समाचारं

इरान् क्षेपणास्त्रं इजरायल्-देशे आक्रमणं करोति, मध्यपूर्वः पूर्ण-स्तरीय-सङ्घर्षात् कियत् दूरम् अस्ति?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशं प्रति प्रायः २०० बैलिस्टिक-क्षेपणानि प्रक्षेपितानि ।

अस्मिन् आक्रमणे इजरायलस्य अनेकाः वायुसेनास्थानकानि, गुप्तचरसंस्थाः च लक्षितानि आसन् ।

इराणस्य क्षेपणास्त्रं इजरायले आक्रमयति

अमेरिकीगुप्तचरसेवाः आक्रमणात् पूर्वं स्थितिं ज्ञातव्याः आसन् । श्वेतभवनेन इजरायल्-देशाय चेतावनी दत्ता, अवश्यमेव इजरायल्-देशः अवश्यमेव सज्जः अस्ति ।

अपि च इरान्-देशात् इजरायल्-देशं प्रति प्रक्षिप्ताः क्षेपणास्त्राः सामान्यतया वायुतले उड्डीयन्ते इति प्रायः दशनिमेषाः भवन्ति, एतेषु अधिकांशः क्षेपणास्त्राः अवरुद्धाः भवन्ति ।

इजरायलस्य वायुरक्षाव्यवस्थायाः अतिरिक्तं अमेरिकादेशेन उक्तं यत् अस्मिन् क्षेत्रे अमेरिकनयुद्धपोतानि अपि क्षेपणास्त्रान् अवरुद्ध्य भागं गृह्णन्ति स्म;

अस्मिन् सन्दर्भे यद्यपि केचन क्षेपणास्त्राः अद्यापि वायुरक्षाजालं भग्नाः आसन्, तथापि...इजरायल्देशस्य अन्तः विस्फोटः अभवत्, परन्तु इजरायलदेशात् प्राप्ता सूचना आसीत् यत्,

केचन सुविधाः क्षतिग्रस्ताः, अद्यापि कोऽपि क्षतिः न ज्ञातः ।

अवश्यं इरान्-देशेन अपि उक्तं यत् इरान्-देशस्य आक्रमणेन नागरिकानां क्षतिं परिहरितुं नागरिकसुविधाः जानीतेव परिहृताः ।

अतः सारांशेन अस्मिन् समये इजरायलस्य अद्यतनसैन्यकार्यक्रमस्य, हमासस्य हत्यायाः, लेबनानदेशे हिजबुल-सङ्घस्य नेतृत्वस्य च प्रतिकाररूपेण इरान्-देशः आक्रमणं कृतवान् परन्तु प्रतिकारस्य गम्भीरः परिणामः नासीत् ।

तदपि इजरायलस्य मनोवृत्तिः अतीव कठिना अस्ति। इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन उक्तं यत् इराणस्य आक्रमणं “बृहत् त्रुटिः” अस्ति तथा च इजरायल् इराणस्य “वेदना” अनुभवितुं प्रतिकारात्मकानि उपायानि करिष्यति इति।

इजरायलीयाः निगूढाः सन्ति

वर्तमानस्थित्या न्याय्य इजरायलदेशः अवश्यमेव प्रतिकारं करिष्यति।

यतः अस्मिन् तनावपूर्णे सम्मुखीकरणे जनमतं निकटतया ध्यानं ददाति। यदि एकः पक्षः आक्रमितः भवति, प्रतिकारं न करोति तर्हि मुखस्य दृष्ट्या अवश्यमेव जीवनं कठिनं भविष्यति ।

अवश्यं अधिकऔपचारिकरूपेण एतत् मुखं मनोबलं अन्तर्राष्ट्रीयप्रतिष्ठा च इति उच्यते । वस्तुतः मुखस्य विषयः एव।

अतः इजरायलस्य सैन्यकार्याणि इराणस्य लघुभ्रातुः गम्भीररूपेण आहतवती यदि इरान् प्रतिकारं न करोति तर्हि तस्य मुखं नष्टं भविष्यति, तस्य प्रतिष्ठा च महती न्यूनीभवति।

इजरायल्-देशः इरान्-देशस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणेन आहतः अस्ति, यत् प्रतिकारं न करोति चेत् मनोबलं अपि प्रभावितं करिष्यति ।

इजरायलस्य च कृते एषः मनोबलः प्रतिष्ठा च केवलं मुखस्य विषयः नास्ति। इजरायलस्य मनोबलं प्रतिबिम्बं च अन्येभ्यः देशेभ्यः अपेक्षया तस्य अस्तित्वस्य कृते अधिकं महत्त्वपूर्णं भवेत्।

यतः इस्राएलः अस्तिमध्यपूर्वःइजरायल्-देशः दुर्बलतां दर्शयितुं न शक्नोति, इजरायल्-देशः असफलः भवितुम् न शक्नोति इति जीवनपर्यावरणं निर्धारयति ।

यदि इजरायल् एकवारं दुर्बलतां दर्शयति, असफलतां च प्राप्नोति तर्हि तस्य अस्तित्वं महतीं संकटं प्राप्स्यति, तस्य अस्तित्वं च निवृत्तं भवेत् ।

अतः इरान्-देशस्य आक्रमणेन गम्भीरः परिणामः न भवति चेदपि इजरायल्-देशः अवश्यमेव प्रतिकारं करिष्यति ।

