समाचारं

झेजियांग प्रतिभूति नियामक ब्यूरो चींटी (हांगझौ) निधि विक्रय कं, लि.

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन प्रतिभूति नियामक आयोगस्य वेबसाइट् अनुसारं अद्यैव झेजियांग प्रतिभूति नियामक ब्यूरो पिपीलिका (हांगझौ) कोष विक्रय कम्पनी लिमिटेड् इत्यस्य विरुद्धं सुधारात्मकपरिहारस्य आदेशं दातुं निर्णयं जारीकृतवान्।
अन्वेषणानन्तरं झेजियाङ्ग प्रतिभूतिनियामकब्यूरो इत्यनेन ज्ञातं यत् कम्पनीयाः निधिविक्रयव्यापारे निम्नलिखितसमस्याः सन्ति ।
प्रथमं, yu’e bao सेवा उन्नयनस्य प्रारम्भेण व्यापारनियमाः पूर्णतया न प्रकाशिताः ।
द्वितीयं, येषु कोष-अनन्य-कल्याण-कूपन-कार्यक्रमेषु अहं भागं गृहीतवान्, ते नियमानाम् अनुपालने न आसन् ।
झेजियांग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् उपर्युक्तव्यवहारेन "धनबाजारनिधिनां पर्यवेक्षणप्रशासनयोः उपायाः" (सीएसआरसी आदेशसंख्या १२०) तथा "सार्वजनिकरूपेण पर्यवेक्षणप्रशासनयोः उपायाः" इत्यस्य अनुच्छेदस्य १ अनुच्छेदस्य उल्लङ्घनं कृतम् प्रस्ताविताः प्रतिभूतिनिवेशकोषविक्रयसंस्थाः" (सीएसआरसी आदेशसंख्या १२०) प्रतिभूतिनियामकआयोगस्य आदेशसंख्या १७५ इत्यस्य अनुच्छेदस्य १७ इत्यस्य द्वितीयः अनुच्छेदः) तथा च "प्रतिभूतिनिवेशनिधिनां विक्रयप्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ८२ इत्यस्य द्वितीयः अनुच्छेदः " (सीएसआरसी आदेश सं. ९१) ।
"धनबाजारनिधिनां पर्यवेक्षणप्रशासनयोः उपायाः" (सीएसआरसी आदेशसंख्या १२०) इत्यस्य अनुच्छेदस्य ४१ अनुसारं "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशकोषविक्रयसंस्थानां पर्यवेक्षणप्रशासनस्य उपायाः" (सीएसआरसी आदेशसंख्या १२०) इत्यस्य अनुच्छेदः ५३ । कम्पनीभिः अस्य महत् महत्त्वं दातव्यं, निधिविक्रयणसम्बद्धानां कानूनानां नियमानाञ्च सख्यं अनुसरणं करणीयम्, सुधारणं कार्यान्वितुं प्रभावी सुधारणपरिहारः करणीयः, एतेषां नियामकपरिपाटनानां निर्गमनदिनात् ९० दिवसेषु लिखितं सुधारणप्रतिवेदनं च प्रस्तुतं कर्तव्यम्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया