2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 30 सितम्बर (सम्पादक झोउ ज़ीयी)कृत्रिमबुद्धिः (ai) मनुष्याणां कार्याणि हरति वा इति विषये बहवः भिन्नाः स्वराः सन्ति ।
टेक् उद्योगे बहवः नेतारः विचारकाः च एतां भावनां पुनः पुनः वदन्ति स्म यत् एआइ भवतः कार्यस्य स्थाने न स्थास्यति, परन्तु ये जनाः एआइ इत्यस्य उपयोगं जानन्ति ते स्थास्यन्ति।
अधुना एव ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्टमैन् इत्यनेन अपि एकस्मिन् साक्षात्कारे सूचितं यत् ये छात्राः चिन्तिताः सन्ति यत् कृत्रिमबुद्धिः तेषां स्थाने स्थास्यति तेषां कृते एतस्य प्रौद्योगिक्याः उपयोगं ज्ञातुं अधिकं परिश्रमं कर्तव्यम्।
"मम विश्वासः अस्ति यत् भविष्ये बहु कार्याणि भविष्यन्ति, तेषु बहवः अद्यतनकार्यस्य अपेक्षया भिन्नाः दृश्यन्ते, परन्तु इदं प्रतीयते यत् अस्माकं कदापि कार्याणि न समाप्ताः भविष्यन्ति" इति आल्ट्मैन् अवदत्।
एआइ-उपकरणानाम् उत्तमः उपयोगः
विश्वस्य बृहत्तमस्य कार्यसन्धानमञ्चस्य indeed इत्यस्य नूतनः अध्ययनः altman इत्यस्य मतस्य समर्थनं करोति। अध्ययनं कृतेषु २८०० कार्यकौशलेषु कस्यापि एआइ-द्वारा तत्क्षणं नष्टस्य जोखिमः नास्ति ।
मूल्याङ्कितानां सहस्राणां कौशलानाम् अधिकांशस्य (६९%) जननात्मक-एआइ-इत्यनेन प्रतिस्थापनस्य "अति न्यूना" अथवा "निम्न" सम्भावना आसीत्, यत्र चतुर्थांशाधिकस्य (२९%) प्रतिस्थापनस्य "अति न्यूना" सम्भावना आसीत् भविष्ये जननात्मक एआइ द्वारा प्रतिस्थापयितुं सम्भाव्यते” तथा च एआइ इत्यनेन प्रतिस्थापयितुं कोऽपि कार्यः “अतिसंभावना” इति न मन्यते स्म;
तस्य प्रतिस्थापनं भविष्यति वा इति अस्य कार्यकौशलस्य शारीरिकं हस्तगतं च आवश्यकतां निर्भरं भवति यथा, पाककलायां कृत्रिमबुद्धेः व्यावहारिकता एकस्मिन् समये बहु सीमितं भविष्यति, यत्र विपणनम्, विज्ञापनं, सॉफ्टवेयरविकासः, स्वास्थ्यसेवा च सन्ति प्रशासनिकसमर्थनम्, बीमादावाः, भर्ती च इत्यादीनि कार्याणि "किञ्चित्पर्यन्तं" कृत्रिमबुद्ध्या प्रतिस्थापयितुं ५०% अधिका सम्भावना वर्तते, परन्तु एतेन मानवकर्मचारिणां कौशलं निरन्तरं सुधारयितुम्, शिक्षितुं च महत्त्वं अपि बोधितं भवतिअधुना सर्वाधिकं जोखिमं विद्यमानः व्यवसायः लेखाशास्त्रम् अस्ति, प्रायः ७८% कौशलं “संभावना” अथवा “अतिसंभावना” इति मूल्याङ्कितं यत् जननात्मक एआइ इत्यनेन प्रतिस्थाप्यते ।
इन्डीड् इत्यस्य मुख्या अर्थशास्त्री स्वेन्जा गुडेल् इत्यनेन अवलोकितं यत् अपस्किलिंग् इत्यनेन महत् लाभं प्राप्तुं शक्यते, परन्तु एतत् "जादू" नास्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा केचन जनाः अद्यापि स्वकार्यं त्यक्तुम् अर्हन्ति, अतः "तेषां कृते एतानि साधनानि कथं उपयोक्तव्यानि इति चिन्तनीयं भवति, तत् च सुलभं नास्ति" ।
परन्तु कतिपयदिनानि पूर्वं सिलिकन-उपत्यकायाः निवेशकः विनोद-खोसला आल्टमैनस्य आशावादी-दृष्टिकोणेन सह असहमतः आसीत् ।
खोस्ला इत्यनेन चेतावनी दत्ता यत् कृत्रिमबुद्धिः एकस्मिन् दिने सर्वेषां कार्यप्रकारस्य ८०% भागं स्वीकृत्य एतेषु कार्येषु ८०% व्यवसायान् कर्तुं शक्नोति। सः अपि अवदत् यत् पूर्वप्रौद्योगिक्याः तरङ्गानाम् इव जनाः केवलं स्वकौशलस्य निर्माणेन एव कार्यहानिं निवारयितुं न शक्नुवन्ति।
यदा जनाः चिन्तिताः सन्ति यत् कृत्रिमबुद्धिः कार्यविपण्यं कथं प्रभावितं करिष्यति, तदा बहवः एकं कार्यं कुर्वन्ति इव दृश्यन्ते — प्रौद्योगिक्याः गभीरतरं गहनं गमनम्, यथा आल्ट्मैन् वदति