2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ५ दिनाङ्के आईटी हाउस् इति समाचारानुसारं चङ्गन् आटोमोबाइल इत्यनेन अद्य अपराह्णे घोषितं यत् चतुर्थपीढीयाः cs75plus इत्यस्य मूल्यस्य अधिकारस्य च विमोचनस्य १० दिवसेभ्यः अनन्तरं सञ्चित आदेशाः १०,००० अतिक्रान्ताः।
चङ्गनस्य चतुर्थपीढीयाः cs75plus इत्यनेन द्वौ मॉडलौ प्रदर्शितौ, यथा १.५t एक्सक्लूसिव मॉडल् यस्य मूल्यं १२१,९०० युआन् अस्ति तथा च १.५t फ्लैग्शिप् मॉडल् मूल्यं १२९,९०० युआन् इति
it home इत्यनेन कारस्य विषये मुख्यसूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।
अस्य कारस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ४७७०x१९१०x१६९५ (१७०५) मिमी अस्ति, यस्य चक्रस्य आधारः २८०० मि.मी. कारः 1.5t नूतनं blue whale इञ्जिनं युक्तं यस्य अधिकतमशक्तिः 141 किलोवाट् (3 किलोवाट् वृद्धिः) तथा च 310 n·m (10 n·m वृद्धिः) शिखरटोर्क् च अस्ति with an aisin 8-speed automatic transmission, and the official nominal wltc प्रति १०० किलोमीटर् यावत् संयुक्तं ईंधनस्य उपभोगः ६.८९ लीटरः, आधिकारिकः ०-१०० कि.मी./घण्टा त्वरणं च ७.९ सेकेण्ड् अस्ति
कारस्य अग्रपङ्क्तौ त्रिपर्दे संयोजनं प्रदाति यस्मिन् १०.२५ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् स्क्रीन, १४.६ इञ्च् केन्द्रीयनियन्त्रणपर्दे, १२.३ इञ्च् यात्रीप्रदर्शनपर्दे च एतत् l2-स्तरस्य बुद्धिमान् क्रूज-सहाय्येन सह मानकरूपेण आगच्छति ५४०-डिग्री-विहङ्गम-प्रतिमाः, ६ एयरबैग्स्, तथा च बाह्य-रियरव्यू-दर्पणाः, iflytek spark ai-बृहत् मॉडल्, t-link-हैण्डकार्ट-अन्तर्संयोजनं, दृश्यं rubik's cube, तथा च जेब-प्रकारस्य शिफ्टिंग्-तन्त्रम् ।