निउशान् रोड् बालवाड़ी, डोन्घाई काउण्टी : लघु चीनदेशः देशभक्त्या परिपूर्णः अस्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन जियाङ्गसु नेट्, लियान्युंगाङ्ग, अक्टोबर् २ दिनाङ्कः अक्टोबर् मासस्य सूर्यप्रकाशः उष्णः तेजस्वी च भवति, सर्वत्र उत्सवस्य वातावरणं च भवति । २९ सितम्बर् दिनाङ्के प्रातःकाले डोन्घाई-मण्डलस्य निउशान्-वीथिकायां निउशान्-रोड्-बालवाटिकायां "लिटिल् चाइनीज-हृदय, स्ट्रॉन्ग्-देशभक्ति" इति विषये क्रियाकलापः क्रियमाणः आसीत् .अद्वितीयरूपेण मातृभूमिं प्रति जन्मदिनस्य शुभकामना प्रेषयन्तु।
यदा "मातृभूमिं गायनम्" इति सुन्दरः रागः ध्वनितवान् तदा रोमाञ्चकारी वातावरणे आयोजनस्य आरम्भः अभवत् । उज्ज्वलः पञ्चतारकः रक्तध्वजः वायुना विस्फुरति स्म, बालानाम् निर्दोषमुखाः च उज्ज्वलस्मितैः पूरिताः आसन्, ते अपरिपक्वस्वरैः सह गायन्ति स्म, तेषां स्पष्टनेत्राणि च मातृभूमिप्रेमेण, सम्मानेन च प्रकाशन्ते स्म
क्रियाकलापस्थले शिक्षकाः बालकानां आयुःलक्षणानाम्, विद्यमानजीवनानुभवानाञ्च आधारेण रङ्गिणः विषयगतक्रियाकलापानाम् एकां श्रृङ्खलां सावधानीपूर्वकं परिकल्पितवन्तः "मया रक्तध्वजेन सह फोटो गृहीतम्" इति विभागे बालकाः पञ्चतारकस्य रक्तध्वजस्य परितः आदरपूर्वकं समागताः, सम्मानेन, गौरवेण च पूर्णानि छायाचित्राणि त्यक्तवन्तः बालकानां निर्दोषस्मितानां प्रतिबिम्बं कुर्वन्तः उज्ज्वलाः रक्तध्वजाः मार्मिकं चित्रं निर्मितवन्तः ।
"लालस्मृति" क्षेत्रे शिक्षकाः क्रान्तिकारीकथाः कथयित्वा ऐतिहासिकचित्रं च दर्शयित्वा बालकान् मातृभूमिविकासप्रक्रियाम्, स्वपितृणां वीरकर्माणि च अवगन्तुं ददति। बालकाः भव्यं इतिहासं अनुभवन्तः काल-अन्तरिक्षयोः यात्रां कुर्वन्तः इव सावधानतया शृण्वन्ति स्म ।
"ओलम्पिकस्वप्नानां एकत्र निर्माणम्" इति क्रियाकलापस्य मध्ये बालकाः स्वहस्तेषु स्थापितानां निर्माणखण्डानां उपयोगेन ओलम्पिकस्थलानां आदर्शानां निर्माणं कुर्वन्ति स्म, हस्तगतकार्यक्रमेषु मातृभूमिस्य शक्तिं, क्रीडायाः आकर्षणं च अनुभवन्ति स्म
"हस्तचित्रित-पुस्तकम्" इति स्थले बालकाः स्वस्य असीमित-कल्पनाया: उपयोगेन रङ्गिणः ब्रश-प्रयोगेन ग्रन्थे मातृभूमिं प्रति शुभकामना: चित्रितवन्तः तियानमेन्-चतुष्कं, महाप्राचीरः, पञ्चतारक-लालध्वजः... मातृभूमिस्य समृद्धेः प्रतीकाः तत्त्वानि ग्रन्थे प्रस्तुतानि सन्ति प्रत्येकं आघातं प्रत्येकं आघातं च बालानाम् मातृभूमिं प्रति गहनप्रेमेण परिपूर्णम् अस्ति।
यथा यथा क्रियाकलापस्य समाप्तिः अभवत् तथा तथा बालकाः एकस्वररूपेण "जन्मदिनस्य शुभकामना" इति पाठयन्ति स्म, ते चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वस्य आशीर्वादं प्रकटयितुं स्वस्य अत्यन्तं निष्कपटभावनानां, उच्चतमस्वरस्य च उपयोगं कृतवन्तः
बलवान् युवकः देशं सुदृढं करिष्यति, बुद्धिमान् युवकः देशं बुद्धिमान् करिष्यति। "लघु चीनीयहृदयं, गहनदेशभक्तिः" इति अस्य विषयक्रियाकलापस्य प्रारम्भेन न केवलं बालकानां कृते स्वं दर्शयितुं मञ्चः प्रदत्तः, अपितु तेषां युवानां हृदयेषु देशभक्तेः बीजानि अपि रोपितानि। क्रियाकलापमालाद्वारा बालकाः मातृभूमिस्य महत्त्वस्य गहनतया अवगमनं प्राप्तवन्तः, स्वदेशभक्तिभावनाः प्रेरिताः, देशभक्तेः शक्तिं बालकानां हृदयेषु मूलं स्थापयितुं च अनुमन्यन्ते स्म (लिउ जिंग) ९.