समाचारं

सीपीपीसीसी सदस्याः बन्दबालवाड़ीं वृद्धक्रियाकलापकेन्द्रेषु परिणतुं सुझावम् अयच्छन्, शङ्घाईनगरस्य विभागद्वयं च प्रतिक्रियाम् अददात्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १४ तमे शङ्घाईनगरसमितेः द्वितीयसत्रे सीपीपीसीसी-सदस्येन "बन्दबालवाटिकानां वृद्धक्रियाकलापकेन्द्रेषु परिवर्तनस्य प्रस्तावः" प्रस्तावितः अधुना एव शङ्घाई नागरिककार्याणां ब्यूरो तथा नगरपालिकाशिक्षाआयोगः (अतः "नगरपालिकाशिक्षाआयोगः" इति उच्यते) जनप्रतिक्रियाः जारीकृतवन्तः

शङ्घाईनगरे देशे च जन्मदरस्य न्यूनतायाः, वर्धमानस्य च वृद्धावस्थायाः जनसंख्यायाः पृष्ठभूमितः, प्रस्तावः त्रयः विषयाः विश्लेषयति: बालवाड़ीनां समग्रसंसाधनस्य उपयोगे सुधारः, स्वस्थवृद्धानां कृते नगरीयग्रामीणक्रियाकलापस्थानानां स्वास्थ्यसेवास्थानानां च संतुलनं, तथा च सम्पूर्ण समाजः "रजतकेशपरियोजना" प्रति ध्यानं दातुं अस्य आधारेण सुझावः त्रयः पक्षाः प्रस्ताविताः सन्ति: आवश्यकतामूल्यांकनं उचितनियोजनं च, धनसङ्ग्रहः उपकरणक्रयणं च, संसाधनसाझेदारीविस्तारः च।

पूर्वस्कूलीशिक्षासम्पदां अद्यापि आव्हानानां सामनां कुर्वन्ति

शङ्घाई-नगरपालिका-शिक्षा-आयोगेन सूचितं यत् जनसंख्या-स्थितौ परिवर्तनेन सह नगरस्य बालवाड़ी-वयोवृद्धानां जनसंख्यायाः न्यूनता अभवत्, परन्तु पूर्वस्कूली-शिक्षा-संसाधनाः अद्यापि द्वयोः पक्षयोः आव्हानानां सामनां कुर्वन्ति : प्रथमं, पूर्वस्कूली-शिक्षा-संसाधनेषु संरचनात्मक-विरोधाः सन्ति, तथा च केषुचित् क्षेत्रेषु तथा बालवाड़ी अद्यापि भूमिद्वारा सीमिताः सन्ति योजना तथा विन्यास।

द्वितीयं, नगरपालिकादलसमित्याः नगरपालिकासर्वकारस्य च जनानां कृते "पूर्वस्कूलीबालानां कृते उत्तमशिक्षा" इति लोकप्रियपरियोजनां व्यावहारिकपरियोजनां च सक्रियरूपेण कार्यान्वितुं, बालवाड़ीं सशक्ततया उद्घाटयितुं, समावेशीबालसंरक्षणसेवासम्पदां वर्धयितुं च आवश्यकम्। अतः नगरीयशिक्षाआयोगः सर्वेभ्यः जिल्हेभ्यः प्रासंगिकमानकानुसारं पर्याप्तं पूर्वस्कूलीशिक्षासम्पदां आवंटनं कर्तुं, सार्वभौमिकपूर्वस्कूलीशिक्षायाः कृते शिक्षामन्त्रालयस्य पर्यवेक्षणस्य आवश्यकतानां मापदण्डं कर्तुं, पूर्वस्कूलीशिक्षासम्पदां वैज्ञानिकतया तर्कसंगततया च आवंटनं कर्तुं च आग्रहं करोति।

शङ्घाई नगरपालिकाशिक्षाआयोगेन उक्तं यत् अग्रिमे चरणे जनसंख्याविकासस्य स्थितिः निकटतया अध्ययनं न्यायं च कर्तुं, वर्तमान उच्चगुणवत्तायुक्तबालवाड़ीनिर्माणस्य आवश्यकतानां आधारेण बालवाड़ीनिर्माणस्य, उपकरणानां अन्येषां च सम्बद्धदस्तावेजानां मानकानां संशोधनार्थं प्रासंगिकविभागैः सह कार्यं करिष्यति , तथा च सम्बन्धितसंसाधनानाम् विन्यासनियोजनस्य अधिकं अनुकूलनं सुधारणं च।

शङ्घाई नगरपालिका नागरिककार्याणां ब्यूरो इत्यनेन उक्तं यत् सः नगरीयशिक्षाआयोगेन सह सक्रियरूपेण सहकार्यं करिष्यति यत् उपलब्धानां बालवाड़ीसंसाधनानाम् अभिज्ञानं करिष्यति तथा च आवश्यकतामूल्यांकनं उचितनियोजनं च कर्तुं विभिन्नजिल्हेषु नगरेषु च मार्गदर्शनं करिष्यति। एकतः बालवाड़ीसमीपे आवासीयक्षेत्राणां लक्षणं, वृद्धानां आवश्यकताः इत्यादयः कारकाः मूल्याङ्किताः भवन्ति, अपरतः वृद्धानां परिचर्यासेवाकार्यस्य योजना तदनुसारं परिकल्पिता च भवति स्थानिकविन्यासः सुविधाक्षेत्रं च इत्यादीनि हार्डवेयरस्थितयः ।

वर्तमान समये नगरस्य सामुदायिकवृद्धपरिचर्यासेवासुविधासु सामुदायिकव्यापकवृद्धसेवाकेन्द्राणि सन्ति ये बहुविधकार्यं एकीकृत्य, दिवसपालनकेन्द्राणि ये दिवसपालनकार्यं प्रदास्यन्ति, सामुदायिकवृद्धभोजनागाराः, भोजनसहायताबिन्दवः च सन्ति ये वृद्धानां कृते भोजनसहायतासेवाः प्रदास्यन्ति, क्रीडाः, स्वास्थ्यगृहाणि च शारीरिकसहायकसेवाप्रदातृवृद्धानां कृते, सामाजिकमनोरञ्जनक्रियाप्रदातृणां वरिष्ठक्रियाकलापकक्षाणां कृते इत्यादयः। नागरिककार्याणि विभागः स्थानीयपरिस्थित्यानुसारं वृद्धानां वास्तविकआवश्यकतानां आधारेण च परिवर्तितानां सुविधानां प्रकाराणां कार्याणां च अध्ययनं करिष्यति।

सामुदायिक वृद्धावस्थासेवासुविधा अनुदान

शङ्घाई नगरपालिका नागरिककार्याणां ब्यूरो इत्यनेन उत्तरं दत्तं यत् ""१४ तमे पञ्चवर्षीययोजनायाः" समये नगरे वृद्धानां परिचर्यासेवासुविधानां निर्माणं प्रवर्धयितुं शङ्घाईनगरपालिकायाः ​​जनसर्वकारस्य सामान्यकार्यालयस्य कार्यान्वयनमतानाम् अनुसारं, वर्तमानकाले, एतत् city ​​नगरीय द्विस्तरीयकल्याणकारी लॉटरी जनकल्याणकोषस्य माध्यमेन सामुदायिकवृद्धपरिचर्यासेवासुविधाः प्रदाति सामुदायिकव्यापकवृद्धसेवाकेन्द्राणां, वृद्धानां देखभालगृहाणां, वृद्धानां कृते दिवसपालनसंस्थानां, सामुदायिकवृद्धानां भोजनसेवास्थानानां, प्रदर्शनस्य उत्तमपरिजनबिन्दुनाम् तथा द्वारे वृद्धानां परिचर्यासेवास्थानकानि (बिन्दुः), तथा च वृद्धक्रीडास्वास्थ्यगृहाणि सर्वेषां तदनुरूपाः अनुदाननीतयः सन्ति । नगरपालिकानागरिककार्याणां ब्यूरो प्रत्येकं मण्डलं वास्तविकस्थितीनां नगरपालिकानीतीनां च आधारेण मण्डले सुविधानां निर्माणाय संचालनाय च अनुदाननीतयः निर्मातुं प्रोत्साहयति।

सामुदायिकवृद्धपरिचर्यासेवासुविधासु परिवर्तनार्थं बन्दबालवाड़ीनां उपयोगस्य विषये नागरिककार्याणां ब्यूरो वित्तीयविभागेन सह कार्यं करिष्यति यत् उपर्युक्तसहायतानीतिं निरन्तरं कर्तुं व्यवहार्यतायाः अध्ययनं करिष्यति, तथा च, तत्सहकालं प्रत्येकं मण्डलस्य मार्गदर्शनं करिष्यति यत् समर्थनं वर्धयिष्यति परिचालनसहायता, प्रचारप्रचार इत्यादीनां दृष्ट्या नवीनीकरणं कृतानि सुविधानि।

"एकः पुरातनः एकः लघुः" सहकारिसेवा

शङ्घाईनगरपालिकाशिक्षाआयोगेन उक्तं यत् अन्तिमेषु वर्षेषु अस्मिन् नगरेण वृद्धशिक्षां कर्तुं सर्वेषु स्तरेषु विविधप्रकारस्य सार्वजनिकशिक्षासंस्थानां सक्रियरूपेण प्रचारः कृतः, सामान्यविश्वविद्यालयाः, व्यावसायिकमहाविद्यालयाः, प्राथमिकमाध्यमिकविद्यालयाः च विभिन्नरूपेण वृद्धशिक्षायाः सेवां कर्तुं प्रोत्साहिताः , तथा च विद्यालयभवनानां स्थलसम्पदां च समुदायाय उद्घाटनस्य प्रचारं कृतवान् . तस्मिन् एव काले उच्चगुणवत्तायुक्तानां संसाधनानाम् डुबनं अधिकं प्रवर्धयितुं वृद्धशिक्षाविद्यालयजालस्य लाभाय पूर्णक्रीडां दातुं च नगरं संसाधनवितरणव्यवस्थायां अधिकं सुधारं करोति, उच्चगुणवत्तायुक्तशिक्षणसंसाधनं च दलाय जनसमूहे च वितरति सेवाकेन्द्राणि, नवयुगस्य आध्यात्मिकसभ्यतास्थानकानि अन्ये च सार्वजनिकस्थानानि वा संस्थानि निर्मातुं वृद्धानां समीपे एकं शिक्षणस्थानं।

शङ्घाई नगरपालिकाशिक्षाआयोगः सर्वेषां मण्डलानां मार्गदर्शनं करोति यत् ते व्यापकवृद्धसेवाकेन्द्रेषु, पार्टी-जनसेवाकेन्द्रेषु अन्येषु स्थानेषु च विभिन्नेषु गलीषु नगरेषु च निहिताः एम्बेडेड्-सामुदायिक-बाल-संरक्षण-"शिशुगृहाणि" निर्मातुं शक्नुवन्ति, यत् न केवलं मातापितृणां अस्थायी-बाल-संरक्षण-आवश्यकतानां पूर्तिं करोति, अपितु गहनसंसाधनं साझेदारी च संसाधनभावना अपि मूर्तरूपं ददाति।

शङ्घाई नगरपालिका नागरिककार्याणां ब्यूरो इत्यनेन अपि उक्तं यत् वृद्धानां परिचर्यासेवाकार्य्ये अन्तिमेषु वर्षेषु "एकस्य वृद्धस्य एकः बालकः च" सहकारिसेवानां व्यवहार्यतां आवश्यकतां च साक्षात्कृतम्, तथा च सामुदायिकव्यापकवृद्धसेवाकेन्द्राणां निर्माणस्य अन्येषां च निर्माणं प्रवर्धयति सुविधासु, परिचर्यासेवानां उपयोगं कर्तुं प्रोत्साहितं भवति युवा कार्याणि तस्मिन् निहिताः सन्ति। वर्तमान समये नगरे बहवः वृद्धानां परिचर्यासेवासुविधाः बालक्रीडाक्षेत्राणि, परिचर्याक्षेत्राणि च योजितवन्तः, येन "एकस्य वृद्धस्य एकः युवा च" एकस्मिन् समये सामुदायिकजनसेवानां आनन्दं प्राप्तुं सुकरं भवति

सदस्यानां प्रस्तावस्य प्रतिक्रियारूपेण शङ्घाईनगरपालिकाशिक्षाआयोगेन उक्तं यत् अग्रिमः कदमः वृद्धानां कृते शिक्षासेवानां प्रचारं निरन्तरं कर्तुं, प्रत्येकं मण्डलं प्रोत्साहयितुं मार्गदर्शनं च भविष्यति यत् क्षेत्रे शैक्षिकसंसाधनानाम् आवंटनं निरन्तरं अनुकूलितुं, संसाधनस्य अन्वेषणं कर्तुं च शक्नोति साझाकरणं सहनिर्माणतन्त्रं च, वृद्धशिक्षाक्रियाकलापस्थलानां विस्तारं निरन्तरं कुर्वन्ति, तथा च प्रणाल्यां कल्याणकार्यं उत्तमं कार्यं कर्तुं प्रासंगिकविभागैः सह सहकार्यं कुर्वन्ति।

नागरिककार्याणां ब्यूरो इत्यनेन उक्तं यत् शैक्षिकसंसाधनानाम्, वृद्धानां परिचर्यासेवासंसाधनानाञ्च साझेदारीणां व्यवहार्यतायाः अध्ययनार्थं, शैक्षिकसुविधासंसाधनानाम् उपयोगस्य दरं सुधारयितुम्, वृद्धानां वर्धमानविविधतां प्राप्यमाणानां वृद्धानां परिचर्यासेवायाः आवश्यकतानां पूर्तये च शिक्षाविभागेन सह सहकार्यं करिष्यति।