समाचारं

पाश्चात्यमाध्यमाः : क्रमिकवि-डॉलरीकरणम् “अपरिहार्यम्” भविष्यति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तः२३ सेप्टेम्बर् दिनाङ्के स्पेनदेशस्य विद्रोहसङ्घस्य जालपुटे “किं डॉलर-विहीनीकरणं केवलं कालस्य विषयः अस्ति वा? 》लेखकः alejandro marco del ponte अस्ति, सामग्रीः निम्नलिखितरूपेण संकलिता अस्ति:
विगतत्रिषु वर्षेषु वैश्विक-अर्थव्यवस्थायां तीव्रपरिवर्तनं जातम् । आर्थिकनीतिपरामर्शः, प्रतिबन्धाः, भूराजनीतिकसमायोजनाः च महत्त्वपूर्णप्रतिक्रियाः प्रेरितवन्तः, येन वैश्विकवित्तीयबाजाराः प्रभाविताः । आर्थिक-भूराजनैतिक-अस्थिरतायाः पूर्वकालेषु इव अन्तर्राष्ट्रीय-मौद्रिक-व्यवस्थायाः अल्पकालीनरूपेण सम्भाव्यं परिवर्तनं प्रश्नान् उत्थापयति
विस्कॉन्सिननगरे प्रचारसभायां अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः स्वस्य "अमेरिका प्रथमम्" इति वचनं दुगुणं कृतवान्, अमेरिकीडॉलरात् विच्छिद्यमानस्य कस्यचित् देशस्य मालस्य उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यामि इति घोषितवान् अयं प्रस्तावः न केवलं रिपब्लिकन्-पक्षस्य अपितु डेमोक्रेटिक-पक्षस्य अपि स्पष्टतर्कं प्रतिबिम्बयति । परन्तु अमेरिकादेशेन शुल्कद्वारा यत् एकान्तवासः निर्मितः, "विश्वस्य जेण्डर्मे" इति भूमिका च तस्य मुद्रां अर्थव्यवस्थां च प्रभावितं कर्तुं आरब्धा अस्ति
अमेरिकादेशे राजकोषीय-अनुशासनं क्रमेण दुर्बलं जातम्, अतः सर्वकारेण स्वस्य वैश्विक-आधिपत्यं निर्वाहयितुम् प्रायः अनिवार्यं व्यय-प्रवाहं प्रारब्धम् अमेरिकी-बजट्-मध्ये राष्ट्रिय-ऋणस्य परिशोधनं बृहत्तमं द्रव्यं जातम् । १९७१ तः २०२४ पर्यन्तं अमेरिकीराष्ट्रऋणं ४०० अरब डॉलरतः ३५ खरब डॉलरपर्यन्तं वर्धितम्, व्याजस्य भुक्तिः वार्षिकरक्षाव्ययस्य अपि अधिकं भवति ।
अस्य विषयस्य अधिकं अन्वेषणार्थं डॉलरक्षेत्रस्य कृते उत्तमाः दुष्टाः च अनेकाः प्रमुखाः पक्षाः परीक्षितव्याः सन्ति : डॉलरक्षेत्रे असमानता, भूराजनीतिः, भिन्नमुद्रासु भण्डारः, अन्तर्राष्ट्रीयव्यापारः च। एतेषां पक्षानां विश्लेषणद्वारा निम्नलिखितनिष्कर्षः प्राप्तुं शक्यते यद्यपि तत् आसन्नं न भवेत् तथापि क्रमिकं डॉलर-विहीनीकरणं अपरिहार्यम् अस्ति, एतत् च वैश्विक-अर्थव्यवस्थायां तथा च अमेरिका-देशस्य क्रमिक-सहभागितायाः हानिः इव एव अस्ति अन्तर्राष्ट्रीय वर्चस्व।
प्रथमं द्रष्टव्यं डॉलरस्य प्रभावः, अमेरिकी-अर्थव्यवस्थायाः आकारेण सह तस्य सम्बन्धः, विश्वव्यापारे, भण्डारे, वित्तक्षेत्रे च तस्य भूमिका अमेरिकी-डॉलरस्य भूमिका निःसंदेहं महती अस्ति । २०२३ तमे वर्षे विश्वस्य सकलघरेलूत्पादस्य (gdp) संयुक्तराज्यस्य भागः प्रायः २४% भविष्यति, विश्वव्यापारे तस्य योगदानं च प्रायः १०% भविष्यति विश्वव्यापारे अमेरिकी-डॉलर् सर्वाधिकं प्रयुक्ता