्तांशकोषेषु जटिल-विविध-प्रश्नानां निष्पादनं निर्दिशति) यत् ते परिवर्तनस्य प्रकारं परिभाषितुं इच्छन्ति

कार्यप्रवाहे त्रयः घटकाः सन्ति : दत्तांशस्रोतः, निरन्तरं प्रश्नः, प्रतिक्रिया च ।

आँकडास्रोताः (स्रोताः): कुञ्जीपरिवर्तनानां निरन्तरं निरीक्षणार्थं प्रणाल्यां विविधदत्तांशस्रोतैः सह सम्बद्धाः भवन्ति । आँकडास्रोताः अनुप्रयोगवृत्तं, आँकडाधाराद्यतनं, अथवा प्रणालीमापदण्डं निरीक्षन्ते तथा च वास्तविकसमये प्रासंगिकसूचनाः संग्रहयन्ति ।

निरन्तरप्रश्नाः : द्रासी पूर्वनिर्धारितमापदण्डानाम् आधारेण आगच्छन्तपरिवर्तनानां निरन्तरं मूल्याङ्कनार्थं मैनुअल्-समय-प्रश्नानां स्थाने निरन्तर-प्रश्नानां उपयोगं करोति । प्रश्नभाषा या पूर्वं दत्तांशस्य क्रमणस्य आवश्यकतां निवारयति।

प्रतिक्रियाः : निरन्तरप्रश्ने परिवर्तनं सम्पन्नं भवति तदा द्रासी पञ्जीकृतस्वचालितप्रतिक्रियाः निष्पादयिष्यति । एताः प्रतिक्रियाः अलर्ट् प्रेषयितुं, अन्यप्रणालीं अद्यतनीकर्तुं, अथवा सुधारपदानि कर्तुं शक्नुवन्ति, सर्वाणि भवतः परिचालन-आवश्यकतानां अनुरूपाः ।

माइक्रोसॉफ्ट इत्यस्य कथनमस्ति यत् द्रासी सम्प्रति postgresql, microsoft dataverse तथा azure event grid इत्येतयोः समर्थनं करोति, संस्थाः च स्वस्य आवश्यकतायाः आधारेण स्वस्य एकीकरणं निर्मातुम् अर्हन्ति ।

मुक्तस्रोतपक्षे द्रासी अपाचे २.० अनुज्ञापत्रस्य अन्तर्गतं विमोचितम् अस्ति, यत् वाणिज्यिक-अव्यावसायिक-परियोजनानां कृते उपयुक्तम् अस्ति ।