समाचारं

अवकाशदिनेषु चलचित्रदर्शनम्! थाई-चीनी-पारिवारिक-चलच्चित्रेण आरभ्यामः यत् हास्यं अश्रुपातं च आनयति...

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना थाई-देशस्य "दादी-पौत्रः" इति चलच्चित्रस्य व्यापकप्रशंसा, ध्यानं च प्राप्तम् । थाई-चीनी-परिवारस्य कथां परितः परिभ्रमति एतत् चलच्चित्रं बहवः दर्शकानां बाल्यकालस्य, पूर्वजैः सह मिलनस्य च स्मृतयः उद्दीपयति
चित्रे एकः वृद्धः थाई-पुरुषः नर्सिंग्-गृहे चिकित्साकर्मचारिभ्यः सोङ्गक्रान्-महोत्सवस्य आशीर्वादं प्राप्नोति इति दृश्यते ।
पितामहस्य मृत्योः पूर्वं कथं उत्तराधिकारः प्राप्तव्यः ? थाईलैण्ड्देशस्य चीनीयकुटुम्बस्य एकः बेरोजगारः युवकः स्वस्य मातुलपुत्रस्य सम्पत्तिं उत्तराधिकारं प्राप्य दृष्टवान् यतः सः स्वस्य गम्भीररुग्णपितामहस्य पालनं करोति स्म सः स्वस्य अत्यन्तं रोगी पितामह्याः विषये अपि रुचिं प्राप्नोत्, तस्याः हृदये "नम्बर वन" भवितुम् योजनां च कृतवान् तथा कोटि-कोटि-धरोहरं अर्जयन्ति। परन्तु "स्वकीयाः एजेण्डाः सन्ति" इति तस्य मामा-मातुलस्य, तस्य पिकिक-विषाक्त-पितामह्याः च सम्मुखे पूर्णकालिक-पुत्र-पौत्रत्वस्य मार्गः यथा अपेक्षितवान् तथा सुचारुः न दृश्यते |.
"दादी-पौत्रः" इति चलच्चित्रं पारिवारिक-हास्य-तत्त्वानां संयोजनं करोति । मम पितामह्याः परिवारः चाओझौ-नगरात् प्रवासं कृतवान्, चाओशान्-विनोद-भोजनं, चीनी-नववर्ष-उत्सवः, किङ्ग्मिङ्ग्-महोत्सवस्य समये समाधि-मार्जनं, चाओझौ-नर्सरी-राइम्-गायनम् इत्यादीनि चीनीयतत्त्वानि चलच्चित्रे सर्वत्र दृश्यन्ते निर्देशकः पैट् बोनिडी, यः १/४ चीनदेशीयः अस्ति, सः अवदत् यत् "यद्यपि मम अस्य चलच्चित्रस्य चलच्चित्रीकरणं कुर्वन् चीनदेशं गन्तुं अवसरः न प्राप्तः आसीत् तथापि मया सर्वदा अनुभूतं यत् मम चीनस्य च सम्बन्धः अतीव महत्त्वपूर्णः अस्ति। आत्मीयः, यतः मम मूलं तत्रैव अस्ति” इति ।
चलचित्रे रिक्त-नीड-गृहाणि, आश्रयगृह-परिचर्या, परिवारे पूर्व-एशिया-महिलानां समर्पणं बलिदानं च इत्यादयः विषयाः अपि चीनीयदर्शकानां कृते पारिवारिक-मानव-भावनानां तनावस्य, तथैव पारिवारिक-सम्बन्धानां अन्तर्गत-प्रेम-दुःखस्य च गभीरं अनुभवं कृतवन्तः
चित्रे कनाडादेशस्य टोरोन्टोनगरे ४९ तमे टोरोन्टो अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य उद्घाटनं दृश्यते । यु रुइडोङ्ग इत्यस्य चित्रम्
चलचित्रे पितामह्याः प्रतिबिम्बं बहुजनानाम् मनसि पूर्वजानां प्रतिरूपं जातम् अस्ति । सा प्रतिसप्ताहं कुलदिनेषु स्वस्य सुन्दरतमवस्त्रं धारयति स्म, द्वारे पीठिकायां उपविश्य वेष्टने अवलम्ब्य स्वसन्ततिपौत्राणां एकैकं आगमनं प्रतीक्षते स्म यद्यपि पूर्व एशियायाः परिवारेषु पितृसत्तात्मकमानसिकता, पीढी-अन्तरालः, अन्याः बहवः समस्याः च अस्मिन् चलच्चित्रे दर्शिताः सन्ति तथापि एन्-तस्य पितामह्याः च सम्बन्धे परिवर्तनेन एतेषां द्वन्द्वानाम् समाधानं अपि करोति पितामह्याः परिचर्यायाः क्रमेण अनः क्रमेण स्वस्य हृदये कुलप्रेमम् जागृतवान् ।
चलचित्रस्य अन्ते यदा पितामह्याः समर्पणं दृश्यते, पूर्वकालस्य सर्वाणि रहस्यानि च प्रकाशितानि भवन्ति तदा बालकाः पौत्राः च विलम्बेन अवगच्छन्ति यत् तेषां विस्मृतं बाल्यकालं मौनेन पितामहेन रक्षितम् आसीत्
"दादी" इति अभिनयम् अपि कृत्वा चीनीय-अमेरिकननिर्देशकः वाङ्ग ज़ीयी २०१८ तमे वर्षे "डॉन्ट् टेल् हेर्" इति चलच्चित्रं प्रदर्शितवान्, येन तस्याः यथार्थः अनुभवः बहुधा पुनः स्थापितः । वाङ्ग ज़ीयी षड्वर्षीयायाः परिवारेण सह मियामीनगरं गता, विदेशं गत्वा सा प्रायः स्वपितामह्याः सम्पर्कं कृतवती यत् एषः पारिवारिकः सम्बन्धः यः कालम् अन्तरिक्षं च अतिक्रान्तवान् ।
चलच्चित्रे चीनीय-अमेरिकन-कन्यायाः बिली-पितामही कर्करोगेण पीडितः आसीत् वैद्यः तस्याः निदानं कृतवान् यत् सा केवलं मासत्रयं यावत् जीवितुं शक्नोति स्म यतः सा स्वस्य रोगं स्वपितामहात् गोपनीयम् आसीत् । "द्वितीयपीढीयाः प्रवासी इति नाम्ना मम वृद्धानां विचाराः सर्वथा भिन्नाः सन्ति। दादीयाः सत्यं ज्ञातुं अधिकारः अस्ति, शेषं जीवनं कथं व्यतीतुं शक्यते इति चयनस्य अधिकारः च अस्ति।
चित्रे एशियाई अभिनेता अवक्वाफिना "द फेयरवेल" इत्यस्य कृते संगीतहास्यचलच्चित्रे सर्वोत्तमाभिनेत्री इति गोल्डन् ग्लोब् पुरस्कारं प्राप्तवान् इति दृश्यते ।
वाङ्ग ज़ीयी इत्यनेन उक्तं यत् बहुसांस्कृतिकसमाजस्य मध्ये निवसन्ती सा चीनीयपरिवारानाम् कथाः कथयितुं स्वभागं कर्तुं उत्सुका अस्ति।
चीनीयचलच्चित्रनिर्मातृणां पारिवारिकपारिवारिकसम्बन्धानां व्याख्या अधिकान् प्रेक्षकान् चीनीयपारिवारिकमूल्यानि संस्कृतिं च अवगन्तुं शक्नोति: पारिवारिकसम्बन्धाः प्रेम च एतादृशाः विषयाः सन्ति येषां शिक्षणं सर्वेषां जीवनपर्यन्तं करणीयम्।
पारिवारिकप्रेमविषये कः चलच्चित्रः भवतः प्रियः अस्ति ?
राष्ट्रदिवसस्य अवकाशकाले भवन्तः स्वपरिवारेण सह कस्य चलच्चित्रस्य दर्शनं कर्तुं योजनां कुर्वन्ति?
टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा xiaoqiao इत्यस्मै कथयन्तु!
स्रोतः : चीन प्रवासी चीनी संजाल (id: qiaowangzhongguo), द पेपर, guangming.com, कवर समाचार, चीन प्रवासी चीनी संजाल, चीन समाचार संजाल, इत्यादयः।
सम्पादकः जिन जू
प्रभारी सम्पादक : मा हैयान्
अक्टोबर् मासे विदेशेषु चीनदेशीयानां कृते नूतनाः नियमाः अत्र सन्ति! भवतः यात्रायाः जीवनस्य च विषये अस्ति...
७५ वर्षपूर्वं मम पितामहः प्रथमं पञ्चतारकं रक्तध्वजं मौरिशस्-देशस्य चाइनाटाउन-नगरे उत्थापितवान्
इटलीदेशस्य किङ्ग्टियान्-नगरे विदेशेषु चीनदेशीयानां इतिहासस्य अर्धं भागं काष्ठपट्टिकायां कथ्यते
प्रतिवेदन/प्रतिक्रिया