उपभोगः एकः नूतनः बलः अस्ति丨ग्रामीण ई-वाणिज्यः ग्रामीणपुनर्जीवनार्थं नूतनं इञ्जिनं प्रज्वलति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यमन्त्रालयस्य शोधसंस्थायाः अद्यैव "चीनस्य ई-वाणिज्यस्य क्षेत्रीयविकासस्य बृहत् आँकडाविश्लेषणप्रतिवेदने" (अतः परं प्रतिवेदनम् इति उच्यते) दर्शितं यत् ग्रामीणई-वाणिज्यबाजारः स्थिरवृद्धेः अवधिं प्रविष्टवान् अस्ति। २०२३ तमे वर्षे राष्ट्रियग्रामीण-अनलाईन-खुदरा-विक्रयः २.४९ खरब-युआन्-रूप्यकाणि भविष्यति, यत् २०१४ तमे वर्षे तुलने प्रायः १३ गुणाधिकम् अस्ति । २०२३ तमे वर्षे कृषिजन्यपदार्थानाम् राष्ट्रिय-अनलाईन-खुदरा-विक्रयः ५८७.०३ अरब-युआन्-रूप्यकाणि भविष्यति, यत् १२.५% वृद्धिः अस्ति । २०२१ तः २०२३ पर्यन्तं कृषिउत्पादरसदस्य कुलराशिः त्रयः वर्षाणि यावत् क्रमशः ५ खरब युआन् अधिका भविष्यति । प्रतिवेदने एतदपि बोधितं यत् ई-वाणिज्येन कृषिजन्यपदार्थानाम् विक्रयमार्गाः विस्तृताः अभवन्, अनेके प्रतिभाः च आकृष्टाः यत् ते स्वगृहनगरेषु प्रत्यागत्य व्यवसायं आरभन्ते, येन ग्रामीणपुनरुत्थानस्य प्रवर्धनार्थं नूतनः मार्गः अभवत्
ग्रामीणः ई-वाणिज्यः कृषकाणां आयवृद्धौ सहायकः भवति
ई-वाणिज्य-मञ्चाः कृषकाणां सहायतायां कृषकाणां समृद्धीकरणे च प्रभावीरूपेण भूमिकां निर्वहन्ति, कृषकान् अफलाइन-रूपेण बम्पर-फसलं प्राप्तुं, ऑनलाइन-रूपेण स्वस्य आयं वर्धयितुं च सहायतां कृतवन्तः |.
अन्तिमेषु वर्षेषु जेडी डॉट कॉम राष्ट्रिय औद्योगिकमेखलायां गभीररूपेण संलग्नः अस्ति, यत्र रनिंग चिकन, स्विमिंग डक्, फ्लायिंग् कपोत, किङ्ग् केकड़ा इत्यादीनां कृषिउत्पादब्राण्ड्-मालानां संवर्धनं कृत्वा दूरस्थक्षेत्रेषु कृषकाणां दरिद्रतायाः मुक्तिं प्राप्तुं साहाय्यं कृतम् अस्ति तथा समृद्धाः भवन्ति, ५०० अरब युआन-अधिकं कृषि-उत्पाद-व्यवहारस्य मात्रां प्राप्य, दरिद्रता-ग्रस्त-क्षेत्रेषु कृषि-उत्पादानाम् विक्रयणस्य प्रमुखं मञ्चं भवन्ति
douyin ई-वाणिज्येन प्रकाशितेन कृषिसहायताविषये नवीनतमेन आँकडाप्रतिवेदनेन ज्ञायते यत् सितम्बर २०२३ तः सितम्बर २०२४ पर्यन्तं douyin ई-वाणिज्येन कृषिउत्पादानाम् कुलम् ७.१ अरब आदेशाः विक्रीताः, यत् वर्षे वर्षे ६१% वृद्धिः अभवत्, यत्र एक प्रतिदिनं औसतेन १७.४ मिलियनं आदेशं भवति ।
