समाचारं

अनैष्ठिकसूचिकायाः ​​घोषणायाः प्रवेशस्य अस्वीकारस्य च समीक्षा आवश्यकी वा?

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

अवश्यं जनमतं अनैष्ठिकव्यवहारस्य आलोचनां निन्दां च कर्तुं शक्नोति, परन्तु सम्भवतः तस्मात् अपि महत्त्वपूर्णं यत् अनुशंसितप्रवेशस्य सम्पूर्णव्यवस्थायाः पुनः परीक्षणं करणीयम्।

अद्यैव फुडान विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य आधिकारिकजालस्थले प्रकाशितेन "२०२४ फुडान विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य बेईमानसूचौ" इति उक्तं यत् चयनप्रक्रियायाः कालखण्डे चत्वारः स्नातकछात्राः "अखण्डतायाः अत्यन्तं गम्भीरं उल्लङ्घनं" कृतवन्तः, तेषां बेईमानी च गम्भीररूपेण दर्शिता तस्य व्यक्तिगतविश्वसनीयतां प्रभावितं करोति तथा च प्रासंगिकमहाविद्यालयानाम् अन्येषां च आवेदकानां हितस्य हानिः भवति। अन्ये षट् छात्राः "अखण्डतायाः गम्भीरं उल्लङ्घनं" कृतवन्तः ।

वर्षेषु महाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च छूटं प्राप्तुं धक्कायन्ते इति प्रक्रियायां कानिचन अशान्तिः अभवत् । केचन विश्वविद्यालयस्य प्राध्यापकाः अपि प्रत्यक्षतया स्वस्य व्यक्तिगतसामाजिकमाध्यमसामग्रीषु छात्रैः "पोषिताः" इति पोस्ट् कृतवन्तः । अतः फुडानविश्वविद्यालयेन घोषणायाः अनन्तरं बहवः नेटिजनाः समाचारटिप्पणीक्षेत्रे सन्देशान् त्यक्तवन्तः इति भाति यत् एषः विषयः खलु प्रतिध्वनितः अस्ति।

परन्तु अद्यापि महाविद्यालयेन सार्वजनिकरूपेण सूचनां निर्गत्य सम्बन्धितछात्राणां एतादृशैः कठोरपदैः आलोचना करणीयम् इति अत्यन्तं दुर्लभम्। यदि वस्तुतः "असह्यम्" न स्यात् तर्हि एतेषां छात्राणां व्यवहारेण प्रवेशकार्यं गम्भीररूपेण प्रभावितं कृतम् इति द्रष्टुं शक्यते, अन्येषां छात्राणां प्रति अपि न्याय्यं नास्ति।

घटे यत् अस्ति तत् खादित्वा कटोरे यत् अस्ति तत् पश्यितुं वस्तुतः न युक्तम् । परन्तु न्याय्यं वक्तुं शक्यते यत्, तत्र संलग्नानाम् छात्राणां अपि अवाच्य "कठिनता" सन्ति ।तथाकथिता छूटव्यवस्था मूलतः द्विपक्षीयविकल्पः, तुल्यकालिकदीर्घप्रक्रिया च अस्ति । यदा प्रत्येकं छात्रः आवेदनं कर्तुं आरभते तदा सः न निश्चितः यत् तस्य आवेदनस्य अनुमोदनं भविष्यति, न च तस्य अन्तिमविचाराः परिवर्तयिष्यन्ति इति निश्चितं तस्य "अश्वं अन्वेष्टुं गदं सवारः" इति मनोवृत्तिः अनिवार्यतया भविष्यति।

केचन नेटिजनाः अपि प्रश्नं कृतवन्तः यत् वर्तमानप्रवर्धनप्रक्रियायां महाविद्यालयाः विश्वविद्यालयाः च सहपाठिभिः सह सम्झौतां करिष्यन्ति यतः ते प्रथमं उक्तवन्तः, ते कथं इमान्दाराः न भवेयुः। वस्तुतः केचन "अनुबन्धस्य उल्लङ्घनम्" व्यवहाराः दुर्बोधाः न सन्ति - अवसरः तेषां पुरतः अस्ति, छात्राः च त्यक्तुं न साहसं कुर्वन्ति, भविष्ये उत्तमाः अवसराः भविष्यन्ति इति वक्तुं कोऽपि न साहसं करोति, अतः ते प्रथमं सहमतः।

अस्मिन् अन्यः प्रश्नः अन्तर्भवति - यदि "अनुबन्धस्य उल्लङ्घनम्" भवति तर्हि किं भविष्यति ? पूर्ववार्तायां पुनः गत्वा यद्यपि फुडानविश्वविद्यालयस्य प्रबन्धनविद्यालयेन कठोरसूचना जारीकृता तथापि वस्तुतः सम्बन्धितछात्राणां दण्डार्थं सारभूतपरिहारः कठिनः यतः ते अद्यापि विद्यालये न प्रविष्टाः। विश्वविद्यालयानाम् छात्राणां च वस्तुतः स्वकीयानि कष्टानि सन्ति इति द्रष्टुं शक्यते, भविष्ये एतादृशः "परस्परकर्षणः" सर्वथा न लुप्तः भवेत् ।

अपि च विश्वविद्यालयानाम् अपेक्षया छात्राः सर्वदा हानिम् अनुभवन्ति । एकदा विद्यालयः छात्राणां कृते प्रतिकूलं निर्णयं करोति चेत् यदि पूर्वमेव सज्जता नास्ति तर्हि पश्चात्तापं कर्तुं विलम्बः भवितुम् अर्हति ।

अतः, किं कर्तव्यम् ? अवश्यं जनमतं अनैष्ठिकव्यवहारस्य आलोचनां निन्दां च कर्तुं शक्नोति, परन्तु सम्भवतः तस्मात् अपि महत्त्वपूर्णं यत् अनुशंसितस्य छूटस्य च प्रवेशस्य सम्पूर्णव्यवस्थायाः पुनः परीक्षणं करणीयम् यत् किमपि अस्ति वा यत् अनुकूलनं सुधारणं च कर्तुं शक्यते, येन पक्षद्वयस्य किञ्चित् स्थानं भवति युक्त्या कृते ।

शिक्षाक्षेत्रे विशेषज्ञाः चिरकालात् अनेके सुझावाः प्रदत्तवन्तः, यथा वैज्ञानिकपूरकप्रवेशतन्त्रस्य स्थापनायाः अनन्तरं अन्येभ्यः इच्छुकछात्रेभ्यः तत्क्षणमेव अवसरः दीयते अन्यत् उदाहरणं निक्षेपव्यवस्थायाः स्थापना अस्ति, यस्य कृते निक्षेपस्य आवश्यकता भवति be paid after reaching an agreement , नामाङ्कनस्य पुष्ट्यानन्तरं सम्बन्धितशुल्कं प्रतिदत्तं भविष्यति, इत्यादि।

अद्यत्वे मुक्तिव्यवस्थायाः विकासेन केचन विवादाः समस्याः च उत्पद्यन्ते इति वक्तव्यम् ।छूटव्यवस्थायाः संस्थागतलाभानां कथं निर्वाहः करणीयः, तस्य हानिकारकाणां परिहारः च कथं करणीयः इति भविष्ये सक्रियरूपेण अन्वेषणं कर्तव्यं दिशा।प्रत्येकं छात्रः यः आवेदनं करोति सः अपि अवगन्तुं अर्हति यत् अखण्डता आवश्यकः पाठ्यक्रमः अस्ति भवेत् ते परिसरे ज्ञानस्य अध्ययनं कुर्वन्ति वा भविष्ये समाजे प्रवेशं कुर्वन्ति वा। विद्यालयेषु अनुशंसितप्रवेशद्वारा प्रतिभानां चयनं अधिकनिष्पक्षतया उचिततया च कर्तुं अधिकं लचीलं तन्त्रमपि भवितुमर्हति।

रेड स्टार न्यूज विशेष टिप्पणीकार जिन यू