समाचारं

हैनन् श्रीमती फेङ्ग बाओक्सियन स्मारकभवने स्वस्य १० वर्षस्य उत्सवस्य कृते लोकक्रियाकलापाः आयोजिताः सन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने हैनन्-महोदयेन फेङ्ग-बाओक्सियन-स्मारक-भवने, फेङ्ग-इत्यस्य पूर्वज-भवने च संग्रहालयस्य उद्घाटनस्य दशम-वर्ष-उत्सवस्य आयोजनं कृतम् "चीन श्रीमती ज़ियान् "प्रथमा नायिका" इति नाम्ना प्रसिद्धा" इति स्मरणार्थं एकैकं क्रियाकलापाः कृताः आसन् ।
उत्सवेषु विश्वस्य सर्वेभ्यः जनाः भागं गृह्णन्ति । "अस्माकं मूलं किओङ्गझौ-नगरे अस्ति, अस्माकं नाडयः च हैनान्-नगरे सन्ति। प्रतिवर्षं वयं स्वसन्ततिं पुनः आनयामः यत् ते अस्माकं मूलं अन्वेष्टुं, अस्माकं पूर्वजानां पूजां च कुर्वन्ति, यः थाईलैण्ड्-देशात् उत्सवे भागं ग्रहीतुं प्रत्यागतवान्, सः भावुकतया अवदत्। थाईलैण्ड्देशस्य हैनान् वाणिज्यसङ्घस्य तथा थाईलैण्डदेशस्य हैनान् एसोसिएशनस्य शाश्वतः मानदाध्यक्षः सल्लाहकारः फेङ्ग युडे अस्मिन् वर्षे ८४ वर्षीयः अस्ति सः वर्षेषु ३२५ वारं थाईलैण्ड्-देशयोः हैनान्-देशयोः यात्रां कृत्वा मूल-अन्वेषण-क्रियाकलापयोः भागं गृहीतवान् अस्ति
(चित्रं hainan fengbao cultural research association द्वारा प्रदत्तम्)
उद्घाटनात् १० वर्षेषु हैनान् श्रीमती फेङ्ग बाओक्सियन स्मारकभवनं "यष्टिं धारयन्", सिंहनृत्यं, हरितं च इत्यादीनां हैनान्-लक्षणैः सह फेङ्ग-श्रीमती-लोकक्रियाकलापानाम् ऐतिहासिकयोगदानस्य प्रदर्शनार्थं चित्राणि, ग्रन्थानि, दस्तावेजानि च उपयुज्यन्ते picking, "dressing up the army" parade, qiong opera इत्यादीनि हैनान्-विशिष्टानि लोकक्रियाकलापाः जुन्पो-नगरे भवन्ति । समाचारानुसारं ज़ियान्-महोदयायाः पश्चिमे गुआङ्गडोङ्ग्, हैनान्, विदेशेषु चीनदेशेषु अपि विश्वासिनः विस्तृताः सन्ति । चीनस्य राष्ट्रिय अमूर्तसांस्कृतिकविरासतां प्रतिनिधिवस्तूनाम् सूचीयां मैडम ज़ियान् इत्यस्याः विश्वासाः रीतिरिवाजाः च समाविष्टाः सन्ति । अधुना हैनान्-देशे प्रायः सम्पूर्णं द्वीपं व्याप्य विविधप्रमाणस्य ४०० तः अधिकाः मैडम ज़ियान्-मन्दिराः सन्ति । वार्षिकः "जुन्पो महोत्सवः" पर्यटनस्य नूतनः मुख्यविषयः भवति ।
कथ्यते यत् हैनान् श्रीमती फेङ्ग बाओक्सियन स्मारकभवनं सम्पन्नं कृत्वा अक्टोबर् १, २०१४ दिनाङ्के उद्घाटितम् अस्ति ।अस्य क्षेत्रफलं प्रायः २० एकर् अस्ति तथा च अस्य निर्माणक्षेत्रं ४,००० वर्गमीटर् अधिकं भवति शैलीभवनसङ्कुलं त्रीणि हॉलाः एकस्मिन् सम्बद्धानि भव्यं दृश्यमानं च अस्ति . थाईलैण्ड्, सिङ्गापुर, आस्ट्रेलिया, मलेशिया, हाङ्गकाङ्ग, मकाऊ, हैनान् इत्यादिभ्यः देशेषु विदेशेषु च १२,००० तः अधिकैः जनाभिः अस्य स्थापना कृता, येषां कृते २ कोटि युआन् इत्यस्मात् अधिकं दानं कृतम्
हैनान् प्रान्तस्य फेङ्ग बाओ सांस्कृतिकसंशोधनसङ्घस्य प्रभारी व्यक्तिः अवदत् यत् स्मारकभवने सर्वेषां पक्षानाम् प्रयत्नाः एकत्रिताः भविष्यन्ति यत् श्रीमती ज़ियान् इत्यस्याः राष्ट्रियैकतायां, राष्ट्रियैकतायां सामाजिकप्रगतेः च ऐतिहासिकयोगदानस्य ऐतिहासिकं अभिलेखं अधिकं संग्रहीतुं, संगठितुं च, सुदृढां च करिष्यति the cultural research of mrs. अस्माभिः मैडम जियानस्य संस्कृतिं उत्तराधिकारं प्राप्तुं उत्तमं कार्यं कर्तव्यं, जनानां मध्ये मैडम ज़ियान् इत्यस्याः संस्कृतिस्य स्वस्थं, मानकीकृतं, व्यवस्थितं च विकासं मार्गदर्शनं कर्तव्यम्, तथा च स्मारकभवनं हैननस्य पारम्परिकस्य उत्तराधिकारस्य कृते देशभक्तिपूर्णशिक्षा आधाररूपेण निर्मातव्यम् लोकरीतिरिवाजाः तथा मैडम ज़ियानस्य संस्कृतिः।
(चेन् बोवेन्, हैनन् रिपोर्टर स्टेशन, चीन दैनिक)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया