2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् मासे आरब्धे लेबनानदेशस्य भूयुद्धे यद्यपि इजरायलसेना केवलं अस्थायी आक्रमणं कुर्वती आसीत् तथापि प्रथमदिने दर्जनशः जनाः मृताः तेषु अभिजाताः ८९ तमे आक्रमणब्रिगेड् एगोज् विशेषसेनाः एकस्मिन् युद्धे अधिकं मृताः ३० जनाः मृताः, घातिताः च अभवन्, अग्रेसरदलस्य प्रायः सर्वे सदस्याः युद्धे नष्टाः च अभवन् ।
एतादृशं स्थलयुद्धप्रदर्शनं वस्तुतः कठिनं निरोधयितुं शक्यते ।
ननु लेबनानदेशे हिजबुल-सङ्घस्य नेतृत्वस्य भृशं क्षतिं कृत्वा, तस्य शस्त्रागारस्य भागं नष्टं कृत्वा, तस्य संचारव्यवस्थायाः अपि आक्रमणं कृत्वा इजरायल-सैन्यस्य कृते स्वस्य "उत्तर-अभियानस्य" कृते प्रायः सर्वोत्तमः समयः अस्ति
परन्तु "उत्तर-अभियानस्य" कृते भू-युद्धस्य आवश्यकता वर्तते इजरायल-वायुसेना अन्धविवेकीरूपेण बम-प्रहारं करोति, मोसाड्-नगरं च कठिनतया आक्रमणं करोति, परन्तु विमानचालकाः एजेण्ट्-जनाः च कदापि उन्नति-रूपेण भू-सैनिकानाम् स्थाने अन्यं गन्तुं न शक्नुवन्ति ।
परिणामइजरायल्सेना इदानीं एव उत्तरदिशि गन्तुं आरब्धा आसीत्, सा च पूर्वमेव विपत्तौ आसीत्, यत्र सा दुःखं प्राप्नोत् तत् स्थानं सर्वथा गभीरं नासीत्, अपितु सीमासमीपे लेबनानग्रामेषु आसीत्
इजरायल-माध्यमेन प्रकटितानां सूचनानां कथनमस्ति यत् हिज्बुल-सशस्त्रसेनाः न केवलं साक्षात्कारं कर्तुं साहसं कृतवन्तः, अपितु निकट-युद्धे कैदिनां गृहीतुं अपि प्रयतन्ते स्म, येन इजरायल-सेनायाः महत् प्रभावः अभवत्
वस्तुतः एषा अपि अतीव वास्तविकसमस्या अस्ति, यतः इजरायल् "शिरच्छेदन" युद्धपद्धतीनां प्रयोगं कर्तुं अभ्यस्तः अस्ति लेबनानदेशे हिजबुल-सङ्घस्य, गाजा-देशस्य हमास-सङ्घस्य च नेतारः १९९० तमे २००० तमे दशके एव एकैकस्य पश्चात् अन्यस्याः हत्याः अभवन् killed, the organization would यदि तत् पतितं स्यात् तर्हि इजरायल् बहुकालपूर्वं विजयं प्राप्नुयात्।
परन्तु दीर्घकालं यावत् इजरायलेन सह स्पर्धां कर्तुं एतानि संस्थानि अपि "विकेन्द्रीकृतानि" संगठनात्मकानि व्यवस्थानि कृतवन्तः, येन तृणमूलयुद्ध-एककानां पर्याप्तं स्वतन्त्रं युद्धक्षमता भवति यावत् सम्पूर्णं संगठनं विघटितं न जातम् , तदा तृणमूलयुद्धप्रभावशीलतां बहिः आगन्तुं प्रयोक्तुं शक्यते।
एतादृशी लक्षितरणनीतिः अवश्यमेव "विकासाय" बाध्यते।अन्ततः यदि नेतृत्वस्य अस्तित्वं भवितुम् अर्हति तर्हि सर्वोत्तमम्, परन्तु इजरायलस्य सम्मुखीकरणस्य वस्तुनिष्ठं वातावरणं निर्धारयति यत् पूर्वव्यवस्थां विना सा निश्चितरूपेण कार्यं न करिष्यति।
इजरायल-सेनायाः वर्तमान-बम-प्रहारेन लेबनान-देशे हिजबुल-सङ्घस्य तृणमूल-युद्ध-क्षमतायाः अल्पं क्षतिः अभवत्, तथा च नान्ली-पर्वतेषु यत्र दीर्घकालं यावत् कार्यं कुर्वन् अस्ति, तत्र भू-आक्रमणं दुःखं प्राप्स्यति इति अनिवार्यम् |.