ताओटियन-समूहः ग्रामीण-ई-वाणिज्यस्य विकासाय अपि प्रतिबद्धः अस्ति । विगतवर्षे ताओटियनसमूहः ई-वाणिज्यस्य मूलभूतक्षमतानिर्माणस्य क्रमिकसुधारस्य उपरि अवलम्बितवान् अस्ति तथा च क्रमेण डिजिटायजेशनस्य प्रमाणं वर्धितवान् तस्मिन् एव काले ई-वाणिज्यस्य लाइव-प्रसारणस्य, ऑनलाइन-अर्ध-आतिथ्यस्य इत्यादीनां मॉडलस्य साहाय्येन नवीनतासु, तया झिन्जियाङ्ग, गान्सु, किङ्ग्हाई, युन्नान् इत्यादिभ्यः पश्चिमप्रान्तेभ्यः अधिककृषिउत्पादानाम् सहायता कृता अस्ति ।
शरद-फसल-ऋतौ ई-वाणिज्येन कृषकाणां सहायतायाः, कृषकाणां समृद्धीकरणस्य च अधिकतमं लाभं भविष्यति । जेडी डॉट कॉम इत्यस्य अनुसारं अस्मिन् वर्षे जेडी कृषिविशेषता महोत्सवे देशस्य २००० तः अधिकेभ्यः औद्योगिकक्षेत्रेभ्यः कोटिकोटिकृषिविशेषतानां चयनं कृतम् अस्ति, जेडी सुपरमार्केट् इत्यनेन आन्तरिकमङ्गोलियातृणभूमिमेषसहिताः अनेकेषां राष्ट्रियभौगोलिकसूचककृषिविशेषतानां सह विशेषरूपेण सहकार्यं कृतम् अस्ति , वध-खनन-समारोहान् आयोजयितुं , तस्मिन् एव काले अन्तर्जाल-विशेषज्ञानाम् एकः समूहः शान्क्सी-कथा-कथन-इत्यादिषु विविध-कला-रूपेषु कृषि-उत्पादानाम् अपि अनुशंसाम् अकरोत् । पूर्णछूटस्य अतिरिक्तं जेडी डॉट कॉम इत्यनेन बहवः प्रचारकार्यक्रमाः अपि प्रारभ्यन्ते, विशेषकृषिपदार्थाः च ५०% पर्यन्तं छूटेन विक्रीयन्ते ।
लाइव स्ट्रीमिंग् ई-वाणिज्यम् कृषिपदार्थानाम् “वृत्तात् बहिः गन्तुं” अनुमतिं ददाति ।
वाणिज्यमन्त्रालयस्य शोधसंस्थायाः प्रकाशितेन प्रतिवेदनेन दर्शितं यत् ग्रामीणई-वाणिज्येन कृषिउत्पादविक्रयमार्गाणां विस्तारः ऑनलाइन-मञ्चानां माध्यमेन कृतः, कृषकाणां आयस्तरः च महत्त्वपूर्णतया वर्धितः। लाइव ई-वाणिज्येन अधिकानि कृषिजन्यपदार्थाः लोकप्रियाः अभवन्, केचन कृषिविशेषपदार्थाः "उष्णवस्तूनाम्" अपि अभवन् । एतेन परिवर्तनेन ग्रामीण औद्योगिकशृङ्खलायाः उत्पादनात्, प्रसंस्करणात्, पैकेजिंग् इत्यस्मात् विक्रयपर्यन्तं सर्वतोमुखी मानकीकरणं, आधुनिकीकरणं, उन्नयनं च प्रवर्धितम् अस्ति ।
ताओटियन-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरी-मासतः अगस्त-मासपर्यन्तं ताओबाओ-टीमाल्-मञ्चेषु कृषि-उत्पादानाम् लाइव-प्रसारण-विक्रयः वर्षे वर्षे ३३.२% वर्धितः एककोटियुआन् अधिकविक्रययुक्तकृषिपदार्थेषु २० श्रेणयः लाइवप्रसारणविक्रये त्रिगुणाधिकवृद्धिं प्राप्तवन्तः । एगारिकस् ब्लेज़ेइ, किङ्ग् कङ्कणः, ऊलोङ्ग् चायः, यमस्लाइस्, मटनरोल्स् च शीर्षपञ्चसु स्थानं प्राप्तवन्तः, यत्र ८००% अधिका वृद्धिः अभवत् ।
अस्मिन् वर्षे कृषकाणां फसलमहोत्सवस्य कालखण्डे ताओबाओ तथा tmall fresh food इत्यनेन "harvest china tour" इत्यस्य आरम्भः कृतः, यत्र लाइव प्रसारणस्य अनुसन्धानक्षमता मुख्यदृश्यरूपेण भवति, दश प्रमुखप्रान्तेषु विस्तृताः, तथा च उत्तरे दक्षिणे च कोर ताजा खाद्य उद्योगस्य मेखलाः संयोजिताः यांगत्ज़े नदी, जिसमें हेइलोंगजियांग चावल, आन्तरिक मंगोलिया गोमांस तथा मटन, तथा च xinjiang सेब , जियांगसु रोमयुक्त केकड़ा, इत्यादयः सन्ति । उद्योगसङ्गठनानि लाइवप्रसारणं, भण्डारप्रसारणं, आधिकारिकप्रसारणं, उद्योगसञ्चालितभण्डारं च इत्यादीनि पारिस्थितिकीतन्त्राणि स्थापितवन्तः, मूलतः लेनदेनस्य विस्फोटं प्रेरयितुं कृषकाणां आयं वर्धयितुं च यातायातसमर्थने कोटिकोटिरूप्यकाणां निवेशं कृतवन्तः
कृषिविशेष शॉपिंग महोत्सवस्य समये जेडी डॉट कॉम इत्यनेन कृषकाणां सहायार्थं विविधाः अफलाइनक्रियाकलापाः आयोजिताः सद्यः आयोजिताः प्रथमाः जेडी कृषिक्रीडाः विसर्जनशीलः कृषिविशेषताउत्पादस्य अनुभवं निर्मितवान्। जिंगडोङ्ग सुपरमार्केटस्य क्रयविक्रय लाइव प्रसारणकक्षे एकत्रैव कृषकक्रीडायाः प्रसारणं भवति स्म तस्मिन् एव काले अन्तर्जालविशेषज्ञैः सह मालम् आनेतुं लंगराः अपि उपस्थिताः आसन्
डौयिन् ई-वाणिज्य-मञ्चे कृषि-उत्पादानाम् प्रचारार्थं केन्द्रीकृताः विशेषज्ञाः बहूनां संख्यायां उद्भवन्ति एव । लौडी, हुनान्-नगरस्य ई-वाणिज्यनिर्माता जेङ्ग किङ्ग्हुआन् यस्य ऑनलाइन-नाम "xiangmei xinbao" इति, सः एकः विशिष्टः प्रतिनिधिः अस्ति । २०१९ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य सा डौयिन् ई-वाणिज्ये बैक्सी-किण्वित-बीन-दही-विक्रयं आरब्धवती । अधुना सा ग्रामजनानां कृते एंकररूपेण दृश्ये कथं दृश्यन्ते इति शिक्षितुं ग्राम्य-ई-वाणिज्य-सजीव-प्रसारण-जनकल्याण-प्रशिक्षण-आधारं निर्मितवती अस्ति तथा च तेषां कार्याणि अन्वेष्टुं धनिकतां प्राप्तुं च साहाय्यं कृतवती अस्ति।
उच्चगुणवत्तायुक्तानां विकासमार्गानां अन्वेषणं त्वरयन्तु
अन्तिमेषु वर्षेषु नगरीय-ग्रामीण-निवासिनां उपभोग-उन्नयनेन पारिस्थितिक-उच्चगुणवत्ता-विविध-व्यक्तिगत-कृषि-उत्पादानाम् आग्रहः वर्धितः, येन ग्रामीण-विशेष-उद्योगानाम् विकासाय नूतनाः अवसराः आगताः, ग्रामीण-ई-वाणिज्यस्य अपि आरम्भः अभवत् उत्तमावकाशेषु। परन्तु कृषिउत्पादस्य ई-वाणिज्यस्य वर्तमानविकासे अपि काश्चन समस्याः सन्ति ।
सद्यः एव आयोजिते "२०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य कृषिउत्पादानाम् ई-वाणिज्यविषये उच्चस्तरीयसंगोष्ठ्यां" बीजिंग प्रौद्योगिकी तथा व्यापारविश्वविद्यालये व्यावसायिक अर्थशास्त्रसंस्थायाः निदेशकः चीनस्य खाद्यस्य (कृषिउत्पादानाम्) निदेशकः च हाङ्गताओ सुरक्षा ई-वाणिज्यसंशोधनसंस्था, "2024 तमस्य वर्षस्य प्रथमार्धे चीनस्य कृषिउत्पादानाम् ई-वाणिज्यम्" व्यावसायिकविकासप्रतिवेदनम्” (अतः परं प्रतिवेदनम् इति उच्यते) प्रकाशितवान् प्रतिवेदने दर्शितं यत् वर्तमानकृषि-उत्पाद-ई-वाणिज्यस्य अद्यापि गम्भीर-समानता, दीर्घकालीन-रणनीत्याः अभावः, मञ्चानां मध्ये अत्यधिक-प्रतिस्पर्धा च इत्यादीनि समस्यानि सन्ति
कृषिउत्पादस्य ई-वाणिज्यस्य भविष्यस्य विकासस्य दिशायाः विषये हाङ्गताओ इत्यस्य मतं यत् सर्वाधिकं महत्त्वपूर्णं वस्तु चीनस्य डिजिटलकृषि उत्पादस्य ई-वाणिज्यस्य उच्चगुणवत्तायुक्तविकासस्य पालनम् अस्ति, चीनीयशैल्या आधुनिककृषि उत्पादस्य ई-वाणिज्यस्य विकासस्य अन्वेषणं करणीयम्। वाणिज्यम्, तथा च अन्तर्जाल-आधारितस्य ई-वाणिज्यस्य विकासं त्वरयितुं डिजिटल-प्रौद्योगिक्याः आधारेण कृषि-उत्पादानाम् ई-वाणिज्ये अग्रेसरणं।
वस्तुतः अस्मिन् वर्षे मार्चमासे वाणिज्यमन्त्रालयसहिताः नवविभागाः "ग्रामीणई-वाणिज्यस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये कार्यान्वयनमतानि" जारीकृतवन्तः, यत्र प्रस्तावः कृतः यत् उच्चगुणवत्तायुक्तविकासस्य पूर्णतया प्रचारार्थं बहुविधाः उपायाः करणीयाः ग्रामीण ई-वाणिज्यम्। मतं इदमपि प्रस्तावयति यत् पञ्चवर्षेभ्यः अन्तः पूर्णसुविधाभिः, सक्रियसंस्थाभिः, सुचारुसञ्चारः, कुशलसेवा च सहितं ग्रामीणं ई-वाणिज्यसेवाव्यवस्था मूलतः स्थापिता भविष्यति। देशे सर्वत्र प्रायः १०० ग्रामीण-ई-वाणिज्यस्य "अग्रणी-काउण्टी" संवर्धयन्तु, काउण्टीषु प्रायः १,००० प्रमुखाः डिजिटल-सञ्चार-कम्पनयः संवर्धयन्तु, प्रायः १,००० काउण्टी-सजीव-प्रसारण-ई-वाणिज्य-आधाराः निर्मायन्तु, तथा च प्रायः १०,००० ग्रामीण-ई-वाणिज्य-नेतृणां संवर्धनं कुर्वन्तु
ग्राम्य-ई-वाणिज्य-विपण्ये विशालं स्थानं वर्तते । हाङ्गताओ इत्यनेन उक्तं यत् कृषिजन्यपदार्थानाम् राष्ट्रिय ई-वाणिज्यः २०२४ तमे वर्षे नूतनं उच्चतमं स्तरं प्राप्स्यति इति अपेक्षा अस्ति, यत् "२०२४ तमे वर्षे डिजिटलग्रामीणविकासस्य प्रमुखबिन्दवः" कृषिजन्यपदार्थानाम् आन्लाईनखुदराविक्रयणस्य ६३० अरब युआन् लक्ष्यं अतिक्रम्य। .