2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
kuai technology इत्यनेन ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् bitauto.com इत्यनेन अगस्तमासे कारविक्रयस्य दृष्ट्या top 20 देशेषु सर्वोच्चविक्रयितमाडलानाम् एकं सूचीपत्रं प्रकाशितम् अस्ति, तथा च प्रत्येकस्मिन् देशे कारविक्रयणस्य आधारेण एषा सूची क्रमाङ्किता अस्ति शीर्षविक्रयितमाडलस्य पृथक् गणना भवति ।
सूची दर्शयति,चीनीयविपण्ये वाहनानां कुलविक्रयमात्रा प्रथमस्थाने आसीत् सर्वाधिकविक्रयितमाडलं byd seagull इति ४६,८०० यूनिट्-सहितं २.४३% विपण्यभागः च आसीत् ।
अमेरिकादेशः तस्य निकटतया अनुसरणं करोति,सर्वाधिकविक्रयितमाडलं फोर्ड एफ-१५० पिकअप ट्रकं अस्ति, यस्य विक्रयः ६२,८०० यूनिट् अभवत्, अगस्तमासे विश्वे सर्वाधिकं विक्रयणं कृतवान् मॉडलः अपि आसीत्, यस्य विपण्यभागः ४.२८% आसीत् ।
अन्येषु देशेषु कुलवाहनविक्रयणस्य मध्ये महत् अन्तरं वर्तते तथा च जापानदेशः तृतीयस्थाने अस्ति १४,४०० यूनिट् इत्यस्य ४.४ % विपण्यभागः च ।
कारविक्रयस्य दृष्ट्या भारतं विश्वे चतुर्थस्थाने अस्ति ।
ब्राजील्-जर्मनी-देशयोः क्रमशः पञ्चमस्थानं षष्ठं च स्थानं प्राप्तम्, यत्र सर्वाधिकं विक्रयणं कृतं मॉडल् फिएट् स्ट्रैडा, फोक्सवैगेन् टी-रॉक् (चीनदेशे टाङ्गे) च अस्ति ।
कनाडादेशः सप्तमस्थाने अस्ति ।
अष्टमस्य, दशमस्य च स्थानस्य विषये क्रमशः मेक्सिको, दक्षिणकोरिया, फ्रांस् च सन्ति ।