समाचारं

जर्मनीदेशस्य कुलपतिः वित्तमन्त्री च चीनीयविद्युत्वाहनानां करवृद्धेः विरोधं कुर्वतः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के समाचारःअक्टोबर्-मासस्य द्वितीये दिने लैटिन-अमेरिका-समाचार-संस्थायाः समाचारानुसारं जर्मनी-देशस्य कुलपतिः श्कोल्ज्-इत्यनेन चीन-देशात् विद्युत्-वाहनानां उपरि दण्ड-शुल्कं न आरोपयितुं द्वितीय-दिनाङ्के व्यापार-जोखिमानां बुद्धिपूर्वकं प्रबन्धनं कर्तुं यूरोपीय-सङ्घस्य आह्वानं कृतम्
जर्मन-थोक-विदेश-व्यापार-सङ्घस्य एकस्मिन् कार्यक्रमे वदन् सः अवदत् यत्, "अधिक-देशेषु अधिक-सहभागिभिः सह अधिकं व्यापारः करणं अनिश्चित-जगति स्मार्ट-जोखिम-प्रबन्धनम् अस्ति" इति
श्कोल्ज् इत्यनेन अपि उक्तं यत् "अवश्यं अस्माभिः अर्थव्यवस्थायाः अनुचितव्यापारप्रथानां रक्षणं कर्तव्यम्" परन्तु यूरोपीयसङ्घः इति नाम्ना अस्माकं प्रतिक्रिया "अस्माकं स्वस्य हानिं न जनयितव्यम्। अतः एव विद्युत्वाहनानां विषये चीनेन सह वार्तालापः निरन्तरं भवितुमर्हति "" ।
सः अवदत् यत् तथाकथितस्य "वियुग्मनस्य" अन्तर्राष्ट्रीयसन्दर्भे "सर्वत्र खातयः खनिताः भित्तिः च निर्मीयन्ते", तस्य परिणामाः अपि गम्भीराः भवितुम् अर्हन्ति
जर्मनीदेशः "स्वमित्रैः सह व्यापारं कर्तुं रोचते, परन्तु न केवलं तेषां सह" इति सः अवदत् ।
विश्वव्यापारसङ्गठनेन निर्धारितसिद्धान्तानां बहुपक्षीयसंस्थायाः सामान्यकार्यक्षमतायाः च सम्मानं कर्तुं श्कोल्ज् इत्यनेन अपि आह्वानं कृतम् । सः अवदत् यत् शुल्कविवादानाम् न्यूनीकरणे सहायतार्थं व्यापारविवादानाम् समाधानार्थं विश्वव्यापारसंस्थायाः अधिकारः पुनः सक्रियः करणीयः।
चीनदेशस्य विद्युत्वाहनानां उपरि उच्चशुल्कं स्थापयितुं प्रस्तावे यूरोपीयसङ्घस्य सदस्यराज्यानि अक्टोबर् ४ दिनाङ्के मतदानं करिष्यन्ति इति अपेक्षा अस्ति।
तदतिरिक्तं अक्टोबर्-मासस्य द्वितीये दिने रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं जर्मनी-देशस्य वित्तमन्त्री क्रिश्चियन-लिण्ड्नर्-इत्यनेन द्वितीयदिनाङ्के उक्तं यत् जर्मनी-देशेन चीन-निर्मित-विद्युत्-वाहनेषु शुल्कं आरोपयितुं यूरोपीय-सङ्घस्य प्रस्तावस्य विरोधः करणीयः, बीजिंग-देशेन सह व्यापारयुद्धं च परिहरितव्यम् इति।
जर्मनी-थोक-विदेश-व्यापार-सङ्घस्य आयोजक-सम्मेलने लिण्ड्नर् अवदत् यत् - "यूरोप-देशस्य प्रमुख-उद्योगस्य जर्मनी-देशस्य च प्रमुख-क्षेत्रस्य कृते चीन-देशेन सह व्यापार-युद्धेन लाभात् अधिकं हानिः भविष्यति (वाङ्ग मेङ्ग-लियू-बैयुन्-योः संकलनम्" इति ) ९.
प्रतिवेदन/प्रतिक्रिया