असङ्गे इत्यस्य मुक्तिपश्चात् प्रथमं सार्वजनिकवक्तव्यम्
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य प्रथमे दिने न्यूयॉर्क-टाइम्स्-जालस्थले प्रकाशितस्य प्रतिवेदनानुसारं विकिलीक्स्-संस्थायाः संस्थापकः जूलियन-असाङ्गे-इत्यनेन प्रथमदिनाङ्के प्रासंगिक-मानवाधिकार-सङ्गठनेभ्यः उक्तं यत् तस्य कारावासः “खतरनाक-पूर्वानुभवः” इति जूनमासे ब्रिटिशकारागारात् मुक्तस्य अनन्तरं तस्य प्रथमं सार्वजनिकवक्तव्यम् अस्ति ।
समाचारानुसारं यूरोपपरिषदः कानूनीकार्याणां मानवाधिकारसमित्याः च सुनवायीयां असङ्गे अवदत् यत् – “अहं सम्पूर्णतया स्पष्टं कर्तुम् इच्छामि यत् अद्य अहं स्वतन्त्रः इति कारणं न यतोहि एषा व्यवस्था कार्यं कृतवती बहुवर्षेभ्यः अहं पत्रकारितायाः अपराधान् स्वीकृतवान् इति कारणेन मुक्तः अभवम्” इति ।
सः अवदत् यत् - "यूरोपे स्थित्वा तस्याः शक्तिविषये सत्या सूचनां याचयित्वा, प्राप्त्वा, प्रकाशनं च कृत्वा अहं औपचारिकरूपेण बाह्यशक्त्या दोषी इति निर्णीतः। मौलिकः विषयः सरलः अस्ति यत् पत्रकारानां कर्तव्यनिर्वहणार्थं अभियोगः न कर्तव्यः।
समाचारानुसारं विकिलीक्सद्वारा प्रकाशिताः राज्यगुप्ताः अफगानिस्तान-इराक्-देशयोः अमेरिकीसैन्यक्रियाकलापैः सह सम्बद्धाः सन्ति, यत्र नागरिकमृत्युः, कैदिनां दुरुपयोगः च सन्ति अमेरिकीराजनयिकानां मध्ये केबलानि अपि रहस्यानि आच्छादयन्ति येषु राजनयिकानां मध्ये सौदाः, विदेशीयनेतृणां मुक्तकण्ठितं मूल्याङ्कनं, परमाणु-आतङ्कवादीनां च धमकीनां मूल्याङ्कनं च प्रकाशितं भवति (किङ्ग् सोङ्गझू इत्यनेन संकलितम्)