चीनदेशः आसियानदेशश्च मुक्तव्यापारक्षेत्रस्य उन्नयनं त्वरयति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य प्रथमे दिने हाङ्गकाङ्ग-दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीन-आसियान-देशयोः मुक्तव्यापारक्षेत्रस्य उन्नयनस्य विषये वार्ता पूर्णं कर्तुं धक्कायमानौ इति उक्तस्य अनन्तरं विश्लेषकाः अवदन् यत् पक्षद्वयेन ई-वाणिज्यं आपूर्तिं च अधिकं सुदृढं भविष्यति इति अपेक्षा अस्ति श्रृङ्खला सहयोग।
आसियान-महासचिवः गाओ जिन्होङ्गः अद्यैव चीनदेशे आयोजिते उच्चस्तरीयसंवादे अवदत् यत् चीन-आसियान-मुक्तव्यापारक्षेत्रस्य उन्नयनार्थं चीनदेशेन सह "सक्रियरूपेण परिश्रमं कुर्वन्" अस्ति।
राज्यमाध्यमेन चीनस्य उपप्रधानमन्त्री डिङ्ग ज़ुएक्सियाङ्गस्य प्रासंगिकभाषणस्य उद्धृत्य उक्तं यत् ते चीन-आसियान-मुक्तव्यापारक्षेत्रस्य संस्करणस्य ३.० इत्यस्य वार्तायां "यथाशीघ्रं सम्पन्नं" कर्तुं प्रचारं करिष्यन्ति इति।
मीडिया पूर्वं ज्ञापितवान् यत् मुक्तव्यापारक्षेत्रस्य उन्नयनविषये वार्ता २०२२ तमस्य वर्षस्य नवम्बरमासे आरभ्यते, यस्य लक्ष्यं अस्मिन् वर्षे एव वार्तायां समाप्तिः भविष्यति
गाओ जिन्होङ्गः अवदत् यत् मुक्तव्यापारक्षेत्रस्य संस्करणं ३.० "अस्माकं समयस्य प्रमुखप्रवृत्तयः" यथा डिजिटल अर्थव्यवस्था, पर्यावरणसंरक्षणं च आच्छादयिष्यति।
दशकाधिकपुराणस्य मुक्तव्यापारक्षेत्रस्य उन्नयनस्य एकं पृष्ठभूमिं अस्ति यत् चीनदेशस्य उद्यमिनः व्यापारयुद्धस्य प्रभावं परिहरितुं अपाश्चात्त्यदेशेषु अधिकवस्तूनि विक्रेतुं क्रयणं च कर्तुं प्रयतन्ते।
मनिला-आधारितपरामर्शदातृसंस्थायाः ई-वाणिज्यप्रबन्धन-बाजारसेवानां महाप्रबन्धकः जोनाथन् लवेलास् इत्यस्य मतं यत् डिजिटल-अर्थव्यवस्थायाः विषये प्रावधानानाम् पुनरीक्षणे ई-वाणिज्यस्य तस्य सहायक-प्रौद्योगिक्याः च स्थानान्तरणं भवितुं शक्यते
अमेरिकादेशस्य बक्नेल् विश्वविद्यालये राजनीतिशास्त्रस्य प्राध्यापकः झू ज़िकुन् इत्ययं कथयति यत्, "चीनदेशस्य कृते अमेरिकादेशस्य नेतृत्वे पश्चिमैः सह तनावपूर्णसम्बन्धानां निवारणे आसियान-देशेन सह आर्थिकसहकार्यं महत्त्वपूर्णम् अस्ति । आसियान-देशाः प्रायः न इच्छन्ति dragged into a confrontation between major powers , ते चीनदेशेन सह स्वस्य दीर्घकालीनसम्बन्धस्य मूल्यं ददति।”
आसियान-चीनयोः मध्ये ई-वाणिज्यम् पूर्वमेव जीवन्तम् अस्ति । दक्षिणपूर्व एशियायाः उपभोक्तारः चीनदेशे निर्मितानाम् गृहसामग्रीणां उपभोक्तृविद्युत्सामग्रीणां च उपरि अत्यन्तं निर्भराः सन्ति ।
मलेशिया-प्रशान्त-अनुसन्धान-केन्द्रस्य मुख्यपरामर्शदाता वु यिशान् इत्यनेन उक्तं यत् दक्षिणपूर्व-एशिया-देशाः चीनीय-ई-वाणिज्य-मञ्चानां अधिकं उपयोगं कुर्वन्तः जनाः दृष्ट्वा प्रसन्नाः सन्ति, परन्तु तत्सह, स्थानीय-विक्रेतारः अपि अधिका भूमिकां निर्वहन्ति इति आशां कुर्वन्ति |.
"अस्माकं समग्रव्यवस्थाः करणीयाः येन अस्माकं व्यापारिणः विशेषतः लघुमध्यम-उद्यमाः एतेषां मञ्चानां उपयोगेन चीनदेशाय अधिकानि उत्पादनानि विक्रेतुं शक्नुवन्ति" इति हू यिशान् अवदत्।
स्वभाषणे डिङ्ग ज़ुएक्सियाङ्ग इत्यनेन अपि उक्तं यत् चीनदेशः सीमापारं औद्योगिकशृङ्खलां, आपूर्तिशृङ्खलां च अधिकस्थिरं सुचारुञ्च निर्मातुं इच्छति।
दक्षिणपूर्व एशियायाः कम्पनयः अपि चीनदेशे स्वस्य आपूर्तिकर्ताजालस्य विस्तारं कर्तुं "विशेषतः" रुचिं लभन्ते इति एचएसबीसी इत्यनेन नवम्बरमासे शोधपत्रे उक्तम्।
आसियान-महासचिवः को किम हाङ्गः अवदत् यत् मुक्तव्यापारक्षेत्रस्य उन्नयनस्य अन्यः पक्षः "स्थायित्वं" सम्मिलितं भविष्यति। ई-वाणिज्यप्रबन्धनविपणनसेवाकम्पन्योः लवेलासस्य मतं यत् "स्थायित्वस्य" अर्थः पर्यावरणीयचुनौत्यैः सह निवारणाय हरितप्रौद्योगिकीनां प्रचारः भविष्यति।
बक्नेल् विश्वविद्यालयस्य झू ज़िकुन् इत्यनेन उक्तं यत् चीनस्य विद्युत्वाहनानां तेषां भागानां च व्यापारं सुदृढं करणं उन्नतवार्तालापस्य भागः भवितुम् अर्हति, यतः पक्षद्वयं विद्युत्वाहनेषु लिथियमबैटरीषु च सहकार्यस्य विस्तारं कर्तुं शक्नोति। (लिन् झाओहुइ इत्यनेन संकलितः) २.