समाचारं

अमेरिकी रक्षाविभागः हेलेन-तूफानेन प्रभावितानां क्षेत्राणां सुदृढीकरणाय १,००० सक्रिय-कर्तव्य-सैनिकान् प्रेषयति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वाशिङ्गटन, अक्टोबर् २ (सञ्चारकः चेन् मेङ्गटोङ्ग्) पञ्चदशपक्षेण द्वितीयदिनाङ्के घोषितं यत् अमेरिकीसङ्घीय-आपातकाल-प्रबन्धन-संस्थायाः अनुरोधेन अमेरिकी-रक्षा-सचिवेन प्रभावितक्षेत्राणां सुदृढीकरणाय १,००० सक्रिय-कर्तव्य-सैनिकानाम् प्रेषणं अधिकृतम् अस्ति हेलेन तूफानेन ।
चतुर्थ श्रेणी हेलेन-तूफानः (सुपर-आन्ध्र-तूफानस्य समकक्षः) २६ सितम्बर्-दिनाङ्के विलम्बेन रात्रौ फ्लोरिडा-देशे स्थलप्रवेशं कृतवान्, ततः उत्तरदिशि गतवान्, येन दक्षिणपूर्व-संयुक्तराज्यस्य पर्वतीयक्षेत्रेषु, यत्र फ्लोरिडा, जॉर्जिया, दक्षिण-कैरोलिना, उत्तरकैरोलिना, तथा टेनेसी तथा वर्जिनिया तथा अन्येषु षट् राज्येषु मृत्योः सूचना अभवत् । एसोसिएटेड् प्रेस इत्यनेन द्वितीयदिनाङ्के अद्यतनं तथ्याङ्कानुसारं दक्षिणपूर्वदिशि अमेरिकादेशे हेलेन-तूफानेन न्यूनातिन्यूनं १८० जनाः मृताः ।
पञ्चदशपक्षेण उक्तं यत् एतेषां सक्रियकर्तव्यसैनिकानाम् अतिरिक्तं अमेरिकीराष्ट्ररक्षकदलेन १२ राज्येभ्यः ६५०० तः अधिकाः कर्मचारिणः, तथैव शतशः उद्धारवाहनानि, दर्जनशः हेलिकॉप्टराणि च आपदाक्षेत्रे उद्धारकार्यक्रमं कर्तुं संयोजिताः सन्ति
अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने आपदास्थितेः निरीक्षणार्थं उत्तरकैरोलिना-दक्षिणकैरोलिना-देशयोः गतः । उत्तरकैरोलिनादेशे सः अवदत् यत् यावत् भवान् पूर्णतया स्वस्थः न भवति तावत् वयं न गमिष्यामः।
उत्तरकैरोलिना-देशः सर्वाधिकं प्रभावितः अभवत् । "हेलेनी" इत्यनेन प्रभाविताः राज्यस्य अनेकेषु स्थानेषु ६१ सेन्टिमीटर् अधिकं वर्षा अभवत्, शताब्द्यां एकवारं जलप्लावनम् अपि अभवत् । राज्यस्य पश्चिमपर्वतेषु स्थितं एशविल् इति पर्यटननगरं केवलं नगरे परिसरेषु च न्यूनातिन्यूनं ५७ जनाः मृताः ।
अमेरिकी-उपराष्ट्रपतिः, डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् तस्मिन् दिने आपदा-राहत-कार्यस्य निरीक्षणार्थं, प्रभावितानां जनानां दर्शनार्थं च जॉर्जिया-देशं गतः ।
अमेरिकीजनमतेन सूचितं यत् अस्मिन् समये उत्तरकैरोलिना-जॉर्जिया-देशयोः प्रमुखाः स्विंग्-राज्याः सन्ति, हेलेन-तूफानस्य प्रतिक्रिया न केवलं बाइडेन्-हैरिस्-प्रशासनस्य आपत्कालीन-प्रबन्धन-क्षमतायाः परीक्षणं करोति a आगामिमासे निर्वाचनस्य स्थितिः।
व्हाइट हाउसस्रोतानां अनुसारं बाइडेन् तृतीये दिनाङ्के फ्लोरिडा-जॉर्जिया-देशयोः भ्रमणं कृत्वा आपदास्थितेः निरीक्षणं करिष्यति। हैरिस् अपि निकटभविष्यत्काले उत्तरकैरोलिनादेशं गत्वा आपदाप्रभावितानां स्थानीयजनानाम् दर्शनार्थं योजनां करोति । (उपरि)
प्रतिवेदन/प्रतिक्रिया