हुथी : तेल अवीवनगरे "महत्त्वपूर्णलक्ष्येषु" सफलः आक्रमणः
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यमन-देशस्य हौथी-सङ्गठनेन तृतीये दिनाङ्के उक्तं यत् तेन तेल अवीव-नगरे ड्रोन्-आक्रमणं कृतम्, यद्यपि इजरायल-अधिकारिणः प्रत्यक्षतया तस्य पुष्टिं न कृतवन्तः
समाचारानुसारं हुथी-दलेन एकस्मिन् वक्तव्ये उक्तं यत् ते "कब्जित-प्यालेस्टिनी-जाफा-(तेल-अवीव)-क्षेत्रे महत्त्वपूर्ण-लक्ष्यस्य विरुद्धं सैन्य-कार्यक्रमं कर्तुं" बहूनां "जाफा"-ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति
हौथी-दलस्य विज्ञप्तौ उक्तं यत्, “एतत् कार्यवाही सफलतया स्वस्य उद्देश्यं प्राप्तवती, शत्रुः प्रतिहत्यां कर्तुं वा निपातयितुं वा न शक्नुवन् ड्रोन्-यानानि लक्ष्यक्षेत्रं प्राप्तवन्तः
समाचारानुसारं इजरायलसैन्येन उक्तं यत् मध्यइजरायलदेशे रात्रौ "संदिग्धं वायुलक्ष्यं" अवरुद्धवान्, परन्तु अधिकविस्तृतसूचनाः न दत्ता।
हौथी-दलस्य सदस्याः द्वितीयदिने दावान् कृतवन्तः यत् ते इजरायल्-देशं प्रति क्रूज-क्षेपणास्त्रं प्रक्षेपितवन्तः इति । प्रथमदिनाङ्कस्य सायंकाले इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् ।
गतसप्ताहे हुथी-सैनिकाः तेल अवीव-नगरस्य समीपे बेन्-गुरिओन्-अन्तर्राष्ट्रीयविमानस्थानके क्षेपणास्त्रं प्रहारितवन्तः इति दावान् अकरोत्, अनन्तरं इजरायल्-देशेन यमन-देशे वायु-आक्रमणं कृतम् (लियू बैयुन इत्यनेन संकलितम्)