2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क् रिपोर्टरः डिङ्ग याझी, झाङ्ग युयिंग् च] मध्यपूर्वे तनावः तीव्ररूपेण वर्धितः अस्ति। अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् वायु-आक्रमण-आश्रयस्थानानि । इस्लामिकक्रांतिकारीरक्षकदलेन विज्ञप्तौ उक्तं यत् अस्मिन् कार्ये प्रक्षेपितानां ९०% क्षेपणास्त्राणां लक्ष्यं सफलतया आहतम्। इजरायलसैन्येन उक्तं यत् अधिकांशः क्षेपणास्त्राः अवरुद्धाः, केचन क्षेत्राणि च आहताः । तस्य प्रतिक्रियारूपेण इजरायल्-देशः इरान्-देशस्य विरुद्धं अधिकानि कार्यवाही कर्तुं सज्जः अस्ति । एतेन प्रभाविताः लेबनान-इराक्, जॉर्डन्-देशाः इत्यादयः बहवः देशाः स्वस्य वायुक्षेत्रस्य अस्थायीरूपेण बन्दीकरणस्य घोषणां कृतवन्तः ।
द्वितीये दिने ग्लोबल टाइम्स्-पत्रिकायाः संवाददातृणां साक्षात्कारं कृतवन्तः विशेषज्ञ-विश्लेषकाः मन्यन्ते यत् इराणस्य बृहत्-प्रमाणेन आक्रमणं इजरायल-देशेन इरान्-देशे अद्यतन-निपीडनस्य प्रतिक्रिया आसीत् .किन्तु भविष्ये अधिकाः विग्रहाः उद्भवन्ति इति अनिवार्यं भवेत्।
“पुनः पुनः उत्पीडनस्य अनन्तरं प्रदर्शनानि”
प्रथमदिनाङ्कस्य सायंकाले इरान्-देशेन इजरायल्-देशं प्रति क्षेपणास्त्राणि प्रक्षेपितानि इति उक्तं, इजरायलस्य तेल अवीव-नगरस्य परितः इजरायलस्य त्रीणि सैन्य-अड्डानि लक्ष्यं कृत्वा। इस्लामिकक्रांतिकारीरक्षकदलेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायलक्षेत्रे स्थितं सैन्यरणनीतिककेन्द्रं सफलतया प्रहारं कृतवान्, इजरायलस्य केषुचित् वायुसेनायाः रडार-अड्डेषु च आक्रमणं कृतम्। वक्तव्ये एतदपि उक्तं यत् क्षेत्रे अत्यन्तं उन्नतानि रक्षाव्यवस्थानि सन्ति चेदपि इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रक्षेपितानां ९०% क्षेपणास्त्राणां लक्ष्यं सफलतया मारितम्।
इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन एकस्मिन् वक्तव्ये लिखितं यत् प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास-नस्रल्लाहस्य) पूर्वनेतुः हनियेहस्य हत्यायाः प्रतिक्रियारूपेण "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" रक्षां कृतवती एशिया-लेबनान-देशयोः हिज्बुल-सङ्घस्य, क्रान्तिरक्षकदलस्य वरिष्ठसेनापतयः च इजरायल्-देशेन मारिताः । इरान्-देशः चेतवति स्म यत् यदि इजरायल्-देशः इरान्-देशस्य वैध-रक्षायाः प्रति-आक्रमणं करोति तर्हि सः "विनाशितः" भविष्यति ।
तस्मिन् एव दिने संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन स्वस्य आधिकारिकसामाजिकजालस्थले प्रकाशितं यत् इजरायलस्य "आतङ्कवादीनां कार्याणां" प्रति इराणस्य कानूनी, उचिततया, न्याय्यतया च प्रतिक्रिया दत्ता इति। इजरायल्-देशः प्रतिक्रियां ददाति वा अधिकानि दुर्भावनापूर्णानि कार्याणि करोति चेत् इरान्-देशः तस्य विरुद्धं प्रबलं प्रति-आक्रमणं करिष्यति इति ट्वीट्-पत्रे उक्तम् ।
इजरायल-रक्षाबलस्य प्रेस-सेवायाम् उक्तं यत् इरान्-देशः प्रदर्शनात्मकः आक्रमणः नास्ति इति प्रत्येकं क्षेपणास्त्रं घातकं भवति, तत्र शतशः किलोग्रामाः विस्फोटकाः सन्ति । वायुरक्षाव्यवस्थायाः संचालनस्य कारणेन न्यूनतमं क्षतिः अभवत् । यद्यपि कतिपयानि क्षेपणास्त्राणि मध्यदक्षिणयोः इजरायल्-देशयोः आघातं कृतवन्तः तथापि तस्य प्रभावः अल्पः एव आसीत् ।
फुडानविश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रस्य निदेशकः सन डेगाङ्गः द्वितीयदिने ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् अद्यतनकाले इजरायल्देशेन बहुधा हमासस्य, लेबनानदेशस्य हिजबुलस्य वरिष्ठसेनापतयः हत्याः, लक्षितहत्याः च कृताः इराणस्य इस्लामिकक्रांतिकारीरक्षकदलः, परमाणुभौतिकशास्त्रज्ञाः च , सीरियादेशे हुथीसशस्त्रसेनायाः उपरि आक्रमणं कृतवन्तः, इजरायलप्रधानमन्त्री नेतन्याहू इत्यस्य सार्वजनिकवक्तव्येन ईरानीजनाः वर्तमानसर्वकारस्य पतनार्थं आह्वानं कृतम् इरान्-देशस्य नूतनः राष्ट्रपतिः पेजेश्चियान्-महोदयस्य सत्तां प्राप्तस्य अनन्तरं सः मूलतः अमेरिका-देशेन सह परमाणुविषये वार्तालापं कृत्वा समीपस्थैः देशैः सह सम्बन्धं सुदृढं कर्तुं आशां कृतवान् परन्तु वृक्षः अद्यापि अस्ति किन्तु वायुः अद्यापि प्रवहति एव निरन्तरं उत्तेजनैः प्रतिरोधमोर्चे इराणस्य नेतृत्वस्य स्थितिः, आन्तरिकवैधता च प्रश्नास्पदः अभवत्। इराणदेशः मन्यते यत् यदि सः कार्यवाही कर्तुं असफलः भवति तर्हि देशे विदेशे च प्रचण्डं दबावं प्राप्स्यति। अतः अन्ततः इरान्-देशः स्वस्य दृढनिश्चयं क्षमतां च प्रदर्शयितुं इजरायल्-देशे एव प्रत्यक्षतया आक्रमणं कर्तुं चितवान् ।
शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः प्राध्यापकः लियू झोङ्ग्मिन् इत्यनेन द्वितीयदिने ग्लोबल टाइम्स् इति वृत्तपत्रे उक्तं यत्, "इजरायलेन निरन्तरं दबावः अपि च उत्तेजितः सन् इराणस्य प्रतिहत्या अस्ति।" संघर्षः प्रारब्धः, इरान्-इजरायलयोः सम्बन्धः विरोधाः गहनाः भवन्ति । विशेषतः अद्यतनकाले इजरायलस्य उत्तेजककार्यैः तनावः अधिकं वर्धितः अस्ति । इरान् चिरकालात् संयमं धारयति, परन्तु यदि निरन्तरं भवति तर्हि हिज्बुल-हमास-सङ्घयोः उपरि स्वस्य प्रभावस्य क्षतिं कर्तुं शक्नोति, घरेलुजनस्य शान्तिं च कठिनं कर्तुं शक्नोति। अतः अस्मिन् समये इराणस्य बृहत्प्रमाणेन आक्रमणं न केवलं इजरायलस्य इरान् विरुद्धं निरन्तरं निपीडनस्य श्रृङ्खलायाः प्रतिक्रिया एव, अपितु इजरायलस्य क्षेत्रीयनेतृत्वं, आन्तरिकस्थिरतां च निर्वाहयितुम् इजरायलस्य उत्तेजनानां सामना कृत्वा प्रतिकूलस्थितेः विपर्ययस्य आशा अपि अस्ति।
विशेषज्ञः - इरान् सर्वाधिकयुद्धात् सीमितप्रतिआक्रमणं प्राधान्यं ददाति
इरान् इत्यनेन इजरायल्-देशे क्षेपणास्त्रप्रक्षेपणानन्तरं प्रथमे स्थानीयसमये विलम्बेन इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयेन दावितं यत् - "इरान्-देशेन अद्य रात्रौ महती त्रुटिः कृता, तस्य मूल्यं च दास्यति) इजरायल-माध्यमेषु पूर्व-समाचार-अनुसारं ईरानी-क्षेपणास्त्र-प्रहारः अभवत् तस्मिन् समये नेतन्याहू इजरायलसुरक्षामन्त्रिमण्डलस्य समागमं तत्कालं बङ्करे आहूय आसीत् ।
द्वितीयस्थानीयसमये प्रातःकाले ईरानीविदेशमन्त्री अरघची इत्यनेन सामाजिकमाध्यमेषु सन्देशः प्रकाशितः यत् इजरायल् इराणस्य क्षेपणास्त्राक्रमणस्य प्रतिक्रियारूपेण प्रतिकारात्मकं कार्यं न कर्तव्यमिति चेतवति स्म। अरघ्ची इत्यनेन उक्तं यत् इरान् इत्यनेन प्रथमदिनाङ्के सायं संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुसारं "आत्मरक्षा" कृता . सः इरान्-देशस्य सैन्यकार्यक्रमाः समाप्ताः इति बोधयति स्म, यावत् इजरायल्-देशः अधिकप्रतिकार-कार्याणि कर्तुं न निश्चयति | यदि इजरायल् प्रतिकारात्मकं कार्यं करोति तर्हि इरान्-देशस्य प्रतिक्रिया अधिका "हिंसकः, शक्तिशाली च" भविष्यति ।
इरान्-इजरायलयोः मध्ये द्वन्द्वः न केवलं द्वयोः देशयोः राष्ट्रियसुरक्षां प्रभावितं करोति, अपितु सम्पूर्णस्य क्षेत्रस्य स्थिरतां अपि प्रभावितं करोति । "बूट"-अवरोहणानन्तरं इरान्-इजरायल-योः औपचारिकः द्वन्द्वः भविष्यति वा ? प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दीर्घतायाः सन्दर्भे इराक-इजरायल-योः नूतन-सङ्घर्षस्य च सन्दर्भे मध्यपूर्वस्य स्थितिः कथं विकसिता भविष्यति ?
लियू झोङ्ग्मिन् इत्यस्य मतं यत् यद्यपि इजरायल्-देशे इरान्-देशस्य क्षेपणास्त्र-आक्रमणस्य सनसनीभूतः प्रभावः अभवत् तथापि वास्तविक-हत्याः सीमिताः आसन् । इरान् इत्ययं पूर्णपरिमाणस्य युद्धस्य अपेक्षया सीमितप्रतिआक्रमणं प्राधान्यं ददाति यत् अधिकं वर्धनं न भवेत् ।
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः निउ-झिन्चुन् अपि अवदत् यत् ईरानी-आक्रमणस्य स्वरूपं प्रतीकात्मक-प्रतिकारस्य प्रति अधिकं वर्तते इति। सः अवदत् यत्, "इरान् एकदा एव शतशः सहस्राणि वा क्षेपणानि प्रक्षेपयितुं शक्नोति। यद्यपि इजरायलस्य अवरोधव्यवस्थायाः सफलतायाः दरः उच्चः अस्ति तथापि यदि सः सहस्राणि क्षेपणानां सम्मुखीभवति तर्हि अपि अतीव कठिनं भविष्यति। स्पष्टतया इरान् व्यापकरूपेण युद्धं प्रारभ्यते इति न इच्छति ."
मध्यपूर्वे अमेरिकीनीतेः सन्तुलनं कर्तुं अधिकाधिकं कठिनं भवति
इरान्-देशेन आक्रमणस्य आरम्भात् पूर्वं अमेरिका-देशः इजरायल्-देशाय सचेतनाम् अयच्छत् । प्रथमस्थानीयसमये अपराह्णे सीएनएन, रायटर्स् इत्यादीनां माध्यमानां समाचारानुसारं अमेरिकादेशेन सार्वजनिकरूपेण घोषितं यत् इराणदेशः इजरायल्-देशे बैलिस्टिक-क्षेपणास्त्र-आक्रमणं कर्तुं सज्जः अस्ति अमेरिकादेशः भविष्यवाणीं करोति यत् इराणस्य आक्रमणं एप्रिल-मासस्य १३ दिनाङ्के "सिन्सेर् कमिटमेण्ट्"-आक्रमणस्य सदृशं भवितुम् अर्हति, अर्थात् सः एकस्मिन् समये बैलिस्टिक-क्षेपणास्त्रस्य, क्रूज-क्षेपणास्त्रस्य, ड्रोन्-इत्यस्य च उपयोगं करिष्यति अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता शीन् साविट् प्रथमदिने एकं वक्तव्यं प्रकाशितवान् यत् अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च व्हाइट हाउसस्य स्थितिकक्षे इजरायल्-देशे इराणस्य आक्रमणानां निरीक्षणं कुर्वतः सन्ति तथा च नियमितरूपेण राष्ट्रियसुरक्षादलात् नवीनतमसूचनाः प्राप्नुवन्ति। बाइडेन् अमेरिकीसैन्यं इजरायलस्य इराणी-आक्रमणानां विरुद्धं स्वस्य रक्षणाय सहायतां कर्तुं इजरायल्-देशं लक्ष्यं कृत्वा क्षेपणास्त्रं निपातयितुं च निर्देशितवान् ।
अतः, अमेरिका-देशः पश्चिमः च अग्रे किं करिष्यन्ति ? इजरायलस्य समर्थनं कियत्पर्यन्तं करिष्यति ? ग्लोबल टाइम्स्-पत्रिकायाः एकस्य संवाददातुः प्रश्नस्य उत्तरे लियू झोङ्ग्मिन् इत्यनेन उक्तं यत् अमेरिका-देशस्य मध्यपूर्व-नीतौ आव्हानानां सम्मुखीभवति, इजरायल्-देशस्य कृते व्यापकं समर्थनं निर्वाहयितुम् अपि च नूतन-द्वन्द्व-परिक्रमे सम्मिलितं न भवेत् इति आशां कुर्वन् अस्ति | तस्य मध्यपूर्वस्य सामरिकसंकोचनं वैश्विकविस्तारं च प्रभावितं करिष्यति सामरिकं ध्यानं महाशक्तिप्रतिस्पर्धायाः स्थितिं प्रति स्थानान्तरितम् अस्ति। एतदर्थं अमेरिकादेशेन गतिशीलसैन्यसमायोजनरणनीतिः स्वीकृता यदा कदापि संकटस्य विस्तारः भविष्यति तदा अमेरिकादेशः मध्यपूर्वे स्वस्य सैन्यसन्निधिं सुदृढं करिष्यति, इजरायलस्य समर्थनं दर्शयिष्यति, इराणस्य नेतृत्वे प्रतिरोधस्य अक्षं च निवारयिष्यति। परन्तु यथा यथा इजरायल-इरान्-देशयोः द्वन्द्वः वर्धते तथा तथा अमेरिका-देशस्य कृते स्वनीतेः सन्तुलनं कठिनं भविष्यति । इजरायलस्य प्रधानमन्त्रिणः नेतन्याहू नीतयः कट्टरपंथीः भवन्ति, येन अमेरिकादेशस्य कृते समस्याः उत्पद्यन्ते, यतः अमेरिकीनिर्वाचनं समीपं गच्छति, इजरायलस्य विषयः उभयपक्षयोः अभियानेषु महत्त्वपूर्णः विषयः अभवत्
निउ झिन्चुन् इत्यनेन उक्तं यत् कतिपयेषु विषयेषु अमेरिका-इजरायलयोः मध्ये मतभेदाः सन्ति चेदपि यदा कदापि इजरायल्-देशः धमकीनां सम्मुखीभवति तदा अमेरिका-देशः सर्वदा समर्थनं दातुं कोऽपि प्रयासं न त्यजति। सम्प्रति इजरायल्-देशस्य कृते अमेरिकी-समर्थनं मुख्यतया रक्षात्मक-उपायेषु केन्द्रितम् अस्ति, यदा तु इजरायल-द्वारा सम्भाव्य-आक्रामक-कार्याणां विषये अमेरिकी-स्थितिः अस्पष्टा अस्ति । सन डेगङ्ग् इत्यनेन एतस्य विश्लेषणं कृत्वा उक्तं यत् यथा यथा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रथमवर्षस्य समीपं गच्छति तथा तथा प्यालेस्टाइन-इजरायल-योः स्थितिः अधिकं प्रसृता अस्ति तथा च क्षेत्रीययुद्धरूपेण विकसितस्य जोखिमः वर्धितः अस्ति। अग्रे पूर्णरूपेण युद्धं प्रारभ्यते इति असम्भाव्यम्, परन्तु बहुविधाः विग्रहाः अपरिहार्याः भवितुम् अर्हन्ति ।