2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चतुर्थे स्थानीयसमये यूरोपीयसङ्घः चीनीयविद्युत्वाहनेषु पञ्चवर्षीयं प्रतिशुल्कं आरोपयितुं मतदानं कृतवान् । यूरोपीय आयोगेन प्रकाशितस्य वक्तव्यस्य अनुसारंचीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं स्थापयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
अस्मिन् विषये .चीनस्य वाणिज्यमन्त्रालयःविद्युत्वाहनस्य प्रतिकारप्रकरणस्य अन्तिममसौदे निर्णयस्य पारितार्थं यूरोपीयसङ्घस्य मतदानस्य विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा प्रवक्ता अवदत् यत्,चीनदेशः अस्मिन् प्रकरणे यूरोपीयसङ्घस्य अनुचितस्य, अनुपालनस्य, अयुक्तस्य च संरक्षणवादीप्रथानां दृढतया विरोधं करोति, चीनीयविद्युत्वाहनेषु यूरोपीयसङ्घस्य प्रतिकारशुल्कस्य आरोपणस्य दृढतया विरोधं करोति च।
यूरोपीयसङ्घस्य चीनस्य वाणिज्यसङ्घःतस्मिन् दिने यूरोपीयसङ्घस्य व्यापारसंरक्षणवादीनां उपायानां प्रचारस्य विषये प्रबलं असन्तुष्टिं प्रकटयन् एकं वक्तव्यं प्रकाशितम् ।
गतवर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं प्रारब्धम् अस्मिन् वर्षे जुलै-मासस्य चतुर्थे दिने चीन-देशस्य विद्युत्-वाहनानां उपरि अस्थायी-प्रतिकार-शुल्कं आरोपयितुं आरब्धम्२० अगस्त दिनाङ्के यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां विषये अनुदानविरोधी अन्वेषणस्य अन्तिममसौदां प्रकाशितवान्, यत्र चीनीयविद्युत्वाहनानां उपरि १७% तः ३६.३% पर्यन्तं प्रतिकारशुल्कं आरोपयितुं योजना अस्ति इति सूचितम्
वाणिज्यमन्त्रालयः - यूरोपीयसङ्घं परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगन्तुं आग्रहं करोति
वाणिज्यमन्त्रालयेन उक्तं यत्,चीनस्य विद्युत्वाहनानि विपण्यनेतृत्वस्य पालनम् कुर्वन्ति तथा च पूर्णप्रतिस्पर्धायाः आधारेण सन्ति निरन्तरस्वतन्त्रनवाचारस्य माध्यमेन तेषां विश्वस्य उच्चगुणवत्तायुक्तानां हरितसार्वजनिकवस्तूनाम् आपूर्तिः वर्धिता अस्ति तथा च जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां महत्त्वपूर्णं योगदानं दत्तम्।यूरोपीयसङ्घस्य संरक्षणवादीप्रथाः विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं कुर्वन्ति तथा च सामान्ये अन्तर्राष्ट्रीयव्यापारव्यवस्थायां हस्तक्षेपं कुर्वन्ति तथा च ते न केवलं चीन-यूरोपीयसङ्घस्य व्यापारे निवेशसहकार्ये च बाधां जनयन्ति तथा च यूरोपीयसङ्घस्य स्वस्य हरितरूपान्तरणप्रक्रियायां विलम्बं कुर्वन्ति, अपितु जलवायुपरिवर्तनस्य निवारणार्थं वैश्विकसंयुक्तप्रयत्नाः अपि प्रभाविताः भविष्यन्ति .
चीन-देशः उभयपक्षस्य नेतारः प्राप्तं सहमतिम् अङ्गीकृतवान्, यत् सर्वदा चीन-यूरोपीयसङ्घस्य व्यापक-रणनीतिक-साझेदारी-रक्षणस्य समग्र-हितानाम् आधारेण, संवाद-परामर्श-द्वारा च मतभेदानाम् सम्यक् निवारणे सर्वदा सर्वाधिकं निष्कपटतां समर्थयति |.
चीनदेशः यूरोपीयसङ्घस्य अन्तिमनिर्णयस्य मसौदे दृढतया विरोधं करोति, परन्तु वार्ताद्वारा विषयस्य समाधानं निरन्तरं कर्तुं यूरोपीयसङ्घस्य राजनैतिकइच्छाम् अपि टिप्पणीं करोति।चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति।चीनदेशः आशास्ति यत् यूरोपीयपक्षः स्पष्टतया अवगमिष्यति यत् अतिरिक्तशुल्कं आरोपयित्वा कस्यापि समस्यायाः समाधानं न भविष्यति, अपितु केवलं चीन-उद्यमानां यूरोप-देशेन सह निवेशं कर्तुं सहकार्यं कर्तुं च विश्वासं दृढनिश्चयं च कम्पयिष्यति, बाधितं च भविष्यति |.चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् सः स्वस्य राजनैतिकइच्छा यथार्थतया प्रदर्शयतु, परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगच्छेत्। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् अपि करिष्यति।
यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः : एषः राजनीतिना चालितः अन्यायपूर्णः संरक्षणवादी दृष्टिकोणः अस्ति
यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घेन जारीकृतेन वक्तव्येन ज्ञायते यत् चीन-यूरोपीयसङ्घस्य वार्ताकारदलः अद्यापि सम्भाव्यसमाधानं प्राप्तुं गहनतया वार्तालापं कुर्वन् अस्ति।अतः वाणिज्यसङ्घः यूरोपीयपक्षं विवेकपूर्वकं कार्यं कर्तुं, शुल्कस्य कार्यान्वयनं स्थगयितुं, संवादपरामर्शद्वारा घर्षणानाम्, मतभेदानाञ्च सम्यक् समाधानार्थं प्रतिबद्धतां च दृढतया आह्वयति।, द्विपक्षीयव्यापारघर्षणानां वर्धनं परिहरन्तु, चीन-यूरोप-विश्वयोः मध्ये हरितस्वच्छक्षेत्रेषु मुक्तव्यापारस्य समृद्धेः च संयुक्तरूपेण रक्षणं कुर्वन्तु, जलवायुपरिवर्तनस्य निवारणार्थं पक्षयोः अपि च विश्वस्य प्रयत्नानाम् प्रचारार्थं व्यावहारिककार्याणां उपयोगं कुर्वन्ति
वाणिज्यसङ्घः पुनः तस्य उपरि बलं दत्तवान्चीनीयविद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य प्रतिकारात्मकं अन्वेषणं राजनीतिद्वारा चालितः अन्यायपूर्णः संरक्षणवादी दृष्टिकोणः अस्ति, चीनस्य विद्युत्वाहनउद्योगशृङ्खलाद्वारा निर्मितः प्रतिस्पर्धात्मकः लाभः अनुदानात् न आगच्छति, अपितु घोरबाजारप्रतिस्पर्धायाः अन्तर्गतं विकसितस्य समग्रसप्लाईशृङ्खलालाभात् आगच्छति।उच्चप्रतिकारशुल्कस्य आरोपणेन न केवलं चीनीयकम्पनयः प्रभाविताः भविष्यन्ति, अपितु यूरोपीयवैश्विककम्पनीभिः चीनदेशे विद्युत्वाहनानां उत्पादनं अपि बाधितं भविष्यति।चीनदेशे उत्पद्यमानानां विद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयन् यूरोपे स्थानीयोद्योगानां प्रतिरोधकता न वर्धयिष्यति वैश्विकविद्युत्वाहनउद्योगशृङ्खला .
जर्मन-उद्योगसङ्घः वार्ता निरन्तरं कर्तुं आह्वयति
चीन-यूरोपीयसङ्घस्य व्यापारसङ्घर्षस्य वर्धनं निवारयन्तु
चीनीयविद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं यूरोपीयसङ्घस्य सदस्यराज्यानां निर्णयस्य प्रतिक्रियारूपेण जर्मन-उद्योगसङ्घस्य महानिदेशिका तान्या गेर्नर् तस्मिन् दिने एकं वक्तव्यं प्रकाशितवती यत्,प्रासंगिकनिर्णयैः पक्षद्वयस्य संवादस्य समाप्तिः न भवेत्, जर्मनी-उद्योगेन व्यापार-सङ्घर्षस्य वर्धनं निवारयितुं निरन्तरं वार्तायां आह्वानं कृतम् अस्तितस्मिन् एव काले चीनेन सह स्थिर-आर्थिक-सम्बन्धेषु यूरोपीय-उद्योगस्य रुचिः अपि सन्तुलितः भवितुमर्हति ।
गेर्नर् इत्यनेन उक्तं यत् सः यदा यूरोपीयविपण्यस्य अनुचितप्रतिस्पर्धायाः रक्षणार्थं शर्ताः पूर्यन्ते तदा व्यापारसंरक्षणपरिपाटनानां स्वीकरणस्य समर्थनं करोति, परन्तु यूरोप-चीनयोः मध्ये स्थिर-आर्थिक-सम्बन्धं स्थापयितुं रक्षणस्य, मुक्ततायाः च सन्तुलनं करणीयम् |. सा अपि पुनः अवदत् यत्,यूरोप-चीनयोः प्रमुखयोः अर्थव्यवस्थायोः सम्भाव्यभूराजनैतिक-आर्थिक-जोखिमान् परिहरितुं सहकारेण जोखिम-प्रबन्धने ध्यानं दातव्यम् ।
हङ्गरीदेशस्य प्रधानमन्त्री : चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरोधं करोति
हङ्गेरी-देशस्य प्रधानमन्त्री ओर्बन्-इत्यनेन २०६८ तमस्य वर्षस्य चतुर्थे दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तम् ।चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य दण्डात्मकशुल्कस्य विरोधं कुर्वन्तु।
ओर्बन् अवदत्, .यूरोपीयसङ्घस्य निर्णयाः तस्य स्पर्धां, विकासं, विकासं च सीमितं कुर्वन्ति इति दृश्यते. यूरोपीयसङ्घेन कृताः कार्याणि विश्वव्यापाराय महत् खतराम् उत्पद्यन्ते, हङ्गरीदेशस्य निर्यात-उन्मुख-अर्थव्यवस्थां च महतीं प्रभावं जनयिष्यन्ति | ओर्बन् अवदत्, .हङ्गरीदेशः "आर्थिकतटस्थतां" निर्वाहयिष्यति, अर्थात् पूर्वपश्चिमयोः आर्थिकसङ्घर्षे स्वहितस्य रक्षणस्य सम्भावनां अन्विष्यते
स्रोतः : cctv news wechat आधिकारिक खाता