विश्व-अन्तर्जाल-सम्मेलनस्य उत्कृष्ट-योगदान-पुरस्कारस्य कृते उद्यम-अनुप्रयोगस्य विषये बहुधा पृष्टाः प्रश्नाः
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विश्व अन्तर्जालसम्मेलनस्य उत्कृष्टयोगदानपुरस्कारस्य" आवेदनचैनलस्य उद्घाटनात् आरभ्य अनेके विश्वप्रसिद्धाः कम्पनयः प्रतिक्रियां दत्तवन्तः, सहभागितायाः विषये सक्रियरूपेण पृच्छन्ति च अधिकाधिक उत्कृष्टकम्पनीनां विशिष्टतां प्राप्तुं वयं बहुधा पृष्टप्रश्नानां निम्नलिखित उत्तराणि संकलितवन्तः येन कम्पनीभ्यः आवेदनप्रक्रियायाः प्रत्येकं पदं सहजतया पूर्णं कर्तुं साहाय्यं भवति।
वयं विश्वस्य सर्वेभ्यः वर्गेभ्यः कम्पनीभ्यः निश्छलतया आमन्त्रयामः यत् ते एकत्र सक्रियरूपेण अस्य गौरवपूर्णस्य क्षणस्य साक्षिणः भवेयुः | तारकाः उज्ज्वलाः प्रकाशन्ते, केवलं भवतः कारणात्!
प्रश्नः १: कृपया विश्व अन्तर्जालसम्मेलनस्य उत्कृष्टयोगदानपुरस्कारस्य संक्षेपेण परिचयं कुर्वन्तु!
अ१ : ९.अन्तर्राष्ट्रीय-अन्तर्जालक्षेत्रे आदान-प्रदानस्य सहकार्यस्य च मञ्चरूपेण स्वस्य भूमिकायाः अधिकं लाभं प्राप्तुं सम्मेलनस्य योजना अस्ति यत् २०२४ तः "विश्व-अन्तर्जाल-सम्मेलनस्य उत्कृष्ट-योगदान-पुरस्कारः" (अतः परं "उत्कृष्ट-योगदान-पुरस्कारः" इति उच्यते) प्रशंसनीयः वैश्विक-अन्तर्जाल-सम्बद्धेषु क्षेत्रेषु उत्कृष्टं योगदानं दत्तवन्तः व्यक्तिः, कम्पनयः च । वयम् आशास्महे यत् एतत् पुरस्कारं पुरस्कृत्य वयं आदर्शानां अग्रणीभूमिकां पूर्णं क्रीडां दातुं शक्नुमः, सर्वान् पक्षान् अन्तर्जालस्य, तत्सम्बद्धक्षेत्राणां च प्रबलविकासं निरन्तरं प्रवर्तयितुं प्रोत्साहयितुं शक्नुमः, अधिकान् देशान् जनान् च अन्तर्जालस्य फलं साझां कर्तुं शक्नुमः | विकासः।
प्रश्नः २ : उद्यमदिशि उत्कृष्टयोगदानपुरस्काराय काः श्रेणयः स्थापिताः सन्ति?
अ२ : ९.उद्यमानाम् उत्कृष्टयोगदानपुरस्कारस्य त्रयः श्रेणयः सन्ति : "सामाजिकयोगदानवर्गः", "नवाचारस्य सफलतावर्गः" "वृद्धिसंभाव्यवर्गः" च प्रत्येकं उद्यमः घोषणार्थं २ श्रेणीपर्यन्तं चयनं कर्तुं शक्नोति ।
प्रश्नः ३ : प्रत्येकस्य वर्गस्य चयनमापदण्डाः के सन्ति ?
अ३ : ९.आवेदकाः/अनुशंसिताः कम्पनयः विश्व-अन्तर्जाल-सम्मेलनस्य अन्तर्राष्ट्रीय-सङ्गठनस्य उद्देश्येन सह सहमताः भवेयुः, आवेदन-वर्गस्य मूलभूत-शर्ताः पूरयितुं, अन्ये एकां वा अधिक-शर्ताः पूरयितुं च भवेयुः
सामाजिक योगदान श्रेणी
1.मूलभूतशर्ताः : १.उद्यमाः सक्रियरूपेण सामाजिकदायित्वं गृह्णन्ति, सामाजिकदायित्वसम्बद्धानि सामरिकलक्ष्याणि निर्धारयन्ति, वैश्विकस्थायिविकासस्य साक्षात्कारं सक्रियरूपेण प्रवर्धयितुं दैनिककार्यक्रमेषु तान् कार्यान्वन्ति च।
2. अन्ये शर्ताः
●अन्तर्राष्ट्रीयसहकारे सक्रियरूपेण भागं गृह्णन्तु तथा वैश्विकस्तरस्य उद्योगविकासं प्रवर्धयन्तु।
●व्यापारपरिमाणः उद्योगे अग्रणीः अस्ति तथा च सामाजिका आर्थिकवृद्धौ, रोजगारसृजनम् इत्यादिषु पक्षेषु सकारात्मकं योगदानं ददाति।
●अन्यमाध्यमेन सामाजिकविकासे उत्कृष्टयोगदानं करणं।
नवीनता सफलता श्रेणी
1.मूलभूतशर्ताः : १.उद्यमाः स्वस्य मूलरणनीतिषु नवीनतां समावेशयन्ति, नवीनतायां बहुधा निवेशं कुर्वन्ति, नवीनविचारानाम् उत्पादेषु, सेवासु, परियोजनासु, व्यापारप्रतिरूपेषु इत्यादिषु परिवर्तनं कर्तुं, उत्तमं विपण्यलाभं प्राप्तुं च साहसं कुर्वन्ति
2. अन्ये शर्ताः
●उत्पादं सेवां च नवीनता उद्योगस्य वेदनाबिन्दून् प्रभावीरूपेण समाधानं कर्तुं शक्नोति तथा च नवीनबाजारस्य आवश्यकतां पूरयितुं शक्नोति।
●व्यापारप्रतिरूपनवाचारः पारम्परिकव्यापारप्रतिमानं भङ्ग्य व्यावसायिकमूल्यं अधिकतमं कर्तुं शक्नोति।
●सञ्चालनप्रबन्धननवाचारः डिजिटलरूपान्तरणं, प्रतिभाप्रबन्धनं, प्रक्रियाअनुकूलनं इत्यादिभिः पद्धतीनां माध्यमेन परिचालनदक्षतां समग्रप्रबन्धनस्तरं च सुधारयति।
●अन्येषु सम्बन्धितक्षेत्रेषु नवीनसफलतां प्राप्तुं, अथवा अन्येषां महत्त्वपूर्णानां नवीनतानां प्राप्त्यर्थं अन्तर्जालसम्बद्धसमाधानानाम् उपयोगं कुर्वन्तु।
वृद्धि सम्भावना
1.मूलभूतशर्ताः : १.कम्पनी १० वर्षाणाम् न्यूनकालात् स्थापिता अस्ति, तस्याः विकासस्य दरः उद्योगस्य औसतात् अग्रे अस्ति, तथा च खण्डितक्षेत्रेषु प्रतिस्पर्धात्मकं लाभं निर्मितवती अस्ति
2. अन्ये शर्ताः
●व्यापारपरिमाणे हालवर्षेषु महती वृद्धिः अभवत्।
●प्रौद्योगिक्याः विकासे, व्यावसायिकक्षेत्रेषु, व्यावसायिकप्रतिरूपेषु, परिचालनप्रबन्धने इत्यादिषु अस्य मूलप्रतिस्पर्धात्मकलाभाः सन्ति, भविष्ये च उत्तमवृद्धेः अपेक्षाः सन्ति।
●अन्यसाधनेन वृद्धेः महती सम्भावना दर्शयन्तु।
प्रश्नः ४ - घोषितव्यस्य उद्यमस्य प्रकारस्य किमपि आवश्यकताः सन्ति वा?
अ४ : ९.ते अन्तर्जालकम्पनयः अन्यक्षेत्रेषु वा कम्पनयः वा ये अन्तर्जालप्रौद्योगिकीम् स्वव्यापारेषु एकीकृत्य स्थापयन्ति, यावत् ते अन्तर्जालसम्बद्धक्षेत्रेषु उत्कृष्टं योगदानं दत्तवन्तः, प्रासंगिकचयनशर्ताः च पूरयन्ति तावत् ते अस्य पुरस्कारस्य आवेदनं कर्तुं शक्नुवन्ति।
प्रश्नः ५: अहं मम व्यवसायाय कथं घोषयामि?
अ५ : ९.उद्यमघोषणा गृह्णाति"ओपन एप्लीकेशन + अनुशंसा" तन्त्रम्。
विश्व-अन्तर्जाल-सम्मेलनस्य सदस्यकम्पनयः प्रत्यक्षतया आवेदनं कर्तुं शक्नुवन्ति, यदा तु सदस्यरहितकम्पनयः आवेदनं कर्तुं पूर्वं न्यूनातिन्यूनं एकेन सदस्यकम्पनीना अनुशंसितव्याः ।
सम्मेलननिदेशकाः वरिष्ठसदस्याः च १० कम्पनीनां अनुशंसा कर्तुं शक्नुवन्ति, सदस्याः व्यक्तिगतसदस्याः च ५ कम्पनीनां अनुशंसा कर्तुं शक्नुवन्ति, सहकारीसदस्याः गैरलाभकारीसङ्गठनस्य सदस्याः च १ कम्पनीं अनुशंसितुं शक्नुवन्ति। सम्मेलनस्य सदस्यतायाः विषये विस्तरेण ज्ञातुं आधिकारिकजालस्थलं पश्यन्तु :
https://cn.wicinternet.org/सदस्यतावर्गाः.html
प्रश्नः ६- विशिष्टघोषणविधिः का अस्ति ?
अ६ : ९.आवेदकाः/अनुशंसिताः उद्यमाः आवेदनव्यवस्थायां १० अक्टोबर् २०२४ दिनाङ्के बीजिंगसमये १७:०० वादनात् पूर्वं आवेदनं कर्तुं अर्हन्ति। घोषणाप्रणाल्याः लिङ्क् अस्ति : १.
https://viv.cn/su/wic_योगदान
अनुप्रयोगपदार्थाः निम्नलिखितरूपेण सन्ति ।
1. घोषणापत्रस्य टेम्पलेट् डाउनलोड् कृत्वा पूरयन्तु। प्रत्येकं उद्यमः घोषणार्थं २ श्रेणीपर्यन्तं चयनं कर्तुं शक्नोति ।
2. मूलभूतसूचनाः ऑनलाइन पूरयन्तु।
3. घोषणावर्गस्य word घोषणापत्रं तथा च घोषणापत्रस्य हस्ताक्षरितं/मुद्रितं स्कैन् कृतं pdf संस्करणं अपलोड् कुर्वन्तु।
4. घोषणां पूर्णं कर्तुं submit नुदन्तु।
टीका:द्वयोः वर्गयोः उद्यमं घोषयितुं कृपया प्रणाल्यां द्विवारं प्रस्तूयताम् । एकस्मिन् समये केवलं एकः प्रकारः घोषणापत्रं प्रस्तौतु। विशिष्टानि सोपानानि सन्ति : प्रथमवर्गस्य घोषणां प्रस्तूय कृत्वा घोषणायाः मुखपृष्ठं प्रति आगत्य द्वितीयवर्गस्य घोषणां प्रस्तूयन्ते
प्रश्नः ७ - आवेदनस्य अन्तिमतिथिः कदा भवति ?
अ७ : ९.आवेदनस्य अन्तिमतिथिः अस्ति२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के १७:०० वादने बीजिंग-समये. शीघ्रं कार्यं कुर्वन्तु, समयसीमायाः पूर्वं स्वस्य आवेदनपत्रं च प्रस्तूयताम्!
प्रश्नः ८ - पुरस्कारप्रक्रिया का अस्ति ?
अ८ : २.पुरस्कारप्रक्रिया चत्वारि चरणानि सन्ति- १.
1.पुरस्कार आवेदन(अधुना १० अक्टोबर् पर्यन्तं): आवेदनसामग्री प्रस्तूयताम्।
2. विशेषज्ञसमीक्षा(11 अक्टूबरतः अक्टोबरस्य अन्ते यावत्): विश्वस्य प्रासंगिकक्षेत्रेषु आधिकारिकविशेषज्ञाः प्रमुखाः व्यक्तिः च आवेदनसामग्रीणां समीक्षां करिष्यन्ति, लघुसूचीं च निर्धारयिष्यन्ति।
3. पुरस्कारप्रदानस्य सज्जता(अक्टोबरमासस्य अन्ते - शिखरसम्मेलनात् पूर्वं): आयोजकः चयनितकम्पनीभ्यः पुरस्काराय आवश्यकसूचनाः प्रदातुं सूचयति, तथा च विजेतानां कम्पनीनां प्रतिनिधिभिः सज्जताकार्य्ये सहकार्यस्य आवश्यकता वर्तते।
4.पुरस्कार समारोह(शिखरसम्मेलनस्य समये): पुरस्कारसमारोहः वुझेन् शिखरसम्मेलनस्य उद्घाटनसमारोहे भविष्यति।
सम्पर्क व्यक्ति
सुश्री झाओ : 010-87931750
सुश्री क्यूई : 010-87931757