समाचारं

चलचित्रसमीक्षा

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ समाचार ग्राहक क्षियांग यू
वृत्तचित्रेषु शीतलता सामान्यगुणः अस्ति, परन्तु फाङ्ग ली इत्यनेन निर्देशितेन "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रेण जनान् रोदिति स्म ।
अस्मिन् चलच्चित्रे ८२ वर्षपूर्वस्य जहाजस्य दुर्घटनायाः कथा अस्ति : १९४२ तमे वर्षे अक्टोबर् मासे जापानीयानां परिवहनजहाजः "लिस्बन् मारू" इति १,८१६ मित्रराष्ट्रानां युद्धबन्दीनां वहन् हाङ्गकाङ्गतः जापानदेशं प्रति गच्छति स्म, तस्य जलं गच्छन् अमेरिकी-पनडुब्ब्या आहतः अभवत् झोउशान, झेजियांग, चीन। यदा जहाजं डुबितुं प्रवृत्तम् आसीत् तदा मित्रराष्ट्रानां युद्धबन्दिनः जापानीसेनायाः मुद्रितं केबिनं उद्घाटयितुं संघर्षं कृतवन्तः झोउशान् मत्स्यजीविभिः जले पतितानां सैनिकानाम् उद्धाराय जापानीसेनायाः गोलिकानां अश्मपातः साहसः कृतः
चलचित्रस्य द्वौ सुरागौ स्तः: एकः सूचकः इतिहासस्य अन्वेषणं करोति, इतिहासं पुनः स्थापयति, विस्तृतसूचनाद्वारा जहाजक्षतिस्य पृष्ठभूमिं, कारणानि, प्रक्रियां च व्याख्यायते, अन्यः सूचकः जीवितानां सैनिकानाम्, पीडितानां बन्धुजनानाञ्च अन्वेषणं करोति, तथा च तस्य कथनस्य माध्यमेन प्रस्तुतं करोति पीडितानां पक्षाः वा ज्ञातयः वा । द्वयोः सूचकयोः मिलित्वा राजधानीमानवचरित्रं भवति । चलच्चित्रस्य जनानां परिचर्या जीवनस्य मूल्याङ्कनं च चलच्चित्रं जनानां विषये वृत्तान्तलेखनस्य लेखनस्य च सर्वोत्तमसन्तुलनं ज्ञातुं समर्थयति । यथा निर्देशकः फाङ्ग ली अवदत्, "इदं इतिहासस्य विषये न, अपितु जनानां कथानां विषये अस्ति। इतिहासः केवलं चलच्चित्रस्य अत्यल्पः भागः एव, यस्य भागः २०% तः न्यूनः अस्ति। एतत् जनानां भाग्यस्य अनुभवस्य च विषये अधिकं वर्तते। महत् युद्धस्य विषये अस्ति कुटुम्बं, कुटुम्बं, प्रेम, मैत्री, मानवस्वभावस्य महिमा च एतत् जनानां इतिहासः एव, न तु केवलं युद्धस्य इतिहासः” इति ।
चलचित्रे एते गृहीताः मित्रराष्ट्रसैनिकाः केवलं तोपचालकाः, संकेतदातारः वा यान्त्रिकाः वा न सन्ति, अपितु पुत्राः, अग्रजाः, अनुजभ्रातरः, पतिः, पितरः अपि सन्ति... तेषां वंशजानां कृते - येषु बहवः कदापि न मिलितवन्तः - अन्येषु शब्देषु, ते सन्ति दीर्घकालीनस्य, स्थायी शोकस्य, आघातस्य च स्रोतः । तथा च केचन जनाः बहुवर्षेभ्यः अनन्तरं एतादृशं दुःखं आघातं च अनुभवितुं शक्नुवन्ति। यथा अन्त्यगीतं गायति : युद्धं न केवलं युद्धक्षेत्रे भवति, अपितु बालदुःस्वप्नेषु अपि भवति। चलचित्रं लघुकथां कथयति यत् एकः ब्रिटिशसैनिकः जहाजे स्थितस्य स्वस्य युवाभ्रातुः कृते संक्षिप्तं पत्रं लिखितवान् यत् सः स्वमातुः सम्यक् पालनं कर्तुं प्रार्थितवान् यदा सः वृद्धः अभवत् तदा तस्य अनुजः तस्य अन्तिमवचनस्य तुल्यम् एतत् पत्रं सर्वदा स्वेन सह वहति स्म, जीवनपर्यन्तं च एतेन विलम्बितदुःखेन सह तिष्ठति स्म एताः लघुकथाः अस्मान् गभीररूपेण अनुभूयन्ते यत् चलचित्रस्य अन्ते दीर्घ उपशीर्षकेषु दृश्यमानं प्रत्येकं नाम जीवन्तं जीवनं भवति, तेषां दुःखदघटना च शतशः परिवारानां, पीढीनां च दुःखदघटना अस्ति अस्मिन् अर्थे यत् चलचित्रेण उद्धारितम् तत् न केवलं डुबन् इतिहासः, अपितु मौनम्, दीर्घकालं यावत् च दुःखम् अपि अस्ति । भव्य-इतिहासेन उपेक्षितानां एतेषां व्यक्तिगत-जीवनानां त्रासदी, दुःखं च दृश्यते, एषा मानवतावादी-नीतिः "लिस्बन्-मारु-नगरस्य डुबकी"-इत्यस्य महतीं भावनात्मकं शक्तिं ददाति |.
अतः पूर्वं अस्माकं देशे "पूर्वी उद्धार" इति चलच्चित्रं चलच्चित्रं कृतम् आसीत् यस्मिन् एषः विषयः दर्शितः आसीत् आख्यानस्य केन्द्रबिन्दुः झोउशान्-नगरस्य डोङ्गजी-द्वीपे मत्स्यजीविनां उद्धारः आसीत् । तस्य विपरीतम् "द सिन्किंग आफ् द लिस्बन् मारू" इति गीतं मित्रराष्ट्रानां सैनिकानाम् तेषां वंशजानां च विषये केन्द्रितं भवति, युद्धजन्यजीवनस्य दुःखदघटनायां केन्द्रितम् अस्ति । जीवनस्य गौरवस्य विषये एव बलं दत्तं, यत् सर्वेषां मानवजातेः साधारणं मूल्यं वर्तते, यत् "लिस्बन् मारू इत्यस्य डुबकी" राष्ट्रियवैचारिकप्रवचनानाम् अतिक्रमणं कृत्वा समकालीनचीनीजनानाम् सार्वत्रिकभावनानां संप्रेषणं करोति
लेखकस्य विषये : क्षियाङ्ग यू, संचारविश्वविद्यालयस्य झेजियांगस्य प्राध्यापकः।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया