समाचारं

chatgpt महाकाव्य अपडेट! प्रोग्रामिंग् लेखनयोः सहायार्थं कैनवासः अत्र अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, अक्टोबर् ३ दिनाङ्के, पूर्वसमये, openai इत्यनेन chatgpt इत्येतत् नूतनैः परिवर्तनैः सह अद्यतनं कृतम्नियोग——कैनवास。

इदं ज्ञातं यत् canvas इत्यस्य विकासः gpt-4o मॉडल् इत्यस्य आधारेण भवति, यत् पृथक् विण्डो प्रदाति ।भवान् chatgpt इत्यनेन प्रोग्रामिंग् लेखनकार्यं च कर्तुं शक्नोति, तथा च भवान् मतं प्रदातुं, समीक्षां कर्तुं, विशिष्टकार्यं कर्तुं च सहायकः भविष्यति ।

उदाहरणार्थं, यदा भवान् कोडलेखनकाले कष्टानां सामनां करोति तदा canvas समस्याप्रदसङ्केतखण्डान् प्रकाशयितुं शक्नोति तथा च एतान् त्रुटयः शीघ्रं निवारयितुं inline debugging सुझावः प्रदातुं chatgpt सहायतां कर्तुं शक्नोति

सरलतया वक्तुं शक्यते यत् canvas इत्येतत् अन्तर्निर्मितं इति गणयितुं शक्यतेऐ एजेण्ट्कार्यं एकत्र कार्याणि कर्तुं chatgpt इत्यस्य मार्गदर्शनाय सहायतायै च ai इत्यस्य उपयोगः भवति, येन आउटपुट् सामग्रीगुणवत्ता उत्तमः अधिकसटीकः च भवति ।

openai इत्यनेन उक्तं यत् canvas इत्यनेन सहकार्यस्य नूतनः मार्गः प्रवर्तते - न केवलं संवादद्वारा, अपितु उपयोक्तृणां ai च विचाराणां निर्माणार्थं सुधारार्थं च पार्श्वे पार्श्वे कार्यं कृत्वा। कैनवासस्य साहाय्येन chatgpt उपयोक्त्रा पूर्णं कर्तव्यस्य कार्यस्य सन्दर्भं अधिकतया अवगन्तुं शक्नोति । उपयोक्तारः विशिष्टानि विभागानि प्रकाशयितुं शक्नुवन्ति यत् ते सम्यक् सूचयितुं शक्नुवन्ति यत् ते chatgpt किं केन्द्रीक्रियते इति इच्छन्ति। यथा प्रतिलिपिसम्पादकः अथवा कोडसमीक्षकः, तथैव सम्पूर्णं परियोजनां मनसि कृत्वा अन्तःरेखाप्रतिक्रियाः सुझावः च दातुं शक्नोति ।

लेखनस्य दृष्ट्या कैनवासेन प्रदत्ताः केचन लघुमार्गाः अत्र सन्ति : १.

सुझाताः सम्पादकाः : chatgpt इत्यनेन inline सुझावः प्रतिक्रियाः च प्राप्यन्ते ।

दीर्घतां समायोजयन्तु : दस्तावेजस्य दीर्घतां सम्पादयन्तु, लघु कुर्वन्तु वा दीर्घं कुर्वन्तु ।

पठनस्तरं परिवर्तयन्तु : बालवाड़ीतः स्नातकोत्तरस्तरपर्यन्तं बहुपठनक्षमतायुक्तानां जनानां आवश्यकतानां पूर्तये पठनस्तरं समायोजयन्तु।

अन्तिमस्पर्शं योजयन्तु : व्याकरणं, स्पष्टता, स्थिरता च पश्यन्तु।

इमोटिकॉन् योजयन्तु : बोधार्थं रङ्गार्थं च प्रासंगिकाः इमोजिस् योजयन्तु।

openai इत्यनेन कैनवास-अन्तरफलके कोडं कथं लिखितव्यम् इति परिचयः कृतः, यत् कोडिंग् एकः पुनरावर्तनीयः प्रक्रिया अस्ति तथा च गपशप-मध्ये कोडस्य सर्वेषां संशोधनानाम् अनुसरणं कठिनं भवितुम् अर्हति, यदा तु कैनवास् इत्यनेन उपयोक्तृभ्यः chatgpt परिवर्तनस्य निरीक्षणं, अवगमनं च सुलभं भवति openai इत्यस्य योजना अस्ति यत् एतादृशानां सम्पादनानां पारदर्शिता निरन्तरं वर्धयितुं शक्यते ।

एन्कोडिंग् शॉर्टकट् इत्यत्र अन्तर्भवन्ति : १.

