2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहस्य वधेन मध्यपूर्वे पूर्वमेव विस्फोटकस्थितिः पुनः अनिश्चिततायां पतिता अस्ति।
अधुना एव इजरायलस्य वायुप्रहारैः नस्रल्लाहः, अनेके ईरानीसैन्यसेनापतयः च मृताः अभवन्, इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकदा इजरायल् पश्चातापं करिष्यति इति। मासद्वयाधिकं पूर्वं हमास-पोलिट्ब्यूरो-नेता हनीयेह-इत्यस्य हत्या ईरानी-भूमौ अभवत् इति केचन पाश्चात्य-माध्यमाः अपि अवदन् यत् एतत् ईरानी-अधिकारिणां क्रान्ति-रक्षकाणां च कृते "स्थूल-अपमानम्" इति असह्यः अस्ति
इराणस्य राष्ट्रपतिः पेजिजियनः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्मै ज्ञापयितुं इराणस्य कदमः अस्ति यत् इराणदेशः युद्धप्रियदेशः नास्ति, परन्तु सः कस्यापि धमकीयाः दृढतया विरोधं करोति इति बोधयति।इजरायल्तत्र उक्तं यत् इरान्देशः स्वस्य कार्याणां परिणामं वहति, इजरायलसैन्यं च "अद्य रात्रौ मध्यपूर्वे शक्तिशालिनः आक्रमणानि निरन्तरं करिष्यति" इति।
इरान्-इजरायल-देशयोः युद्धे अस्ति, अतः द्वयोः देशयोः सम्बन्धः कुत्र गमिष्यति इति सहसा स्थितिः वर्धिता अस्ति । मध्यपूर्वस्य स्थितिः अधिका अराजकः भविष्यति वा ?
जेरुसलेमस्य पुरातननगरस्य विहङ्गमदृश्यं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १४ दिनाङ्के, स्थानीयसमये । इराणस्य तस्निम न्यूज एजेन्सी इत्यस्य अनुसारं १४ तमे स्थानीयसमये प्रातःकाले इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन इजरायलस्य लक्ष्येषु बृहत्परिमाणेन क्षेपणास्त्र-ड्रोन्-आक्रमणं कृतम्
01
यदा कदा "परस्परं मुष्टिप्रहारं कृतवन्तः", ते एकदा निकटसहयोगिनः आसन्
इरान्-इजरायलयोः मध्ये तनावः द्रष्टुं जगत् अभ्यस्तं दृश्यते, प्रायः "तेषां मांसपेशीन् मोचयन्ति" तथा च यदा कदा परस्परं "मुष्टिप्रहारं कुर्वन्ति", तथा च कोऽपि आश्चर्यचकितः न भवति परन्तु बहवः जनाः यत् न अपेक्षन्ते तत् अस्ति यत् बहुवर्षपूर्वं एतौ देशौ अतीव निकटसहयोगिनौ आस्ताम्...
द्वितीयविश्वयुद्धस्य अनन्तरं इजरायल्-देशस्य स्थापना अभवत्, यदा इरान्-देशः पहलवी-वंशस्य शासनं करोति स्म, तदा उभौ देशौ पाश्चात्य-सहयोगिनौ आस्ताम्, परितः अरब-देशैः सह तनावपूर्णः सम्बन्धः च आसीत् । अस्मिन् सन्दर्भे इजरायल्-इरान्-देशयोः शीघ्रमेव निकटसहयोगी अभवत् ।
१९७९ तमे वर्षे अमेरिकीसमर्थकं पाश्चात्यसमर्थकं च पहलवीवंशं इस्लामिकक्रान्तिना पतितम् यद्यपि नवस्थापितं इस्लामिकगणराज्यं इजरायलस्य वैचारिकरूपेण विरोधं कृतवान् तथापि तेहराननगरे इजरायलस्य दूतावासं अपि बन्दं कृतवान् तथापि द्वयोः पक्षयोः सम्बन्धः शीतलः न अभवत् शीघ्रं अधः ।
१९८०, ९.इरान्-इराक् युद्धम्भग्नाः भवन्ति । जेरुसलेम-पोस्ट्-पत्रिकायाः अनुसारं इजरायल्-देशः चिन्तितः आसीत् यत् इराक्-देशे विजयेन अरब-राष्ट्रवादस्य प्रोत्साहनं भविष्यति, इजरायल्-देशस्य कृते अधिकं खतरा भविष्यति इति । अतः तत्कालीनः इजरायलस्य रक्षामन्त्री युद्धस्य आरम्भानन्तरं सार्वजनिकरूपेण घोषितवान् यत् इजरायल् इरान्-देशाय साहाय्यं कर्तुं इच्छति इति । इजरायलस्य लॉबिंग्-अन्तर्गतं इजरायल्-देशेन इरान्-देशाय अमेरिकीनिर्मितानि शस्त्राणि, घटकानि च प्रदातुं अपि अमेरिका-देशः सहमतिम् अददात् ।
तेल अवीवविश्वविद्यालयस्य सर्वेक्षणदत्तांशैः ज्ञायते यत् १९८१ तमे वर्षे १९८३ तमे वर्षे च इजरायलस्य कुलशस्त्रविक्रयः इरान्देशाय प्रायः ५० कोटि अमेरिकीडॉलर् आसीत् ।
१९८७ तमे वर्षे एव इजरायलस्य तत्कालीनः प्रधानमन्त्री रबिन् अवदत् यत्, "इरान् अस्माकं परममित्रः अस्ति, अस्माकं स्थितिं परिवर्तयितुं अस्माकं अभिप्रायः नास्ति" इति ।
परन्तु यदि भवन्तः मित्रतां कर्तुं लाभस्य उपयोगं कुर्वन्ति तर्हि यदा लाभः क्षीणः भवति तदा भवन्तः विकीर्णाः भविष्यन्ति।
इरान्-इराक्-युद्धेन सह च...खाड़ीयुद्धम्तेषां क्रमेण समाप्तिः अभवत्, इराक्-देशस्य राष्ट्रियबलस्य महती क्षतिः अभवत्, इरान्-इजरायल-योः साधारणहितं न्यूनीकृतम्, द्वयोः देशयोः निकटसम्बन्धः क्रमेण क्षीणः अभवत्
पश्चात् इजरायल् इराणं बृहत्तमं खतरा इति मन्यते स्म, इराणस्य उपरि दबावं स्थापयितुं अमेरिकादेशेन सह सहकार्यं कृतवान् इराणस्य अधिकारिणः इजरायलस्य नीतिं नकारयितुं सर्वदा आग्रहं कुर्वन्ति। २००५ तमे वर्षे महमूद अहमदीनेजाद् इत्यस्य इरान्-देशस्य राष्ट्रपतित्वेन निर्वाचितस्य अनन्तरं सः इजरायल्-विरुद्धं कठोरतरं वृत्तिम् अङ्गीकृतवान्, ततः पक्षद्वयस्य मध्ये विग्रहाः तीव्रगत्या वर्धिताः
इराणस्य परमाणुवैज्ञानिकानां हत्या, परमाणुसुविधा इत्यादिषु संवेदनशीललक्ष्येषु आक्रमणं च इजरायल्-देशस्य प्रति इराणस्य द्वेषं गभीरं कृतवान्
सीरियाई गृहयुद्धप्रकोपस्य अनन्तरं इरान्-देशः सीरिया-देशे स्वस्य सैन्य-उपस्थितिं सुदृढं कर्तुं अवसरं स्वीकृतवान्, यदा तु इजरायल्-देशः मध्यपूर्वे ईरानी-शक्ति-विस्तारं निवारयितुं सीरिया-देशे शङ्कितानां ईरानी-सैन्य-लक्ष्याणां विरुद्धं बहुधा वायु-आक्रमणं कृतवान् तस्य प्रतिक्रियारूपेण इरान्-देशेन लेबनान-देशे हिज्बुल-हमास-आदि-इजरायल-विरोधि-सशस्त्र-गुटानां समर्थनं वर्धितम् अस्ति ।