इजरायलस्य प्रतिकारस्य त्रयः सम्भाव्यमार्गाः सन्ति ।

प्रथमं ईरानी-वरिष्ठसेनापतयः अन्येषां वा सम्बद्धानां कर्मचारिणां हत्यां कुर्वन्तु । विशेषतः ईरानीक्रान्तिकारिदलस्य वरिष्ठसेनापतयः ये अस्मिन् क्षेपणास्त्राक्रमणे संलग्नाः आसन् ।

इरान्-समर्थितसशस्त्रसमूहानां केषाञ्चन नेतारणाम् अपि हत्यां निरन्तरं कर्तुं शक्नोति ।

द्वितीयं, इरान्-देशस्य सैन्यसुविधासु बम-प्रहारं कुर्वन्तु, यत्र इरान्-समर्थितानां केषाञ्चन शिया-सशस्त्रसेनानां सुविधाः अपि सन्ति । इरान्-देशेन आयोजितस्य "प्रतिरोधस्य चापस्य" बलं अधिकं दुर्बलं कृत्वा ।

तृतीयम्, यदि अधिकं आक्रामकं भवति तर्हि इजरायल् इराणस्य परमाणुसुविधासु बमप्रहारं कर्तुं शक्नोति।

यद्यपि इरान् सर्वदा उक्तवान् यत् स्वक्षेत्रे परमाणुपरियोजनानि नागरिकप्रयोगाय सन्ति, परमाणुशस्त्रविकासाय न सन्ति तथापि इजरायल् इरान्देशे कस्यापि परमाणुसुविधायाः विषये सावधानः अस्ति

अवश्यं यदि इजरायल्-देशः यथार्थतया इरान्-देशस्य परमाणु-सुविधासु बम-प्रहारं करोति तर्हि मध्यपूर्वस्य स्थितिः यथार्थतया वर्धते |

अतः यदा स्थितिः एतावत्पर्यन्तं प्राप्स्यति तदा इरान्-इजरायलयोः मध्ये पूर्णरूपेण संघर्षः भविष्यति वा, मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः भविष्यति वा?

एतत् मुख्यतया इजरायलस्य अमेरिकादेशस्य च राजनैतिकनिश्चयस्य विशेषतः अमेरिकादेशस्य राजनैतिकनिश्चयस्य उपरि निर्भरं भवति ।

इजरायल्-देशस्य कृते अमेरिकी-समर्थनं महत्त्वपूर्णम् अस्ति

यतः सम्प्रति सामरिकदृष्ट्या इजरायल्-देशस्य द्वौ विकल्पौ स्तः ।

एकं तु अस्ति यत् इजरायल् इदानीं लेबनानदेशे हमास-हिज्बुल-सङ्घयोः भृशं क्षतिं कृतवान्, इजरायल्-देशस्य प्रत्यक्षं खतरा अस्थायीरूपेण उत्थापितवान्, अस्मिन् क्षेत्रे इरान्-देशस्य बलं दुर्बलं च कृतवान् तदा इजरायल् अत्र स्थगितुं, शनैः शनैः स्थितिं शीतलं कृत्वा, तुल्यकालिकं शान्तकालं प्रति आगन्तुं च शक्नोति । यदि स्थितिः न परिवर्तते तर्हि दशवर्षेभ्यः अधिकेभ्यः वा अन्यः बृहत् विग्रहः भवितुम् अर्हति । विगतदशकेषु एषः चक्रीयः प्रकारः अस्ति ।

अन्यः विकल्पः अस्ति यत् एतत् अवसरं न केवलं हमास-हिजबुल-आदि-सङ्गठनानां दुर्बलीकरणाय, अपितु तस्य बृहत्तम-प्रतिद्वन्द्वी इरान्-इत्यस्य पूर्णतया आक्रमणं दुर्बलीकरणाय च करणीयम् |.

एवं करणं अवश्यमेव अतीव जोखिमपूर्णम् अस्ति। परन्तु इजरायलस्य कृते सः मन्यते यत् इरान् इत्यस्य पूर्णतया दुर्बलीकरणेन सुरक्षावातावरणस्य महती उन्नतिः भवितुम् अर्हति।

परन्तु अस्य पूर्वापेक्षा अस्ति यत् इजरायल्-देशः अमेरिका-देशं अस्मिन् युद्धे कर्षति । अमेरिकीसमर्थनं विना इजरायलस्य कृते इरान् इत्यस्य पूर्णतया दुर्बलीकरणं कठिनं भविष्यति। सम्प्रति अमेरिकादेशस्य निर्णयनिर्माणम् अतीव महत्त्वपूर्णम् अस्ति ।

परन्तु अस्मिन् विषये अमेरिकादेशेन अपि द्वे कारके विचारः करणीयः । प्रथमं, रूस-युक्रेन-युद्धक्षेत्रम् अद्यापि गतिरोधे अस्ति, द्वितीयं, अमेरिकीराष्ट्रपतिनिर्वाचनं यावत् केवलं ३० दिवसाः एव सन्ति ।

अतः बाइडेन् प्रशासनस्य दृढनिश्चयः न स्यात्। तत् उक्तं, मध्यपूर्वे पूर्णस्तरीयः संघर्षः अद्यापि पत्तकेषु न स्यात्।

(कियान् केजिन) ९.