अतः यदा "अनुमोदितानां मृतानां" सूचीनां आकस्मिकतरङ्गः घोषितः तदापि सर्वे किञ्चित् असहजाः आसन् किं इजरायलसेना इदानीं क्षतिं न आच्छादयति इति? किन्तु इजरायलस्य लक्षणीयं “हतानां अनुमोदनम्” इति व्यवस्थां सर्वे अवगच्छन्ति ।
यदि कतिपयदशकपूर्वं तुल्यकालिकरूपेण सीमितसूचनायाः युगः आसीत्, इजरायल्-देशः हस्तक्षेपं कृत्वा जनमतं नियन्त्रयति स्म, सर्वे च युद्धक्षेत्रस्य बहुसूचनाः न पश्यन्ति स्म, तर्हि ते निश्चितरूपेण अद्यापि चिन्तयिष्यन्ति यत् इजरायल-सेना शीघ्रं विजयं प्राप्तवती इति |.
परन्तु इदानीं २०२४ वर्षम् अस्ति, एतावन्तः सूचनामार्गाः सन्ति यावत् भवन्तः सामान्यचिन्तनकौशलं निर्वाहयन्ति तावत् मत्स्यसदृशं किमपि प्राप्तुं न कठिनम् ।
गाजाभूयुद्धस्य उत्तरार्धे इजरायलसेना केवलं अभिनयं त्यक्तवती अतः अहं मृत्युं कार्यरूपेण न अनुमोदयिष्यामि । इजरायलसेना शत्रुविनाशस्य संख्यां निवेदयितुं अपि कष्टं न कृतवती किन्तु शत्रून् विनाशस्य "परिणामानां" अनुसारं हमासः अद्यापि युद्धं न समाप्तम् अस्ति, अतः तस्य व्याख्यानं कठिनम् अस्ति।
तथापि युद्धं निरन्तरं भवति, जनाः निरन्तरं ध्वस्तं कुर्वन्ति, भवनानि च ध्वस्तं कुर्वन्ति, यदि इदानीं विश्वस्य जनमतं नियन्त्रयितुं न शक्यते चेत्, इजरायलस्य विषये कोऽपि किमपि कर्तुं न शक्नोति संयुक्तराष्ट्रसङ्घस्य महासचिवः इजरायल्-देशेन "persona non grata" इति उच्यते ।
लेबनानदेशे भूयुद्धकाले इजरायलसेना मृतानां अनुमोदनं किमर्थं न नियन्त्रितवती इति प्रश्नं प्रति प्रत्यागत्य वस्तुतः ते तस्य नियन्त्रणार्थं यथाशक्ति प्रयतन्ते।
किमर्थं तत् वदसि ? तया प्रकाशितानां सूचनानां उपयोगेन तस्य विश्लेषणं कुर्मः ।
अक्टोबर्-मासस्य द्वितीये दिने युद्धस्य विषये इजरायल-रक्षासेनाभिः आरम्भे केवलं एकस्य व्यक्तिस्य मृत्युः "अनुमोदितः", अयं एकः व्यक्तिः संयोगेन एगोज्-विशेषसेनायाः कमाण्डो-दलस्य सेनापतिः आसीत् - एतान् यित्झाक् ओस्टर-कप्तानः (मृत्युपश्चात्)
अधिकारीपदवीं "कर्मणि मृत्योः अनुमोदनं" कर्तुं शक्यते, यत् मूलतः गाजादेशे भूयुद्धे अधिकारिणां कार्ये मृत्यवे मूलतः ठीकम् आसीत् ।
परन्तु द्वितीयदिने युद्धं वास्तवमेव तीव्रम् आसीत् इजरायलस्य उद्धारहेलिकॉप्टराणां बहूनां संख्या अग्रपङ्क्तौ, चिकित्सालयाः च आगच्छन्ति स्म ।
फलतः तदनन्तरं ७ जनाः अनुमोदिताः, कार्ये च मारिताः, यथा- १.