02
इरान्-देशस्य प्रतिकारः भिन्नः अस्ति
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रात् आरभ्य इरान्-देशस्य प्रति इजरायलस्य टकराव-मुद्रा अधिकाधिकं वर्धमानः अस्ति ।
एप्रिल-मासस्य प्रथमदिनाङ्के इजरायल-सेनायाः वायु-आक्रमणेन सीरिया-राजधानी-दमिश्क-नगरे सीरिया-देशे ईरानी-दूतावासस्य वाणिज्यदूतावासस्य भवने आक्रमणं कृत्वा ईरानी-इस्लामिक-क्रान्ति-रक्षक-दलस्य, 1999-अन्तर्गतस्य "कुद्स्-सेनायाः" वरिष्ठ-सेनापतिस्य ज़ाहेदी-इत्यस्य मृत्युः अभवत् । तस्य उपरहिमी च १६ जनाः मृताः ।
एप्रिल-मासस्य १३ दिनाङ्के इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलःहोर्मुज् जलसन्धिःएकं मालवाहकं जहाजं जप्तम्। यद्यपि एतत् जहाजं पुर्तगाले पञ्जीकृतम् अस्ति तथापि जहाजकम्पन्योः मुख्यः भागधारकः इजरायलदेशीयः अस्ति । एप्रिल-मासस्य १४ दिनाङ्के इरान्-देशेन इजरायल्-सैन्य-लक्ष्येषु आक्रमणं कर्तुं बहुधा ड्रोन्-इत्यस्य, बैलिस्टिक-क्षेपणास्त्रस्य, क्रूज-क्षेपणास्त्रस्य च उपयोगः कृतः ।
पञ्चदिनानन्तरं इरान्-देशस्य लक्ष्याणि वायु-आक्रमणेन आहतानि यद्यपि इजरायल्-देशः प्रत्यक्षतया प्रतिक्रियां न दत्तवान् तथापि एबीसी-आदि-माध्यमेन एतत् आक्रमणं "इजरायल-देशेन कृतं तथैव" इति ज्ञापितम् ।
परन्तु यद्यपि एप्रिलमासे द्वन्द्वः तीव्रः इव भासते स्म तथापि उभयतः प्रतिक्रियाः पर्याप्ताः आसन् । इजरायल्-देशस्य तुलने इरान्-देशः अधिकं संयमितः अस्ति ।
इरान् इजरायल्-देशे नागरिक-लक्ष्येषु आक्रमणं कर्तुं न चितवान्, अपितु केवलं दूरस्थ-सैन्य-लक्ष्येषु आक्रमणं कृतवान्, ततः शीघ्रमेव सामाजिक-माध्यमेषु उक्तवान् यत् "वैध-प्रति-आक्रमणं समाप्तम्" इति इरान्-देशस्य तुल्यकालिक-शान्त-वृत्त्या द्वयोः देशयोः मध्ये तनावस्य अधिकं वृद्धिः न अभवत् ।
अस्मिन् समये इरान्-देशस्य प्रतिकारात्मका कार्यवाही इरान्-देशे हमास-नेता हनीयेह-इत्यस्य हत्यायाः कारणात् उद्भूतः अस्ति । इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन उक्तं यत्, हमासस्य पूर्वनेता हनीयेहस्य हत्यायाः अनन्तरं "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" रक्षां कृतवती।
इरान् इत्यनेन अपि दावितं यत् इजरायल्-देशेन हनियेः, लेबनान-हिजबुल-नेता नस्रल्लाहः, क्रान्तिरक्षक-वरिष्ठ-सेनापतयः च मारितानां प्रतिक्रियारूपेण एतत् अभियानम् अस्ति निरन्तरहत्याः इराणस्य क्षेत्रीयस्थितेः प्रतिबिम्बस्य च कृते घोराः आव्हानाः उत्पन्नाः सन्ति ।
सीएनएन-पत्रिकायाः समाचारः अस्ति यत् "हनियायाः मृत्युः इराणस्य कृते महती लज्जा अपमानजनकः च अस्ति," इराणस्य क्रान्तिरक्षकदलस्य कृते अपि अधिकं, यतः हनियायाः रक्षणस्य दायित्वं क्रान्तिरक्षकदलस्य एव अस्ति
सीएनएन इत्यनेन अपि दर्शितं यत् इराणसमर्थितस्य लेबनानी-हिजबुल-हमास-सङ्घस्य द्वयोः वरिष्ठयोः व्यक्तियोः अल्पकाले एव हत्या अभवत्, येन मध्यपूर्वे इराणस्य प्रभावः, तस्य प्रतिबिम्बं च क्षेत्रीयशक्तिरूपेण आघातं कृतवान् यत् "स्वस्य मित्रराष्ट्रानां रक्षणं कर्तुं शक्नोति" इति " " .
प्रथमदिनाङ्कस्य सायंकाले आक्रमणस्य विषये cnn इत्यनेन सूचितं यत् एषः आक्रमणः एप्रिलमासे इजरायल्-देशे इराणस्य आक्रमणस्य द्विगुणः आसीत् । यदि अन्तिमः आक्रमणः प्रभावाय न तु प्रभावाय आसीत् तर्हि एषः भिन्नः इव दृश्यते। इजरायल्-देशेन लेबनान-देशे स्थानीयतया सीमित-भू-कार्यक्रमस्य घोषणायाः केवलं घण्टाभिः अनन्तरम् एव एषः आक्रमणः अभवत्, यत् इरान्-देशः परिस्थितेः प्रमुखं वर्धनं इति दृष्टवान्
परन्तु केचन मीडिया विश्लेषकाः मन्यन्ते यत् इराणः जाले न पतित्वा इजरायल्-देशाय अमेरिका-देशं युद्धे कर्षितुं प्रलोभनं वा गोलाबारूदं वा न प्रदास्यति एतेन इजरायलस्य लाभः भविष्यति, न तु इरान्।
वस्तुतः २०२० तमे वर्षे इराणस्य मुख्यपरमाणुभौतिकशास्त्रज्ञस्य फख्रिजदेहस्य हत्या वा २०२४ तमे वर्षे एप्रिलमासे विदेशेषु इराणस्य दूतावासानाम् उपरि इजरायल्-देशस्य आक्रमणं वा, इराणस्य प्रतिक्रियायां एतस्य विषयस्य विचारः करणीयः आसीत् इराणसर्वकारस्य प्रवक्ता तस्मिन् समये अवदत् यत् इराणः परमाणुभौतिकशास्त्रज्ञस्य हत्यायाः कारणात् स्वस्य कूटनीतिकप्रयत्नाः न त्यक्तव्यः, अपि च जाले न पतति, "जाले न पततु" इति
अतः यद्यपि इरान्देशेन पूर्वमेव प्रतिकारात्मकाः उपायाः कार्यान्विताः सन्ति तथापि भविष्ये तस्य नियन्त्रणस्य महती सम्भावना वर्तते । अस्मिन् आक्रमणे इरान् केवलं इजरायलस्य सैन्यसुरक्षासुविधाः इराणस्य रक्षात्मकक्षेपणास्त्रकार्यक्रमस्य लक्ष्यरूपेण लक्ष्यं कृतवान् ।
परन्तु यद्यपि इरान्-देशः सम्मुखीकरणस्य तीव्रताम् नियन्त्रयितुं इच्छति तथापि इरान्-इजरायल-देशयोः परस्परं दबावः भवति, युद्धस्य कगारे च पुनः पुनः घर्षणं भवति । अस्मिन् समये इजरायल्-देशः यत्किमपि उपायं कर्तुं निश्चयं करोति चेदपि, तत् संघर्षस्य अग्रिमपदं आकारयितुं शक्नोति इति सीएनएन-संस्थायाः मतम् ।
सम्पादन:यान जिअक्सिन्
सम्पादक : वांग शानशान
पञ्चदशकोणः घोषणां करोति: सैनिकानाम् उदयः |
इजरायले अमेरिकीदूतावासः : सर्वे अमेरिकीकर्मचारिणः स्थाने आश्रयं प्राप्नुवन्ति!
आकस्मिक! "अमेरिकनसैन्यकेन्द्रे रॉकेट्-आक्रमणं कृतम्" ।