समाचारं

एक्सपेङ्ग मोटर्स् अध्यक्षः गु होङ्गडी : यूरोपे कारविक्रयणं प्रौद्योगिकीम् आनेतुं भवति, न तु सस्ते विकल्पं प्रदातुं

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it home news इत्यनेन अक्टोबर् ५ दिनाङ्के रायटर् इत्यस्य अनुसारं २ अक्टोबर् दिनाङ्के स्थानीयसमये एक्सपेङ्ग मोटर्स् इत्यस्य निदेशकमण्डलस्य उपाध्यक्षः सहाध्यक्षः च गु होङ्गडी इत्यनेन उक्तं यत् यूरोपे एक्सपेङ्गस्य कारविक्रयणं सस्ते विकल्पं न प्रदातुं भवति, but to bring your technology to europe इति।

बर्लिननगरे वैश्विकसंवादसम्मेलने वदन् गु हाङ्गः अवदत् यत् "वयं यत् उत्पादं प्रदामः तत् गुणवत्ता, डिजाइनं, प्रौद्योगिकीमूल्यप्रस्तावः इति वयं मन्यामहे। वयं यूरोपीयविपण्ये प्रवेशस्य क्षमताम् इच्छामः।

अस्मिन् वर्षे अगस्तमासे विदेशीयमाध्यमेन ज्ञापितं यत् एक्सपेङ्ग मोटर्स् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन साक्षात्कारे उक्तं यत् कम्पनी यूरोपे कारस्य उत्पादनेन आयातशुल्कस्य प्रभावं न्यूनीकर्तुं प्रयतते। यूरोपे कारखानस्य निर्माणं भविष्यस्य स्थानीयकृतस्य उत्पादनयोजनायाः भागः अस्ति

सः क्षियाओपेङ्ग् इत्यनेन अपि तस्मिन् समये उक्तं यत् कुशलसॉफ्टवेयरसङ्ग्रहः कारानाम् बुद्धिमान् चालनकार्यस्य कुञ्जी जातः, क्षियाओपेङ्ग् मोटर्स् अपि यूरोपे एकं विशालं डाटा सेण्टरं निर्मातुं योजनां करोति "यद्यपि शुल्कवृद्धेः अनन्तरं यूरोपदेशात् केचन लाभाः न्यूनीभवन्ति तथापि शुल्कवृद्ध्या 'वैश्विकं गन्तुं' xpeng इत्यस्य महती योजना न प्रभाविता भविष्यति।"

परन्तु स्थानीयसमये अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु पञ्चवर्षीयं प्रतिशुल्कं आरोपयितुं मतदानं कृतवान् यूरोपीय आयोगेन प्रकाशितेन वक्तव्येन ज्ञायते यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।

आईटी हाउस् इत्यनेन जुलैमासे ज्ञापितं यत् एक्सपेङ्ग मोटर्स् इत्यनेन यूरोपीयसङ्घस्य विद्युत्वाहनशुल्कपरिमाणानां प्रतिक्रियारूपेण उक्तं यत् कम्पनी यूरोपे स्थानीयनिर्माणक्षमतानां स्थापनायाः व्यवहार्यतायाः सक्रियरूपेण मूल्याङ्कनं कुर्वती अस्ति तथा च विपण्यमागधां पूरयितुं समुचितपरिहारं कुर्वती अस्ति तथा च वितरणस्य प्रतीक्षां कुर्वन्तः सर्वे वर्तमानाः उपभोक्तारः निवेशकाः च नूतनशुल्कस्य प्रभावात् पूर्वं ये भाविग्राहकाः आदेशं दत्तवन्तः ते मूल्यवृद्ध्या किमपि प्रभाविताः न भविष्यन्ति।