2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर् ५ दिनाङ्के ज्ञापितं यत् टेक्नोलॉजी मीडिया वेंचरबीट् इत्यनेन कालमेव (अक्टोबर् ४ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र एप्पल् इत्यस्य एआइ शोधदलेन डेप्थ प्रो इति नूतनं एआइ मॉडल् प्रकाशितम्, यस्य पारम्परिकं कॅमेरा डाटा पूर्वानुमानस्य आवश्यकता नास्ति तथा च वांछितं परिणामं प्राप्तुं शक्नोति इति ज्ञापितम् कतिपयेषु निमेषेषु एकस्मात् 2d चित्रात् विस्तृतं 3d गभीरता मानचित्रं एकस्मिन् सेकेण्ड् मध्ये जनयन्तु।
पत्रस्य शीर्षकं "depth pro: sharp monocular metric depth in less than a second" इति अस्ति तथा च एकनेत्रगहनतायाः अनुमानस्य (monocular depth estimation) क्षेत्रे एकः प्रमुखः सफलता अस्ति
एप्पल् इत्यस्य depth pro, marigold, depth anything v2 तथा metric3d v2 इत्येतयोः गभीरता-नक्शानां तुलनां कुर्वन्तु । depth pro केश-पक्षि-पञ्जर-तार-इत्यादीनां विवरणानां ग्रहणं कर्तुं उत्कृष्टं भवति, केवलं 0.3 सेकेण्ड्-मध्ये स्पष्टं, उच्च-संकल्पयुक्तं गभीरता-नक्शं निर्माति, सटीकतायां विस्तरेण च अन्यमाडलानाम् अतिक्रमणं करोति
पत्रस्य अनुसारं अलेक्सेई बोच्कोव्स्की तथा व्लादलेन् कोल्टुन् इत्येतयोः दलस्य नेतृत्वे अस्य मॉडलस्य दावान् अस्ति यत् डेप्थ प्रो स्वप्रकारस्य द्रुततमेषु सटीकतमेषु च कुलजननप्रणालीषु अन्यतमम् अस्ति
depth pro पारम्परिक gpu इत्यत्र 0.3 सेकेण्ड् मध्ये उच्च-रिजोल्यूशन-गहनता-नक्शान् जनयितुं शक्नोति, कुलम् 2.25 मिलियन-पिक्सेल-युक्तानि चित्राणि निर्माति, असाधारण-स्पष्टता च, केश-वनस्पतयः इत्यादीन् विवरणानि गृह्णाति, ये प्रायः अन्यैः पद्धतैः गम्यन्ते
यथार्थतः depth pro इत्येतत् यत् पृथक् करोति तत् सापेक्षिकं निरपेक्षं च गभीरतां अनुमानयितुं तस्य क्षमता अस्ति, एषा क्षमता "मेट्रिक गभीरता" इति नाम्ना प्रसिद्धा अस्ति ।
depth pro इत्यस्य सटीकं भविष्यवाणीं कर्तुं डोमेन-विशिष्टदत्तांशसमूहानां विषये विस्तृतप्रशिक्षणस्य आवश्यकता नास्ति, यस्य अर्थः अस्ति यत् मॉडल् वास्तविकमापनदत्तांशं प्रदातुं शक्नोति, यत् संवर्धितवास्तविकता (ar) कृते अतीव उपयोगी भवति । .अनुप्रयोगाः महत्त्वपूर्णाः सन्ति।
depth pro सम्प्रति github मञ्चे मुक्तस्रोतः अस्ति, विकासकाः च रोबोटिक्स, निर्माणं, स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु depth pro इत्यस्य क्षमताम् अधिकं अन्वेष्टुं प्रोत्साहिताः सन्ति