समाचारं

सामरिकधातुखनिजानां आपूर्तिजोखिमः उच्चस्तरस्य भवति खनिजसंसाधनकानूनस्य पुनरीक्षणार्थं बहवः विशेषज्ञाः सुझावः ददति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन विकास तथा सुधार समाचार संवाददाता चेंग हुई
वर्तमान खनिजसंसाधनकानूनस्य दोषाणां प्रतिक्रियारूपेण राज्यं खनिजसंसाधनानाम् सुरक्षां सुनिश्चित्य, खनिजसंसाधनानाम् तर्कसंगतविकासं, उपयोगं, रक्षणं च प्रवर्धयितुं, उच्चगुणवत्तां च अग्रे प्रवर्धयितुं प्रासंगिकसामग्रीणां संशोधनार्थं स्वप्रयत्नाः वर्धयति खनन उद्योगस्य विकासः।
यथा, मम देशस्य सामरिकधातुखनिजानाम् आपूर्तिजोखिमानां ७५% अधिकाः उच्चस्तरस्य सन्ति, तस्य अनुपातस्य च विस्तारः निरन्तरं भवति । वैश्विकभूराजनीतेः, विपण्यस्य उतार-चढावस्य च पृष्ठभूमितः आपूर्तिशृङ्खला-अन्तस्य जोखिमाः वर्धिताः, येन राष्ट्रिय-संसाधन-सुरक्षायाः गम्भीरः प्रभावः अभवत् । तस्मिन् एव काले अमेरिका, जापान, यूरोपीयसङ्घः अन्ये च देशाः क्षेत्राणि च खनिज-आपूर्ति-सुरक्षां सुनिश्चित्य महत्त्वपूर्णं साधनं कृतवन्तः, मम देशस्य भण्डार-तन्त्रे सुधारस्य आवश्यकता वर्तते |.
चीनस्य भूविज्ञानविश्वविद्यालयेन (बीजिंग) तथा चीनप्राकृतिकसंसाधनसङ्घेन २८ दिनाङ्के आयोजिते चतुर्थे चीनखननकानूनशासनशिखरसम्मेलने बहवः विशेषज्ञाः अवदन् यत् मम देशस्य खनिजसंसाधनकानूनम् एतावत्पर्यन्तं प्राप्तम् यत्र तस्य संशोधनं करणीयम् अस्ति due to the arduous task of revision, it needs to "अवरोधबिन्दून् उद्घाटयितुं", "कठिनतानां" समाधानार्थं "वेदनाबिन्दून्" च समाप्तुं, अस्माभिः कानूनीचिन्तनव्यवस्थायाः माध्यमेन खनिजसंसाधनसुरक्षाविषयाणां समाधानं कर्तव्यम्।
शिखरसम्मेलने राज्यपरिषदः पूर्वपरामर्शदाता भूसंसाधनमन्त्रालयस्य पूर्वमुख्य-इञ्जिनीयरः च झाङ्ग-होङ्गताओ स्वभाषणे अवदत् यत् खनिजसंसाधनकानूनस्य पुनरीक्षणस्य पृष्ठभूमितः बुद्धिः एकत्र आनेतुं आवश्यकम् सर्वेभ्यः पक्षेभ्यः संयुक्तरूपेण अध्ययनं कर्तुं अन्वेष्टुं च यत् कानूनी विकासस्य माध्यमेन खनन-उद्योगस्य स्थायित्वं कथं प्रवर्धयितुं शक्यते, वैश्विक-संसाधन-विनियोगस्य जटिलतायाः अनिश्चिततायाः च सह कथं निवारणं कर्तव्यम् इति संयुक्तरूपेण अध्ययनं कर्तुं, तथा च हरित-विकासस्य, उच्च-गुणवत्ता-विकासस्य, अभिनवस्य च प्रवर्धनम् विधिराज्यस्य पटले खनन-उद्योगस्य विकासः। चीनस्य प्राकृतिकसंसाधनसङ्घस्य उपाध्यक्षः फेङ्ग झीमिङ्ग् इत्यनेन अपि उक्तं यत् खननकानूनीव्यवस्थायां नवीनता खनिजसंसाधनानाम् सुरक्षां सुनिश्चित्य खननउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य रक्षणं कर्तुं साहाय्यं कर्तुं शक्नोति।
अस्माकं देशः बृहत् खनिजसम्पदः, विशालः खननदेशः च अस्ति । खनिजसंसाधनाः आर्थिकसामाजिकविकासाय महत्त्वपूर्णः भौतिकः आधारः अस्ति, खनिजसंसाधनानाम् अन्वेषणं विकासं च राष्ट्रिय-अर्थव्यवस्थायाः, जनानां आजीविकायाः, राष्ट्रियसुरक्षायाः च सह सम्बद्धम् अस्ति अन्तिमेषु वर्षेषु खनन-उद्योगस्य हरित-उच्चगुणवत्ता-विकासः, हरित-खानानां निर्माणं, खनन-अधिकारस्य स्थानान्तरणस्य सुधारः, अन्वेषण-खनन-क्रियाकलापानाम् मानकीकरणं, खननक्षेत्राणां पारिस्थितिक-पुनर्स्थापनं सुदृढं, अवैध-अन्वेषणस्य कानूनी-दायित्वं च खनने समाजस्य व्यापकं ध्यानं आकृष्टम् अस्ति ।
चीनस्य भूविज्ञानविश्वविद्यालयस्य (बीजिंगस्य) विधिविभागस्य निदेशकः मेङ्ग लेइ इत्यनेन मञ्चे परिचयः कृतः यत् वैश्विक अर्थव्यवस्थायाः निरन्तरविकासेन सह खनन-उद्योगः अधिकानि चुनौतीनां अवसरानां च सामनां कुर्वन् अस्ति, यत्र बुद्धिः, हरितता, तथा कार्यक्षमता, तथा च संसाधनक्षयः तथा पर्यावरणसंरक्षणस्य दबावः इत्यादि।
बीजिंग जिंगशी लॉ फर्मस्य खनिजसंसाधनविभागस्य निदेशकः चीनभूविज्ञानविश्वविद्यालयस्य (बीजिंग) प्राकृतिकसंसाधनकानूनसंशोधनकेन्द्रस्य शोधकर्त्ता च काओ क्सुशेङ्गः अवदत् यत् खनिजसंसाधनानाम् सुरक्षा राष्ट्रिय अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च राष्ट्रियस्य च सह सम्बद्धा अस्ति आर्थिकसुरक्षा खनिजसंसाधनानाम् सुरक्षां सुनिश्चित्य "खनिजसंसाधनकानूनम्" समेकनं करणीयम् विधिराज्यस्य आधारः। व्यापकरूपेण सुधारं गभीरं कृत्वा चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं वास्तविक-अर्थव्यवस्थायाः विकासात् अविभाज्यम् अस्ति, तथा च वास्तविक-अर्थव्यवस्थायाः विकासः औद्योगिक-कच्चामालस्य आपूर्तितः अविभाज्यः अस्ति, यत् खनिज-संसाधनात् आगच्छति |.
“मम देशस्य खनन-उद्योगः सम्प्रति वर्धमानमागधा, नियमानाम्, नीतीनां, प्रणालीनां च समायोजनं, उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयसंरक्षणस्य च एकीकरणं, तथैव घरेलुमागधस्य आपूर्तिस्य च मध्ये बहवः विरोधाभासाः, उच्चबाह्यनिर्भरता, अनिश्चितं च अनुभवति अस्थिरबाह्यवातावरणम् "'चतुर्चरणानाम् उपरि आरोपितस्य' विशेषकालः।" तथा नित्यं परिवर्तमानाः कठिनताः समस्याः च प्रबन्धनं प्राप्तुं च?वैज्ञानिकः उच्चगुणवत्तायुक्तः च विकासः एकः बृहत् लेखः बृहत् विषयः च अस्ति।
मञ्चे चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः "खनिज-संसाधन-सुरक्षा-नवाचारस्य विषये अनुसन्धानम्" परियोजनायां भागं गृहीतवन्तः प्रासंगिकाः विशेषज्ञाः परिचयं दत्तवन्तः यत् वर्तमानकाले मम देशस्य सामरिकधातुखनिजानां माङ्गल्यम् अद्यापि उच्चस्तरस्य अस्ति, आपूर्तिजोखिमाः अधिकाः सन्ति, तथा च आरक्षिततन्त्रे सुधारस्य आवश्यकता वर्तते। “विशेषतः खनिजसंसाधनानाम् (अन्वेषणस्य) आधारे बहवः समस्याः सन्ति इति विशेषज्ञः अवदत् यत् एताः समस्याः मुख्यतया अन्वेषणस्थानं संपीडयन्तः पारिस्थितिकस्थाने, अन्वेषणस्थानं प्रतिबन्धयन्तः खननाधिकार-अधिग्रहण-व्यवस्थायां, खनन-निवेशे च प्रतिबिम्बिताः सन्ति समाजः पूंजी बहिः प्रवाहितः अस्ति, तथा च खनिज अन्वेषणनिधिषु संरचनात्मकसमस्याः प्रकाशिताः सन्ति, अस्माभिः "व्यापारचिह्नपञ्जीकरण"व्यवस्थायाः शिक्षणं करणीयम्, तथा च वास्तविकसमये, ऑनलाइन "प्रथम-आगन्तुं-प्रथम-सेवा" खनन-अधिकार-अधिग्रहण-व्यवस्थायाः स्थापना कर्तव्या। खनिज अन्वेषणार्थं सामाजिकनिधिं आकर्षयितुं जोखिम-अन्वेषण-विपण्यस्य निर्माणं कुर्वन्तु। केचन विशेषज्ञाः मञ्चे अवदन् यत् भविष्ये बृहत्-मध्यम-आकारस्य खनन-कम्पनीनां कृते संसाधन-अन्वेषणाय, परिचालन-प्रबन्धनाय च स्वतन्त्रतया व्यावसायिक-कम्पनीनां स्थापना अपरिहार्य-प्रवृत्तिः अस्ति
विशेषज्ञाः सुचयन्ति यत् खनिजसंसाधनकानूनस्य पुनरीक्षणेन तत्सम्बद्धाः प्रावधानाः योजिताः येन संबद्धखनिजसंसाधनानाम् संरक्षणं गहनं च उपयोगं प्रवर्तयितुं शक्यते। सर्वकारस्य विपण्यस्य च सम्बन्धं समायोजयन्तु येन मूल्यस्य, प्रतिस्पर्धायाः, आपूर्ति-माङ्गस्य च नियमाः खनन-विपण्ये पूर्णतया प्रतिबिम्बिताः भवन्ति, तथा च सुनिश्चितं कुर्वन्तु यत् विपण्य-संस्थानां जीवनशक्तिः वैध-अधिकार-हिताः च अन्तर्राष्ट्रीय-विपण्य-नियमैः सह सङ्गताः सन्ति | .
केचन विशेषज्ञाः अवदन् यत् खनिजसंसाधनकानूनस्य पुनरीक्षणेन व्यवहारे अनियमितखननभूमिप्रयोगस्य समस्यायाः समाधानार्थं खननभूमिविषये नियमानाम् अधिकं परिष्कारः करणीयः तथा च खनिजसंसाधनानाम् अन्वेषणेन खननेन सह सङ्गतं खननभूमिव्यवस्थां स्थापनीयम्। खननाधिकारस्य सम्पत्तिअधिकारगुणाः विधिना स्पष्टतया निर्धारिताः भवेयुः, खननअधिकारधारकाणां वैधअधिकारहितं च राष्ट्रियअधिकारहितं च रक्षणं करणीयम्, उचितक्षतिपूर्तिप्रकरणस्य समाधानं च करणीयम् तत्सह केषाञ्चन अवैधकार्याणां कानूनी दायित्वं वर्धते, अवैध अन्वेषणं, खनिजसम्पदां खननं, अन्येषां अवैधकार्याणां दण्डः अपि वर्धते
काओ क्सुशेङ्ग् इत्यनेन उक्तं यत् खनिजसंसाधनकानूनस्य पुनरीक्षणस्य न केवलं अन्तर्राष्ट्रीयदृष्टिः रणनीतिकदृष्टिः च भवितुमर्हति, अपितु मम देशस्य वास्तविकतायाः सह संयोजितः भवितुम् अर्हति तथा च विशिष्टप्रावधानानाम् उपरि ध्यानं दातव्यम् इति .
28 तमे दिनाङ्के अपराह्णे सर्वचीन-वकील-सङ्घस्य पर्यावरण-संसाधन-ऊर्जा-कानून-व्यावसायिक-समित्या आयोजिते 2024 तमे वर्षे खनन-कानूनी-सेवा-विनिमय-सम्मेलने अनेके कानूनी-विशेषज्ञाः अपि अवदन् यत् खनन-कानूनी-व्यवस्थायां सुधारः, नवीनतां च आवश्यकम् इति खननकानूनीसेवाः, तथा च उच्चगुणवत्तायुक्तविकासद्वारा खननउद्योगस्य रक्षणम्।
प्रतिवेदन/प्रतिक्रिया