2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तृतीये दिने सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायलस्य रक्षाबलेन इजरायलस्य राष्ट्रियसुरक्षानिदेशालयेन च (सिन बेट्) स्थानीयसमये अक्टोबर् ३ दिनाङ्के संयुक्तघोषणा जारीकृता यत्,मासत्रयपूर्वं इजरायलसैनिकाः गाजापट्टिकायां हमास-सङ्घस्य नेता रौशी मुष्टाहं अन्ये च वरिष्ठसदस्यद्वयं मारितवन्तः ।
घोषणायाम् उक्तं यत् इजरायलस्य युद्धविमानानि मासत्रयपूर्वं उत्तरे गाजापट्टिकायां भूमिगतभवनं प्रहारं कृतवन्तः, तत्र अन्तः निगूढाः सशस्त्राः जनाः मारिताः। आक्रमणस्य स्थानं हमासस्य कमाण्ड-नियन्त्रणकेन्द्रम् आसीत्, यस्य प्रबन्धनं हमासस्य सुरक्षातन्त्रस्य वरिष्ठसदस्यैः कृतम् आसीत्, हमासस्य नेतृत्वस्य निगूढस्थानं च आसीत् हमासः अद्यापि प्रतिक्रियां न दत्तवान्।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) इत्यनेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने प्रातःकाले ईरानीराजधानी तेहराननगरे हमासस्य पोलिट्ब्यूरो नेता इस्माइल हनीयेहस्य हत्या अभवत्।
हमासः विज्ञप्तौ उक्तवान् यत् तेहराननगरे ईरानीराष्ट्रपतिमसूदपेजेश्यान् इत्यस्य उद्घाटनसमारोहे भागं गृहीत्वा स्वनिवासस्थाने विमानप्रहारेन हनीयेहः मृतः। हमास् इत्यनेन उक्तं यत् इजरायल्-देशेन एषा हत्या कृता।
हमासस्य प्रवक्ता सामी अबु जुह्री इत्यनेन उक्तं यत् हनीयेहस्य हत्या एकः "गम्भीरः वर्धनः" अस्ति यस्य उद्देश्यं हमासस्य प्यालेस्टिनीजनस्य च इच्छां नाशयितुं वर्तते, परन्तु तस्य लक्ष्यं न प्राप्स्यति। हमासस्य पोलिट्ब्यूरो सदस्यः मूसा अबू मर्जोक् इत्यनेन उक्तं यत् एतत् "कायरतापूर्णं कार्यम्" दण्डितः भविष्यति।
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये खाड़ीसहकारपरिषदः कतारराजधानी दोहानगरे विशेषमन्त्रिसमागमः अभवत् ।
समागमानन्तरं प्रकाशितस्य वक्तव्यस्य अनुसारं जीसीसी इत्यनेन अस्मिन् महत्त्वपूर्णे चरणे लेबनानदेशस्य समर्थनं प्रकटितं, प्यालेस्टिनी गाजापट्टे तत्कालं युद्धविरामस्य आह्वानं च कृतम्। लेबनानदेशे द्वन्द्वस्य कारणं कृत्वा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनं कृत्वा सम्बन्धितपक्षेषु निन्दां कृत्वा सर्वेषां पक्षेभ्यः संयमस्य आह्वानं कृतम्।
तस्मिन् दिने गाजापट्टे इजरायलसेनायाः आक्रमणे ८९ जनाः मृताः इति अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये प्यालेस्टिनीपक्षतः संवाददाता ज्ञातवान्
प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन पूर्वं द्वितीय-दिनाङ्के प्रकाशित-आँकडानां अनुसारं, यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः, गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् .
दैनिक आर्थिकवार्ताः सीसीटीवी समाचारैः सह एकीकृताः, सिन्हुआ न्यूज एजेन्सी
दैनिक आर्थिकवार्ता