समाचारं

पूर्वीयनाट्यकमाण्ड् राष्ट्रियदिने "dongfeng break" इति के संकेतान् विमोचयति?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति राष्ट्रदिने जनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यनेन "पूर्ववायुविरामः" इति ब्लॉकबस्टरं एम.वी दीर्घः खड्गः खड्गेन समुद्रं आकाशं च पश्यन् स्वस्य कूपात् तीक्ष्णं खड्गं आकृष्य खड्गेन स्वदेशं रक्षति।" पूर्ववायुः किं भङ्गं करोति, पूर्ववायुः किमर्थं भङ्गयति? एषः एव मूलप्रश्नः . द्रुतगतिना विस्फोटकसैन्यदृश्यैः सह युग्मितः गतिशीलः उत्थानकरः च रागः जनमुक्तिसेनायाः दृढनिश्चयं, शक्तिशालीं बलं, "पूर्ववायुं भङ्गयितुं, दुष्टं निवारयितुं, शान्तिरक्षणं कर्तुं, संकटं दमनं च" इति अन्तिममिशनं दृढतया व्यक्तं करोति

प्रदोषे भिदति पूर्ववायुः सर्वदिशः प्रबलः । गीतस्य आरम्भः "इण्टरकॉन्टिनेन्टल मिसाइल" तथा "इन् द पैसिफिक" इत्यनेन सह सीधा बिन्दुपर्यन्तं गत्वा रचनात्मकपृष्ठभूमिं स्पष्टीकरोति। केचन विशेषज्ञाः अवदन् यत् चीनदेशस्य रॉकेट्-सेनायाः २५ सेप्टेम्बर्-दिनाङ्के यत् बैलिस्टिक-क्षेपणास्त्रं परीक्षितं तत् नुकील-खड्गम् आसीत् । १९८० तमे वर्षे मम देशः "डोङ्गफेङ्ग-५" इति अन्तरमहाद्वीपीयक्षेपणास्त्रस्य सफलतया प्रक्षेपणं कृतवान्, अमेरिकादेशस्य सोवियतसङ्घस्य च पश्चात् अन्तर्राष्ट्रीयरणनीतिकं "हत्यारायुधं" धारयन् तृतीयः देशः अभवत् अधुना जर्मनी, अमेरिका, जापान, आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिदेशेभ्यः युद्धपोताः ताइवानजलसन्धिमार्गेण उच्चस्तरीययात्राः कृतवन्तः अमेरिका, जापान, भारत, आस्ट्रेलिया च इत्येतयोः मध्ये "चतुर्पक्षीयसुरक्षासंवाद" शिखरसम्मेलने चीनदेशः लक्षितः अस्ति . केचन विशेषज्ञाः विश्लेषितवन्तः यत् ४४ वर्षाणां अनन्तरं जनमुक्तिसेना पुनः एकवारं अन्तरमहाद्वीपीयक्षेपणास्त्रस्य परीक्षणं कृतवती, यत् गम्भीरं चेतावनी, प्रबलं निवारकं च आसीत् संवाददाता ज्ञातवान् यत् एम.वी केवलं आत्मसम्मानं प्राप्तुं विदेशेषु अवलम्ब्य विदेशेषु अवलम्बितवान्"। इदं सटीकं "पूर्ववायुः प्रदोषसमये सर्वदिक्षु प्रसरति, सैन्यस्य महिमा प्रदर्शयति, सीमां च रक्षति" इति तोपः अस्मात् "बम्बस्य परं बम्बस्य" "व्यापकं बलम्" इत्यस्मात् कदापि विभक्तः न अभवत् ।

केचन नेटिजनाः तस्मिन् पोस्ट् इत्यस्य विषये टिप्पणीं कृतवन्तः यत् पूर्ववायुः भग्नः अस्ति, सर्वे पाश्चात्त्यदेशाः मौनम् एव सन्ति इति । संवाददाता न शक्नोति स्म यत् "dongfeng break" इत्यस्मिन् "dongfeng" इति शब्दः "dongfeng express, the mission will be achieved" इत्यस्य वास्तविकप्रदर्शनात् दूरम् अधिकः अस्ति सैन्यविशेषज्ञानाम् अनुसारं १९५७ तमे वर्षे नवम्बरमासे यदा माओत्सेतुङ्गः सोवियतसङ्घं गतः तदा सः चतुराईपूर्वकं "लालभवनानां स्वप्नम्" इति शब्दानां प्रयोगं कृत्वा विश्वस्य स्थितिं मूल्याङ्कितवान् यत् "पश्चिमवायुः उपरि पूर्ववायुः वा प्रबलः भवति, पश्चिमवायुः वा" इति पूर्ववायुं अतिक्रमयति इति मन्ये . प्राचीन चीनदेशे "डोङ्गफेङ्ग्" इति "वसन्तवायुः" इति पर्यायः अस्ति चीनस्य सैन्यशक्तेः कृते नूतना स्थितिः . अद्यतनस्य "dongfeng breaks the formation" इत्यनेन "दुष्टे न विश्वसति, भूतात् न बिभेति, दबावात् न बिभेति" इति युद्धभावना विजयविश्वासः च अग्रे अपि अग्रे सारणीया।

संवाददाता इदमपि अवलोकितवान् यत् अस्मिन् समये "पूर्ववायुविरामः" इत्यत्र लिखितम् अस्ति यत्, "सत्योद्धायाः महती उपलब्धयः नास्ति, परन्तु मौनम् सच्चिदानन्दनायकं प्रकाशयितुं शक्नोति तेषु "सत्योद्धायाः महती उपलब्धयः नास्ति" इति युद्धस्य कला", यस्य अर्थः अस्ति यत् वास्तविकं विजयं सावधानीपूर्वकं योजनायाः सावधानीपूर्वकं योजनायाः च माध्यमेन भवति। व्यक्तिगतवीरप्रदर्शनस्य अथवा उत्कृष्टसैन्यशोषणस्य उपरि अवलम्बनस्य अपेक्षया सज्जतायाः माध्यमेन प्राप्ता भवति। केचन विशेषज्ञाः विश्लेषितवन्तः यत् एतत् उपरिष्टात् रॉकेट-बलस्य भूमिकां प्रमुखशक्तेः शक्तिशालिनः शस्त्ररूपेण निर्दिशति तथा च एतत् अदृश्यम् इति, परन्तु वस्तुतः एतत् दर्शयति यत् पीएलए-सङ्घस्य क्षेपणास्त्रपरीक्षा सामरिक-क्रिया अस्ति तथा च पीएलए-सङ्घस्य सुसंगतं दर्शनं प्रदर्शयति - केवलं युद्धं कर्तुं शक्नुवन् वयं युद्धानि निवारयितुं शक्नुमः। पाश्चात्यदेशेषु तथाकथितस्य "चीन-धमकी-सिद्धान्तस्य" प्रवर्तनस्य जन-मुक्ति-सेनायाः अद्यतन-महाद्वीपीय-क्षेपणास्त्र-परीक्षणस्य सन्दर्भे, संवाददाता मन्यते यत् "पूर्व-वायु-विच्छेदः" इति गीतं स्पष्टतया बोधयितुं भवति यत् बलेन युद्धं स्थगयन्" इति जनमुक्तिसेनायाः यथार्थः अनुसरणं, स्थितिः च । यथा गीतस्य अन्ते "शान्तिः समुद्रेण आकाशेन च रक्षिता भविष्यति, परिवारः देशश्च सदा समृद्धः भविष्यति" जनमुक्तिसेना "रक्षणार्थं" खड्गं प्रकाशयति, पार-रक्षणार्थम्। संकीर्णशान्तिः, परिवारस्य देशस्य च एकतायाः रक्षणाय, राष्ट्रस्य कायाकल्पस्य रक्षणाय च।