2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु दिनेषु लेबनान-इजरायलयोः द्वन्द्वः निरन्तरं तीव्रः भवति । इजरायल् लेबनानदेशे स्थलसैन्यकार्यक्रमं वर्धितवान् किं लेबनान-इजरायलयोः सैन्यसङ्घर्षः अधिकं वर्धते? तदतिरिक्तं इरान्-देशेन इजरायल्-देशस्य विरुद्धं प्रतिकारात्मकानि कार्याणि आरब्धानि, येन मध्यपूर्वे नित्यं परिवर्तनं भवति । विशेषज्ञविश्लेषणं पश्यामः ।
लेबनान-इजरायल-सङ्घर्षः बृहत्-प्रमाणेन वर्धमानः अस्ति
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.लेबनान-इजरायल-सङ्घर्षः बृहत्-प्रमाणेन वर्धमानः इति मन्येभविष्ये मुख्यतया त्रीणि प्रवृत्तयः सन्ति- १.. प्रथमः,अयं विग्रहः भूमौ वायुतले च व्यापकयुद्धरूपेण विकसितः अस्ति ।अधुनाइजरायल्इजरायल-लेबनान-सीमायां बहुधा भूसैनिकाः, तथैव टङ्काः अन्ये च गुरुशस्त्राणि च संयोजितानि, येन अग्रिमस्य बृहत्तरस्य भू-कार्यक्रमस्य सज्जतायै इति भाति
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.लेबनानदेशस्य हिजबुल-सङ्घः अपि युद्धाय सज्जः इति अवदत् । २०१२ तः २०२० पर्यन्तं २.सीरिया गृहयुद्ध, हिज्बुलसैनिकाः युद्धाय सीरियादेशं प्रविश्य कतिपयानां स्थलयुद्धक्षमतानां प्रयोगं कृतवन्तः । दक्षिणे लेबनानदेशे भविष्ये स्थलसञ्चालनं भविष्यतिहिज्बुल-इजरायल-योः मध्ये तुल्यकालिकं कठिनं युद्धं वा गुरिल्ला-युद्धं वा इति प्रस्तुतम्a state of.
लेबनानदेशे इजरायलस्य स्थलक्रिया दीर्घकालं यावत् भवितुं शक्नोति
चीन समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः - द्वितीयं, लेबनान-इजरायल-सङ्घर्षः दीर्घकालं यावत् स्थातुं शक्नोति।इजरायलेन निर्धारितस्य परिचालनलक्ष्यस्य अनुसारं, यथा हिजबुलस्य केषाञ्चन विशिष्टलक्ष्याणां उपरि आक्रमणं, हिजबुलस्य केषाञ्चन आधारभूतसंरचनानां रक्षाणां स्वच्छता। एतानियत् स्पष्टं लक्ष्यमिव दृश्यते तत् वस्तुतः अतीव अस्पष्टम् अस्ति।गाजा-सङ्घर्षे इव इजरायल्-देशः एकदा हमास-सङ्घस्य पूर्णविनाशस्य लक्ष्यं निर्धारितवान्, यत् लक्ष्यं अद्यापि न प्राप्तम् यतः लक्ष्यं स्वयं अतीव अस्पष्टम् अस्ति तथैव हिजबुलस्य कृते इजरायल् हिजबुलस्य लक्ष्येषु आक्रमणं कर्तुं कियत् दूरं गमिष्यति, हिजबुलस्य दुर्गाणि स्वच्छं कर्तुं कियत् दूरं गमिष्यति च? एतेषां स्पष्टतया परिभाषा कर्तुं कठिनम् अस्ति। अस्मात् दृष्ट्या लेबनान-इजरायल-सङ्घर्षः दीर्घकालं यावत् स्थास्यति ।
लेबनान-इजरायलयोः द्वन्द्वः, इरान्-इजरायल-योः मध्ये सङ्घर्षः च मध्यपूर्वस्य स्थितिं कठिनतरं भयङ्करं च करोति
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.तृतीयं,अयं लेबनान-इजरायल-सङ्घर्षः क्षेत्रीयस्थित्या विशेषतः ईरानी-कारकेण सह निकटतया सम्बद्धः भविष्यति ।हिजबुल-सङ्घः सदैव क्षेत्रीयप्रभावस्य ट्रम्पकार्डरूपेण इरान्-देशः गण्यते यदा हिजबुल-सङ्घः प्रचण्डदबावस्य सामनां करोति, विशेषतः जीवन-मरण-धमकीः, तदा इराणः हिजबुल-सङ्घस्य रक्षणस्य उपायान् अवश्यमेव अन्वेषयिष्यति |. प्रथमदिनाङ्कस्य सायंकाले इरान् इजरायल्-देशे प्रायः २०० बैलिस्टिक-क्षेपणानि प्रक्षेपितवती यत् इरान्-देशः हिजबुल-सङ्घस्य उपरि दबावं निवारणं कर्तुं, हिजबुल-सङ्घस्य प्रतिशोधं च कर्तुं आशां कुर्वन् आसीत् । यदा इरान् इजरायल्-देशे आक्रमणं करिष्यति तदा इजरायल्-देशः इरान् प्रति स्वस्य द्वेषं वर्धयिष्यति तथा च इजरायल्-देशः स्पष्टतया इरान्-विरुद्धं प्रतिकारं कर्तुं अधिकतीव्रतापूर्वकं हिजबुल-सङ्घस्य उपरि आक्रमणं करिष्यति तथा च इरान्-देशः पुनः कार्यवाही कर्तुं प्रतिहत्यां कर्तुं च बाध्यं करिष्यति, येन इराणी-देशस्य निर्माणं भविष्यति मध्यपूर्वस्य स्थितिं अधिकं भयङ्करं कुर्वन्तु।
लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-भू-सैनिकैः सह अग्नियुद्धं जातम् इति अवदत् >>
मुख्यालयस्य संवाददातुः अवलोकनम्丨ईरान इत्यनेन उक्तं यत् इजरायल्-देशे क्षेपणास्त्र-आक्रमणानि प्रक्षेपणेन क्षेत्रे स्थितिः अधिका जटिला भविष्यति >>