समाचारं

फिलिपिन्स्-नगरस्य महङ्गानि सेप्टेम्बरमासे चतुर्वर्षेभ्यः अधिकेभ्यः न्यूनतमस्तरं प्रति पतन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[आसियान विशेषरेखा] फिलिपिन्स्-देशस्य महङ्गानि दरः सितम्बरमासे चतुर्वर्षेभ्यः अधिकेभ्यः न्यूनतमस्तरं प्रति पतिता
चीनसमाचारसेवा, मनिला, अक्टोबर् ४ (रिपोर्टरः झाङ्ग ज़िंग्लोङ्ग) फिलिपिन्स् राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन चतुर्थे दिनाङ्के प्रकाशितानां आँकडानां ज्ञातं यत् देशस्य महङ्गानि दरः सितम्बरमासे १.९% यावत् न्यूनीभूता, यत् जून २०२० तः न्यूनतमं स्तरम् अस्ति।
तथ्याङ्कानि दर्शयन्ति यत् फिलिपिन्स्-देशस्य महङ्गानि दरः जुलैमासे ४.४% इति सर्वोच्चबिन्दुतः सितम्बरमासे क्रमशः मासद्वयं यावत् १.९% यावत् न्यूनीभूता । गतवर्षस्य समानकालस्य तुलने फिलिपिन्स्-देशस्य महङ्गानि अपि सेप्टेम्बरमासे महतीं न्यूनतां प्राप्तवन्तः, यत्र ४.२ प्रतिशताङ्काः न्यूनाः अभवन् । अस्मिन् वर्षे प्रथमनवमासेषु फिलिपिन्स्-देशस्य औसतमहङ्गानि ३.४% आसीत्, यत् सर्वकारस्य २% तः ४% पर्यन्तं लक्ष्यपरिधिमध्ये आसीत् ।
फिलिपिन्स् राष्ट्रियसांख्यिकीयब्यूरो-अधिकारी मापा इत्यनेन दर्शितं यत् सितम्बरमासे महङ्गानि दरस्य निरन्तरतायां मुख्यतया खाद्य-अमद्यपान-मूल्यानां वृद्धिः अधिका मन्दता अभवत् सितंबरं माह। तस्मिन् एव काले अगस्तमासे खाद्यमहङ्गानि ४.२% तः सेप्टेम्बरमासे १.४% यावत् न्यूनीभूता, तण्डुलस्य महङ्गानि अगस्तमासे १४.७% तः सेप्टेम्बरमासे ५.७% यावत् तीव्ररूपेण न्यूनीभूता
कथितं यत् फिलिपिन्स्-देशे ६ जुलै-मासात् आरभ्य तण्डुलशुल्कं ३५% तः १५% यावत् न्यूनीकृतम् अस्ति ।एतत् कदमः तण्डुलमूल्यानां निरन्तरं न्यूनतां प्रवर्धितवान्
सितम्बरमासे फिलिपिन्स्-देशस्य महङ्गानि दरः फिलिपिन्स्-देशस्य केन्द्रीयबैङ्केन अपेक्षितस्य २%-२.८% परिधिस्य निम्न-अन्तस्य अपेक्षया किञ्चित् न्यूना आसीत् । फिलिपिन्स्-देशस्य वित्तसचिवः रेक्टो इत्यनेन उक्तं यत् महङ्गानि निरन्तरं न्यूनाः भवन्ति चेत् केन्द्रीयबैङ्काय अपेक्षायाः परं व्याजदरेषु कटौतीं कर्तुं स्थानं प्राप्स्यति। फिलिपिन्स्-देशस्य केन्द्रीयबैङ्केन अगस्तमासे स्वस्य बेन्चमार्कव्याजदरेण २५ आधारबिन्दुभिः न्यूनीकृत्य ६.२५% यावत् न्यूनीकृतः, यत् नवम्बर २०२० तः प्रथमवारं दरकटाहः अभवत् ।
फिलिपिन्स्-देशस्य राष्ट्रिय-आर्थिक-विकास-प्राधिकरणस्य निदेशकः आर्सेनिओ बालिसाकान् इत्यनेन दर्शितं यत् यथा यथा महङ्गानि मन्दं भवन्ति तथा तथा जनाः उपभोगं वर्धयितुं अधिकं आत्मविश्वासं प्राप्नुयुः, येन व्यावसायिकविकासः विस्तारः च अधिकः भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया