समाचारं

सांस्कृतिक चीनयात्रा गत्वा पुरातनपत्राणि पश्यन्तु

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७५ वर्षाणि व्यतीतानि, मातृभूमिस्य विशालं पोतं जीवनस्य विपर्ययान् गत्वा वैभवं प्रति प्रस्थितम्। नूतनयुगे चोङ्गकिङ्ग्-नगरस्य जनाः आधुनिकीकरणस्य नूतनस्य चोङ्गकिङ्ग्-नगरस्य निर्माणस्य यात्रायां परिश्रमं कुर्वन्ति ।
परन्तु किं भवन्तः जानन्ति यत् ७० वर्षाणाम् अधिककालपूर्वं न्यू चीनस्य स्थापनायाः आरम्भिकेषु दिनेषु चोङ्गकिंगः "जनानाम् उत्पादनं उत्पादयति इति नूतनस्य चोङ्गकिंगस्य निर्माणं" इति अविस्मरणीययात्राम् अकरोत् अद्यत्वे युझोङ्ग-मण्डलस्य फोतुगुआन्-उद्याने एकस्मिन् चट्टाने "जनानाम् उत्पादनस्य नूतनं चोङ्गकिंग्-निर्माणम्" इति चट्टानस्य शिलालेखः अद्यापि स्पष्टतया दृश्यते, यत् इतिहासस्य साक्षी इव अस्ति, यत् चुपचापस्य तस्य असाधारणस्य अतीतस्य कथां कथयति
शिलालेखस्य पृष्ठतः का कथा अस्ति ? अधुना एव संवाददातारः चोङ्गकिङ्ग् पुस्तकालयस्य शोधपुस्तकालयस्य, साहित्यस्य इतिहासस्य च विशेषज्ञं ताङ्ग बोयोउ इत्यनेन पृष्टवन्तः। सः परिचयं दत्तवान् यत् १९५० तमे वर्षे जनवरीमासे चोङ्गकिङ्ग्-नगरे सर्ववर्गस्य जनप्रतिनिधिनां प्रथमं जन-काङ्ग्रेसं आयोजितम् । समागमे लियू बोचेङ्ग् इत्यनेन स्वस्य प्रतिवेदने "चोङ्गकिङ्ग् इति जनस्य उत्पादकस्थानस्य निर्माणस्य" लक्ष्यं प्रस्तावितं । मुक्तिस्य आरम्भिकेषु दिनेषु दक्षिणपश्चिमब्यूरो इत्यस्य शासकीयदर्शनस्य नीतिकार्यक्रमस्य च प्रथमा सार्वजनिकघोषणा एषा आसीत् । १९५१ तमे वर्षे एतत् लक्ष्यं "जनानाम् उत्पादनस्य नूतनस्य चोङ्गकिङ्ग्-निर्माणम्" इति अपि उक्तम् । अयं शिलालेखः न केवलं नूतनस्य चोङ्गकिंगस्य नूतनं वातावरणं नूतनं लक्ष्यं च व्यक्तं करोति, अपितु चोङ्गकिंगस्य जनान् नूतनजीवनस्य प्रयासं कर्तुं अपि आह्वयति।
सर्वं नवीनं भवति, विश्वं स्पष्टं भवति, न्यूचीनस्य स्थापनायाः आरम्भिकेषु दिनेषु चोङ्गकिङ्ग्-नगरं नूतनवातावरणेन पूरितम् अस्ति । वर्षाणां लेशाः सन्ति, परन्तु गच्छन्तः हंसाः स्वस्वरं त्यजन्ति, संवाददाता ताङ्ग बोयु इत्यस्य अनुसरणं कृत्वा चोङ्गकिंग पुस्तकालयस्य चोङ्गकिंग स्थानीयसाहित्यपठनकक्षे प्रविष्टवान्, पुरातनपत्राणि उद्घाटितवान्, तेषु पीतवर्णीयप्रतिवेदनेषु ७० वर्षाणाम् अधिककालपूर्वस्य अविस्मरणीयक्षणान् चिनोति स्म। .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
▲१९५० तमे वर्षे जनवरीमासे ३ दिनाङ्के "सिन्हुआ दैनिक" इति पत्रिकायां चोङ्गकिङ्ग् सिन्हुआ पुस्तकालयस्य उद्घाटनस्य सूचना अभवत् । संवाददाता झाओ ज़िन् द्वारा पुनः निर्मित
३ जनवरी १९५०
चोङ्गकिङ्ग् सिन्हुआ पुस्तकालयः उद्घाट्यते
पठनं नगरविकासस्य आध्यात्मिकः स्रोतः अस्ति। अद्यत्वे आधुनिकस्य नूतनस्य चोङ्गकिंगस्य निर्माणेन सर्वेषां कृते पठनं सामान्यं प्रचलनं जातम्, "बुकिश चोङ्गकिंग" इत्यस्य निर्माणे महत्त्वपूर्णशक्तिरूपेण, सिन्हुआ पुस्तकालयाः, ये चोङ्गकिंग्-नगरस्य विभिन्नेषु जिल्हेषु, काउण्टीषु च व्यापकरूपेण वितरिताः सन्ति, तेषां सहभागिता अस्ति ७० वर्षाणाम् अधिकं यावत् नागरिकानां पीढीनां वृद्धिः। अतः चोङ्गकिंग सिन्हुआ पुस्तकालयः कथं शुद्धतः आगतः?
१९४९ तमे वर्षे डिसेम्बर्-मासस्य १३ दिनाङ्के "सिन्हुआ डेली" इत्यस्य एकस्मिन् अगोचरकोणे वार्ता प्रकाशिता यत् सिन्हुआ पुस्तकालयस्य सज्जताकार्यालयः १२ दिसम्बर् दिनाङ्के सज्जतां कर्तुं कार्यं आरभेत व्यवसायः।
सज्जीकरणप्रक्रियायाः कालखण्डे जनसामान्यतः पुस्तकानां प्रबलमागधा व्यक्तिगतपुस्तकविक्रेतृभ्यः "व्यापारस्य अवसरानां" गन्धं जनयति स्म । १९४९ तमे वर्षे डिसेम्बर्-मासस्य १६ दिनाङ्के "सिन्हुआ डेली" इत्यनेन प्रथमपृष्ठे एकं सूचनां प्रकाशितम्, यस्मिन् उक्तं यत् "माओत्सेतुङ्गस्य "नवलोकतन्त्रस्य विषये" इति ग्रन्थस्य पुनर्मुद्रणं विपण्यां प्राप्तम् । उदाहरणार्थं, प्रतिलिपिः चोङ्गकिङ्ग् सिन्टियाण्डी सांस्कृतिकसमाजे प्राधिकरणं विना पुनर्मुद्रिता contained 123 typos. there are 208 missing characters, 93 added characters, and 52 reversed characters..." प्रासंगिकपक्षैः प्रतिलिपिधर्मस्य रक्षणार्थं पाठकानां प्रति उत्तरदायी भवितुं च, सैन्यनियन्त्रणआयोगाय विक्रयणं प्रतिबन्धयितुं याचिकाकरणस्य अतिरिक्तं च सम्बन्धितपुस्तकानां निष्कासनं कुर्वन्तु, भविष्ये अनुमतिं विना कोऽपि सम्बन्धितः प्रतिलिपिधर्मपुस्तकः विमोचितः न भविष्यति।
नागरिकानां पठन-आवश्यकतानां निवारणाय सिन्हुआ पुस्तकालयेन १९४९ तमे वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्कात् एरये-रसद-राजनैतिक-विभागेन सह संयुक्तरूपेण अस्थायी-पठन-कक्षः आयोजितः इति निर्णयः कृतः ।पतेः हुआङ्गजिया-दर्रे स्थितम् आसीत् सामग्रीयां युद्धम् इत्यादीनि बहुमूल्यानि छायाचित्राणि सन्ति of huaihai and the march of a million troops to the south of the yangtze river , तथा च विभिन्नानि क्रान्तिकारी पुस्तकानि, पठनस्य समयः प्रातः १० वादनतः रात्रौ ८ वादनपर्यन्तं भवति।
१९५० तमे वर्षे जनवरीमासे ३ दिनाङ्के अन्ततः चोङ्गकिङ्ग् सिन्हुआ पुस्तकालयः उद्घाटितः । व्यावसायिकसमयः प्रातः ९:३० वादनतः सायं ६ वादनपर्यन्तं भवति अस्मिन् मुख्यतया अध्यक्षमाओ इत्यस्य "नवलोकतन्त्रविषये" "गठबन्धनसर्वकारविषये" इत्यादीनां विविधानां कृतिनां विक्रयणं भवति, तथैव मार्क्सवाद-लेनिनवादः, मार्क्सवाद-लेनिनवादः, क्रान्तिकारी सैद्धान्तिकग्रन्थाः अपि विक्रयन्ति । लेनिनवादः, लेनिनवादः च, तथैव साहित्यिककलाकृतयः २९० तः अधिकाः पुस्तकानि, यत्र पुस्तकानि अपि सन्ति । उद्घाटनस्य स्मरणार्थं नववर्षस्य दिवसस्य उत्सवस्य च कृते पुस्तकालयेन सप्ताहपर्यन्तं पुस्तकक्रयणकार्यक्रमः प्रारब्धः यत्र १० तः १०% पर्यन्तं छूटः भवति स्म विक्रयविभागस्य त्रयः बृहत्कक्ष्याः नगरस्य छात्रैः, नदीपारतः श्रमिकाः च परिपूर्णाः आसन्, तस्मिन् दिने ७ वादनपर्यन्तं जनाः एकैकं न निर्गतवन्तः।
▲१९५२ तमे वर्षे जुलैमासस्य १ दिनाङ्के "सिन्हुआ दैनिक" इत्यस्य फोटो विशेषपृष्ठे चेङ्गडु-चोङ्गकिंग-रेलमार्गस्य निर्माणस्य बहुमूल्याः क्षणाः दृश्यन्ते स्म । संवाददाता झाओ ज़िन् द्वारा पुनः निर्मित
१ जुलाई १९५२
चेङ्गडु-चोङ्गकिंग-रेलमार्गः यातायातस्य कृते उद्घाटितः
"चोङ्गकिंग सिन्हुआ पुस्तकालयस्य उद्घाटनेन नागरिकानां पठनस्य आवश्यकताः सम्यक् पूरिताः, मुक्तिस्य आरम्भिकेषु दिनेषु परिवहननिर्माणद्वारा आर्थिकविकासं प्रवर्धयितुं चेङ्गडु-चोङ्गकिंग् रेलमार्गस्य उद्घाटनं महत्त्वपूर्णं सफलतां जातम् कि १९५० तमे वर्षे सः चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः दक्षिणपश्चिमसचिवः आसीत्, ब्यूरो-सचिवः, दक्षिणपश्चिमचीननिर्माणस्य कार्यं आरब्धवान्, परिवहननिर्माणं च प्रथमा समस्या आसीत्
परिवहनस्य पुनर्स्थापनं विकासं च तत्कालीनस्य आर्थिकनिर्माणस्य प्रमुखकार्येषु अन्यतमम् आसीत् । चेङ्गडु-चोङ्गकिंग-रेलमार्गस्य निर्माणं आधिकारिकतया १९५० तमे वर्षे जूनमासस्य १५ दिनाङ्के आरब्धम् ।मार्गनिर्माणानन्तरं सेना जनाः च कठिनतां दूरीकर्तुं दिवारात्रौ कार्यं कृतवन्तः, १९५२ तमे वर्षे जुलै-मासस्य प्रथमे दिने सम्पूर्णा रेखा यातायातस्य कृते उद्घाटिता ।इयं सिचुआन्-नगरस्य प्रथमा अस्ति railway, and it is china's first independently designed, सर्वैः स्वदेशीयरूपेण उत्पादितैः सामग्रीभिः भागैः च स्वतन्त्रतया निर्मिताः रेलमार्गाः चीनीयजनानाम् प्रेरणाम् अयच्छन्
▲१९५२ तमे वर्षे जुलैमासस्य प्रथमे दिनाङ्के "सिन्हुआ डेली" इति पत्रिकायां चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गः यातायातस्य कृते उद्घाटितः इति वृत्तान्तः । संवाददाता झाओ ज़िन् द्वारा पुनः निर्मित
१९५२ तमे वर्षे जुलैमासस्य १ दिनाङ्के "सिन्हुआ दैनिक" इति पत्रिकायां नेत्रयोः आकर्षक-अक्षर-लेखैः, बृहत्-पाठैः च एतस्य घटनायाः सूचना दत्ता । तस्मिन् एव दिने चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गस्य उद्घाटनस्य उत्सवस्य कृते चेङ्गडु-चोङ्गकिङ्ग्-नगरयोः युगपत् उद्घाटनसमारोहाः अभवन् । क्रमशः चेङ्गडु-चोङ्गकिङ्ग्-नगरात् परस्परं प्रति गच्छन्तौ रक्ताभ्यां रेलयानौ प्रस्थितौ, वेणुनां सुमधुरध्वनिः च बाशु-भूमिं पूरितवान् "सिन्हुआ दैनिक" इत्यनेन "चेङ्गडु-चोङ्गकिंग रेलमार्गस्य उद्घाटनस्य उत्सवः" इति शीर्षकेण विशेषं छायाचित्रपृष्ठमपि उद्घाटितम्, चेङ्गडु-चोङ्गकिंग् रेलमार्गस्य निर्माणस्य विषये अनेकानि बहुमूल्यानि चित्राणि प्रकाशितानि च तस्मिन् एव काले चेङ्गडु-चोङ्ग्किंग-रेलमार्गस्य कृते अपि घोषणा जारीकृता यत् चोङ्गडु-चोङ्ग्डु-नगरयोः मध्ये प्रत्यक्ष-एक्सप्रेस्-रेलयानानां युगलं प्रतिदिनं ५१ तथा ५२ वारं प्रचलति, यत्र मृदु-कठिन-सीट-टिकटं, निद्रा-बर्थ-टिकटं च विक्रयति, परिवहनस्य उत्तरदायी सामानस्य संकुलस्य च, संलग्नभोजनकारस्य च...
चेङ्गडु-चोङ्गकिंग् रेलमार्गस्य उद्घाटनार्थं बहवः नेतारः हस्ताक्षरिताः शिलालेखाः अपि सिन्हुआ दैनिकपत्रिकायां प्रकाशिताः आसन् । झोउ एन्लाइ लिखितवान् यत् - "रेलमार्गस्य निर्माणं, राष्ट्ररक्षणस्य समेकनं, अर्थव्यवस्थायाः विकासः, जनानां जीवने सुधारः च इति । "चेङ्गडु-चोङ्गकिंग रेलमार्गस्य समाप्तेः उत्सवः "अस्माभिः तियानचेङ्ग-रेलमार्गस्य मरम्मतं कर्तव्यं तथा च सिचुआन्, गुइझोउ, युन्नान्, गुआङ्गक्सी, अन्येषां रेलमार्गाणां संयोजनं च करणीयम्। " झाङ्ग लानस्य शिलालेखः ऐतिहासिकभावनाभिः परिपूर्णः अस्ति, "चत्वारिंशत् वर्षाणाम् अधिकं पूर्वं, द... सिचुआन्-हान-जनाः माञ्चू-किङ्ग्-सर्वकारयोः विरुद्धं युद्धं कृतवन्तः।" प्रतिक्रियावादीशासकैः रेलमार्गः परित्यक्तः आसीत्, परन्तु दक्षिणपश्चिमचीनदेशस्य मुक्तेः वर्षत्रयानन्तरं चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गः सम्पन्नः । एतेन निर्माणस्य तीव्रप्रगतिः दृश्यते जनसर्वकारस्य विजयस्य च चीनस्य साम्यवादीदलस्य अध्यक्षस्य माओस्य च नेतृत्वे नवीनचीनस्य विजयस्य च कृते।"
▲१९५२ तमे वर्षे अगस्तमासस्य ५ दिनाङ्के "सिन्हुआ दैनिक" इति पत्रिकायां सांस्कृतिकमहलस्य निर्माणस्य उद्घाटनस्य च सूचना अभवत् । संवाददाता झाओ ज़िन् द्वारा पुनः निर्मित
५ अगस्त १९५२
चोङ्गकिङ्ग् श्रमिकजनसास्कृतिकमहलः उद्घाटितः
१९५० तमे दशके चोङ्गकिङ्ग्-श्रमिकजनसास्कृतिकमहलः, दक्षिणपश्चिमसैन्यराजनैतिकआयोगस्य सामान्यसभाभवनं (अद्यतनस्य चोङ्गकिङ्गजनमहाभवनं), दक्षिणपश्चिमसङ्ग्रहालयः, चोङ्गकिङ्गव्यायामशाला, व्यायामशालाकार्यालयभवनं च इत्यादीनां महत्त्वपूर्णभवनानां निर्माणम् एकस्य पश्चात् अन्यस्य आरब्धाः। तस्मिन् युगे यदा सर्वस्य अत्यन्तं आवश्यकता आसीत् तदा एतेन नगरस्य आत्मविश्वासः बहु वर्धितः, जनानां लाभः अपि अभवत् ।
तेषु सांस्कृतिकमहलस्य, यस्य आधारः १९५१ तमे वर्षे जुलै-मासस्य प्रथमे दिनाङ्के स्थापितः, १९५२ तमे वर्षे अगस्तमासस्य ५ दिनाङ्के उद्घाटितः च, तत्र "चोङ्गकिङ्ग्-कार्यकर्तानां जनानां सांस्कृतिक-महलम्" इति शब्दाः डेङ्ग-जियाओपिङ्ग्-इत्यनेन व्यक्तिगतरूपेण अभिलेखिताः आसन् एकदा डेङ्ग क्षियाओपिङ्ग् इत्यनेन निर्माणस्य आवश्यकतायाः वर्णनार्थं "दन्तबलिदानं ताडयन्" इति चोङ्गकिंग्-भाषायाः प्रयोगः कृतः - "मुक्तिानन्तरं श्रमिकजनाः परिवर्त्य स्वामी अभवन्, भौतिकदन्तबलिदानं च चिह्नितवन्तः । एतत् पर्याप्तं नास्ति, श्रमिकाणां चिह्नं करणीयम् as cultural tooth sacrifice जनाः। "
सिन्हुआ दैनिकेन तत्कालीनस्य मेयरस्य काओ डिकिउ इत्यस्य शिलालेखः सांस्कृतिकमहलस्य उद्घाटनार्थं प्रकाशितः । सः लिखितवान् यत् जनलोकतान्त्रिकशासने कार्यरताः जनाः न केवलं कार्ये स्वस्य प्रज्ञां पूर्णं क्रीडां दातव्याः, अपितु श्रमस्य निर्माणं प्रवर्धयितुं अधिकफलप्रदं श्रमफलं उत्पादयितुं च अवकाशार्थं निश्चितं स्थानं भवितुमर्हति, निश्चितं सांस्कृतिकजीवनं च भोक्तुं अर्हति , चोङ्गकिंगस्य द वर्किंग पीपुल्स कल्चरल पैलेस इत्यस्य निर्माणं चोङ्गकिंगनगरस्य श्रमिकजनानाम् सांस्कृतिकं आनन्दं प्राप्तुं कृतम् आसीत्, भविष्ये श्रमिकजनानाम् अतीव सार्थकं जीवनं अपि आनयिष्यति।
२०२२ तमे वर्षे डेटियन-बे-हेलोङ्ग-चतुष्कोण-सांस्कृतिक-महल-क्षेत्रस्य संरक्षण-सुधार-परियोजनायाः पुनर्जन्मः भविष्यति । अद्यत्वे सांस्कृतिकमहलस्य नवीनीकरणं कृतम् अस्ति, तदा रोपिताः पीताः कुड्जुवृक्षाः चिरकालात् उच्छ्रितवृक्षाः अभवन्, ते च चोङ्गकिंग्-नगरस्य विकासं दृष्टवन्तः, नगरेण सह समृद्धवर्षाणि च गत्वा नूतनयुगं प्रविष्टवन्तः
प्रतिवेदन/प्रतिक्रिया