समाचारं

वातावरणेन परिपूर्णम् : microsoft इत्यस्य नूतनं पेटन्ट् सङ्गीतं जनयितुं copilot ai अनुप्रयोगं, मेलनं विडियो इत्यादीनां अन्वेषणं करोति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन अक्टोबर् ५ दिनाङ्के प्रौद्योगिकीमाध्यमेन windows report इत्यनेन कालमेव (अक्टोबर् ४ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र microsoft इत्यनेन नूतनं पेटन्टं प्राप्तम् इति ज्ञापितं, कल्पयित्वा यत् copilot इत्यनेन उपयोक्तृभ्यः विडियो, पाठः, powerpoint इत्यादीनां निर्माणे सहायतां कर्तुं शक्यते संगीतस्य वा पृष्ठभूमिस्य वा मेलनं कर्तुं संगीतं।

it home note: microsoft इत्यस्य पेटन्टस्य नाम "artificial intelligence model for composing audio scores" इति अस्ति तथा च मुख्यतया इनपुट् सामग्रीयाः आधारेण सङ्गीतस्य निर्माणस्य पद्धतीनां चर्चा भवति

पेटन्ट् मुख्यतया निम्नलिखितपदार्थानाम् रूपरेखां ददाति।

आँकडानां संग्रहणं : प्रशिक्षणदत्तांशस्य बृहत् परिमाणं संग्रहणं कुर्वन्तु, यस्मिन् अनेके श्रव्यदृश्यदत्तांशसमूहाः सन्ति येषु विडियो तथा श्रव्यघटकाः सन्ति ।

विश्लेषणनिष्कासनम् : दत्तांशसमूहस्य विश्लेषणं कृत्वा विभिन्नप्रकारस्य विशेषताः निष्कासयन्तु । यथा पाठ-वीडियो इत्यादिषु वर्णाः, आकाराः, गतिः, दृश्यानि च ।

सहसंबन्धः : कोपायलट् एतेषां विशेषतानां विश्लेषणं कृत्वा तयोः मध्ये सहसंबन्धान् अन्वेषयति । यथा, केचन दृश्याः (सूर्यस्तम्भ इत्यादयः) प्रायः विशिष्टप्रकारस्य सङ्गीतस्य (यथा शान्ताः, शान्ताः रागाः) सह भवन्ति ।

कोपायलट् एतेषु विशेषतासु प्रशिक्षितः भविष्यति तथा च सहसंबन्धप्रणाल्याः उपयोगेन समुचितं श्रव्यस्कोरं जनयिष्यति ये नूतनानां विडियोनां दृश्यपाठ्यलक्षणैः सह मेलनं कुर्वन्ति।

वास्तविकजीवने एतस्याः प्रौद्योगिक्याः उपयोगः विविधप्रयोगेषु कर्तुं शक्यते यथा-

चलचित्रं तथा च भिडियो उत्पादनम् : चलचित्रेषु, टीवीप्रदर्शनेषु वा ऑनलाइन-वीडियोषु स्वयमेव पृष्ठभूमिसङ्गीतं जनयन्तु ।

विज्ञापनम् : व्यावसायिकस्य मनोदशायाः सन्देशस्य च सम्यक् अनुरूपं सङ्गीतं रचयन्तु।

क्रीडाः : क्रीडायाः दृश्य-क्रिया-परिवर्तनानां आधारेण गतिशील-ध्वनिपटलानां निर्माणं कुर्वन्तु ।

आभासीयवास्तविकता : दृश्यवातावरणस्य अनुकूलं श्रव्यं विमर्शात्मकानुभवं वर्धयन्तु।

अन्ये दृश्याः : यथा विवाहप्रस्तावादिषु दृश्येषु स्वयमेव समुचितसङ्गीतस्य मेलनं कर्तुं शक्नोति ।