एगोज् विशेषसेनायाः कप्तानः हरेल् एटिङ्गर् (मृत्युपश्चात्), सार्जन्ट् मेजर तृतीयश्रेणी ओर मन्सूरः, नोआम बर्जिलाई, नजर इटकिन् (मृत्युपश्चात्) च;
युद्ध अभियंता रेजिमेण्ट कप्तान इटाय एरियल जाट (मृत्युपश्चात्);
प्रथमगोलानीपदातिब्रिगेड् टोहीबटालियनस्य स्टाफ सार्जन्ट् आलमकन तरफा तथा इडो ब्रुअर् च ।
एतेषां १+७ मृत्योः विषये सूचनाः वयं पूर्वलेखे संक्षेपेण उक्तवन्तः, प्रत्येकस्य व्यक्तिस्य विशिष्टसम्बद्धतायाः विस्तरेण परिचयं न कृतवन्तः ।
परन्तु अक्टोबर्-मासस्य २ दिनाङ्के युद्धे इजरायल-सेनायाः स्पष्टतया बहु अधिकाः क्षतिः अभवत्, ततः किञ्चित्कालानन्तरं नवम-हानिः "अनुमोदितवती" ।
अस्य वयस्कस्य परिचयः अपि अतीव रोचकः अस्ति - कप्तानः बेन् जियोन् फेराच् (मृत्युपश्चात्), २०२ बटालियनः, ३५ तमे पैराशूट् ब्रिगेड् ।
एतावता इजरायलस्य रक्षासेना लेबनानदेशे भूयुद्धात् परं कुलम् ९ जनानां मृतानां "अनुमोदनं" कृतवती, येषु ४ कप्तानाः अपि सन्ति ।
यद्यपि एतेषां चतुर्णां जनानां कप्तानपदवी मृत्योः अनन्तरं प्रदत्ता आसीत् तथापि इजरायलसेनायां तेषां आजीवनं लेफ्टिनेंट् पदस्य आधारेण वयं तस्य गणनां करिष्यामः यत् प्रायः उपकम्पनीसेनापति/पलटननेतारूपेण कार्यं कुर्वन्ति।
एकं दलं निर्मातुं कुलम् ९ जनाः आवश्यकाः भवन्ति, परन्तु तेषु आर्धेभ्यः न्यूनाः उपकम्पनीसेनापतयः/पलटनसेनापतयः सन्ति यदि एषा सूचना निवेदयितुं शक्यते तर्हि अटपटे न भविष्यति वा?
अन्ततः एगोज विशेषसेना अपि सर्वे अधिकारी न सन्ति ये यूनिट् मध्ये मृतौ कप्तानौ अपि "अग्रणीत्वं स्वीकृत्य" जनान् मूर्खान् मा कुरुत reflection, इजरायलसेनायाः "अग्रतां ग्रहीतुं" अवसरः अपि नासीत्, मूर्खता च अभवत् ।
अतः इजरायलसेनायाः अद्यापि अक्टोबर् २ दिनाङ्के युद्धहानिविषये बहु आरक्षणं वर्तते परन्तु अधुना ५ तमः, तृतीये चतुर्थे च युद्धहानिविषये किम्? इजरायल-रक्षासेनायाः किमपि क्षतिः न अभवत् इति भवतः विश्वासः अस्ति वा?
अवश्यं "बृहत्विजयस्य" युद्धप्रतिवेदनं अनिवार्यम् अस्ति इजरायलसेना भूयुद्धात् आरभ्य २५० हिजबुल-अधिकारिणः सैनिकाः च मारितवती इति दावान् अकरोत्, मृत्यु-अनुपातः च प्रायः १:३० आसीत् यतः तेषां एतादृशं "अतिशयेन" विजयः प्राप्तः, सैन्याधिकारिणः अवदन् यत् राष्ट्रियरक्षासेनाः यथाशीघ्रं, कतिपयेषु सप्ताहेषु अपि, कार्यस्य समाप्तिम् इच्छन्ति।