समाचारं

बाइडेन् अन्यं वृत्तं गृह्णाति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अक्टोबर् २ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत्,सः इराणस्य परमाणुसुविधानां विरुद्धं इजरायलस्य प्रतिकारात्मकप्रहारस्य समर्थनं न कृतवान्, इराणस्य क्षेपणास्त्राक्रमणानां प्रतिक्रियायाः उपायानां विषये अमेरिका इजरायल्-देशेन सह चर्चां करिष्यति इति अपि उल्लेखितवान्
बाइडेन् इत्यनेन अपि उक्तं यत् सप्तसमूहस्य (g7) अन्यैः सदस्यैः सह दूरभाषेणइजरायलस्य प्रतिक्रिया "आनुपातिकः" भवेत् इति सहमतिः आसीत् ।
तदतिरिक्तं जी-७-नेतारः इरान्-देशे नूतनानि प्रतिबन्धानि आरोपयितुं विचारयन्ति ।
ततः पूर्वं जी-७-नेतृभिः मध्यपूर्वे तनावानां विषये सम्मेलन-आह्वानं कृतम् । जी-7-सङ्घस्य परिवर्तनशील-राष्ट्रपतिपदं धारयन्त्याः इटली-प्रधानमन्त्रीकार्यालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं जी-७-सङ्घस्य नेतारः मध्यपूर्वस्य स्थितिः अद्यतनतया वर्धिता इति विषये प्रबलचिन्ताम् अव्यक्तवन्तः।अद्यापि कूटनीतिकमार्गेण संकटस्य समाधानं कर्तुं शक्यते इति तस्य मतं आसीत्, "क्षेत्रीयतनावानां निवारणाय संयुक्तप्रयत्नाः" इति च सहमतिः अभवत्
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये ईरानीराष्ट्रपतिः पेजिजियान् कतारदेशं गत्वा कतारस्य अमीरेण (राष्ट्रप्रमुखेन) तमीम इत्यनेन सह वार्तालापं कृतवान् । पेजेश्चियान् वार्तायां पत्रकारसम्मेलने अवदत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च पश्यति, युद्धं न इच्छति। परन्तु गाजा-पट्टिकायाः ​​विरुद्धं इजरायलस्य सैन्यकार्यक्रमाः, इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हनियेह-इत्यस्य उपरि आक्रमणानि, लेबनान-देशे सैन्य-प्रहाराः च इराणस्य प्रतिक्रियां दातुं बाध्यं कृतवन्तःयदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकं आक्रमणं करोति तर्हि इरान् अधिकं प्रबलतया प्रतिक्रियां दास्यति।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के वक्तव्यं प्रकाशितं यत् इराणस्य इजरायलस्य हाले इजरायलस्य कार्याणां श्रृङ्खलायाः प्रतिकाररूपेण तस्याः रात्रौ इजरायल्-देशे बैलिस्टिक-क्षेपणानि प्रक्षेपितानि इति। इजरायल-रक्षासेनायाः प्रवक्ता हगारी तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इरान्-देशः स्वक्षेत्रात् इजरायल्-देशं प्रति १८० तः अधिकानि बैलिस्टिक-क्षेपणास्त्राणि प्रक्षेपितवान् इति
प्रतिवेदन/प्रतिक्रिया