मुद्रा अस्ति, अन्तर्राष्ट्रीयव्यवहारस्य प्रायः ९०% भागं भवति । भण्डारस्य दृष्ट्या अमेरिकी-डॉलर् ६०% भागेन दूरं अग्रे अस्ति, तदनन्तरं यूरो २०% भागं स्वीकृत्य, जापानी-येन्, ब्रिटिश-पाउण्ड्, आस्ट्रेलिया-डॉलर्, स्विस-फ्रैङ्क्, कनाडा-डॉलर्, युआन् च तुल्यकालिकरूपेण लघुः भागः अस्ति यद्यपि वैश्विकभण्डारेषु डॉलरस्य भूमिका कालान्तरेण न्यूनीकृता अस्ति तथापि तस्य वर्चस्वं निरपेक्षं वर्तते ।
रूस-युक्रेन-योः युद्धेन पाश्चात्त्य-देशस्य रूस-विरुद्धं प्रतिबन्धाः आरब्धाः । रूसस्य विदेशीयविनिमयभण्डारं स्थगयितुं जी-७-सङ्घस्य दृष्टिकोणः द्वितीयविश्वयुद्धोत्तरकालस्य अन्येषु भूराजनीतिकसङ्घर्षेषु विशेषतः मुद्रासु तस्य प्रभावं दृष्ट्वा तस्य दृष्टिकोणात् तीक्ष्णः विचलनः आसीत् अन्ये केन्द्रीयबैङ्काः भविष्ये प्रतिबन्धानां भयात् डॉलरभण्डारं अन्यमुद्रासु स्थानान्तरयितुं प्रयतन्ते वा इति प्रश्नः अस्य निरोधस्य कारणेन उत्थापितः अस्ति। यदि एवम् अस्ति तर्हि एतादृशी कार्यवाही वैश्विकवित्तीयव्यवस्थायां डॉलरस्य वर्चस्वं क्षीणं कर्तुं शक्नोति।
यद्यपि अन्तर्राष्ट्रीयभण्डारस्य डॉलरस्य भागः किञ्चित् न्यूनः अभवत् तथापि अद्यापि तस्य मौद्रिकं वर्चस्वं वर्तते । परन्तु केन्द्रीयबैङ्कानां मध्ये प्लवमानाः विनिमयदराः, स्वैपरेखाः च केषाञ्चन देशानाम् विदेशीयविनिमयभण्डारस्य आवश्यकता दुर्बलतां प्राप्तवन्तः । अमेरिकी अर्थव्यवस्थायाः स्थिरतायाः गम्भीरं दुर्बलीकरणं अमेरिकी-डॉलरस्य विषये देशानाम् विश्वासं प्रभावितं कर्तुं शक्नोति । अमेरिकी-राजनैतिकदलयोः प्रमुखयोः डॉलरस्य कृते एतत् खतरा चिह्नितम् अस्ति ।
भूराजनीतिक-आर्थिक-प्रलयस्य विना अपि वैश्विक-भण्डारेषु अमेरिकी-डॉलरस्य भूमिका अनेकेभ्यः कारणेभ्यः निरन्तरं न्यूनतां गन्तुं शक्नोति: प्लवमान-विनिमय-दराः येन केन्द्रीय-बैङ्क-भण्डार-विविधीकरण-नीतयः न्यूनाः भवन्ति, यथा सुवर्णस्य क्रयणम् मुद्राविनिमयरेखायाः वर्धितः उपयोगः, तस्मात् बृहत्भण्डारस्य आवश्यकता न्यूनीभवति ।
व्यापारक्षेत्रे तथाकथिता "ट्रिफिन्-दुविधा" उद्भूतवती, येन अमेरिका-सदृशाः रिजर्व-मुद्रा-निर्गमकाः देशाः व्यापार-घातान् चालयितुं बाध्यन्ते अनेके देशाः डॉलरस्य उपयोगेन प्रत्यक्षतया परस्परं व्यापारं कुर्वन्ति, अधुना अमेरिकाद्वारा व्यापारं न कुर्वन्ति । एतेषु देशेषु पर्याप्तं डॉलरं प्राप्तुं अमेरिकादेशेन विश्वे स्वमुद्रायाः निर्यातः करणीयः, एतत् च व्यापारघातेन सिद्ध्यति, यस्य अर्थः अस्ति यत् निर्यातात् अधिकं आयातं करोति अमेरिकी-डॉलरस्य विश्वे परिभ्रमणं स्थापयितुं एषः घातः महत्त्वपूर्णः अस्ति, परन्तु यदि घातः अत्यधिकः भवति तर्हि ऋणसञ्चयस्य, डॉलरस्य अवमूल्यनस्य च चिन्ताम् उत्पन्नं कर्तुं शक्नोति एषा दुविधा अमेरिकादेशं जटिलस्थितौ स्थापयति ।
प्रतिवेदन/प्रतिक्रिया