समीक्षासङ्केतः : chatgpt उपयोक्तृणां कोडस्य उन्नयनार्थं इनलाइन् सुझावः प्रदाति ।

लॉगिंग् योजयन्तु: उपयोक्तृभ्यः कोडं त्रुटिनिवारणं कर्तुं अवगन्तुं च सहायार्थं कथनानि सम्मिलितं कुर्वन्तु ।

टिप्पणीं योजयतु : कोड् मध्ये टिप्पणीं योजयतु यत् इदं सुलभतया अवगन्तुं शक्नोति।

त्रुटयः निवारयन्तु : त्रुटिनिराकरणार्थं समस्याप्रदसङ्केतं ज्ञात्वा पुनः लिखन्तु ।

भाषायां पोर्ट् : उपयोक्तुः कोडं जावास्क्रिप्ट्, टाइपस्क्रिप्ट्, पायथन्, जावा, सी++ अथवा php इत्यत्र अनुवादयन्तु ।

कोडिंग् कृते, levine इत्यनेन chatgpt इत्यनेन python इत्यस्मिन् api वेब सर्वरं निर्मातुं पृष्टं इति प्रदर्शितम् सर्वर कोडः कैनवास विण्डो मध्ये उत्पद्यते "add comment" बटनं नुदन्तु तथा च chatgpt साधारणे आङ्ग्लभाषायां कोड् व्याख्यायमानं inline documentation योजयिष्यति । उपयोक्तारः chatgpt द्वारा निर्मितस्य कोडस्य भागं प्रकाशयितुं शक्नुवन्ति तथा च तस्य व्याख्यानं कर्तुं वा तस्य विषये प्रश्नान् पृच्छितुं वा शक्नुवन्ति । chatgpt इत्यत्र "review code" इति बटनम् अपि अस्ति, यत् विण्डो मध्ये कोडस्य विशिष्टानि सम्पादनानि सूचयिष्यति, भवेत् gpt द्वारा उत्पन्नं वा उपयोक्त्रा स्वयमेव लिखितं वा, तथा च उपयोक्तारं सुझावस्य अनुमोदनं, सम्पादनं, अथवा अङ्गीकारं कर्तुं शक्नोति यदि उपयोक्ता approve इति नुदति तर्हि chatgpt स्वयं त्रुटिं निवारयितुं प्रयतते ।

openai द्वारा प्रकाशितस्य परीक्षणदत्तांशस्य अनुसारं canvas इत्यनेन निर्णयनिर्माणप्रदर्शनस्य प्रवर्तने विशेषतः लेखनस्य कोडिंग् कार्येषु च स्वस्य दृढक्षमता प्रदर्शिता अस्ति एतत् निर्धारयितुं शक्नोति यत् canvas फंक्शन् कदा उच्चसटीकतया प्रवर्तनीयं भवति, लेखनकार्यस्य कृते ८३%, कोडिंग् कार्यस्य कृते ९४% च सटीकता भवति

सम्पादनव्यवहारस्य दृष्ट्या अपि canvas उत्तमं प्रदर्शनं करोति ।आधाररेखाप्रतिरूपस्य तुलने लक्षितसम्पादनस्य कार्यप्रदर्शने १८% सुधारः भवति, महत्त्वपूर्णं कार्यप्रदर्शनसुधारं दर्शयति। canvas इत्यस्य मॉडल् बुद्धिपूर्वकं निर्णयं कर्तुं शक्नोति यत् अन्तरफलके उपयोक्तृसञ्चालनस्य आधारेण लक्षितं सम्पादनं कर्तव्यं वा पूर्णं पुनर्लेखनं कर्तव्यम् इति उपयोक्तृपरस्परक्रियायाः आधारेण बुद्धिमान् सम्पादननिर्णयान् कर्तुं एषा क्षमता canvas इत्यस्य प्रमुखः लाभः अस्ति

तदतिरिक्तं समीक्षां जनयितुं canvas इत्यनेन उल्लेखनीयाः परिणामाः प्राप्ताः । हस्तमूल्यांकनद्वारा, २.कैनवासः आधाररेखाप्रतिमानानाम् अपेक्षया ३०% सटीकतायां १६% गुणवत्तायां च अधिकं कार्यं करोति. यद्यपि स्वचालितमूल्यांकने कतिपयानि कष्टानि सन्ति तथापि हस्तमूल्यांकनस्य परिणामाः समीक्षाजनने canvas इत्यस्य कार्यप्रदर्शनसुधारं दर्शयन्ति

दैनिक आर्थिक समाचार व्यापक स्वसार्वजनिक सूचना

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया